% Text title : shrIdevasenA aShTottarashatanAmAvaliH 2 % File name : devasenAShTottarashatanAmAvalI.itx % Category : अष्टोत्तरशतनामावली, सुब्रह्मन्य, नामावली, देवी, देवी % Location : doc\_devii % Proofread by : Sunder Hattangadi % Latest update : August 27, 2006 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. देवसेनाऽष्टोत्तरशतनामावलिः 2 ..}## \itxtitle{.. देवसेनाऽष्टोत्तरशतनामावलिः 2 ..}##\endtitles ## \section{.. देवसेनाऽष्टोत्तरशतनामावलिः 2 ..} पीतामुत्पल धारिणीं शशिनिभां दिव्याम्बरालङ्कृतां वामे लम्बकरां महेन्द्रतनयां मन्दारमालान्विताम् । देवैरर्चितपाद पद्मयुगलां स्कन्दस्य वामे स्थितां दिव्यां दिव्यविभूषणां त्रिनयनां देवीं त्रिभङ्गीं भजे ॥ देवसेनायै नमः । पीताम्बरायै नमः । उत्पलधारिण्यै नमः । ज्वालिन्यै नमः । ज्वलनरूपायै नमः । ज्वालानेत्रायै नमः । ज्वलत्केशायै नमः । महावीर्यायै नमः । महाबलायै नमः । महाभोगायै नमः ॥ 10 महेश्वर्यै नमः । महापूज्यायै नमः । महोन्नतायै नमः । माहेन्द्रयै नमः । इन्द्राण्यै नमः । इन्द्रपूजितायै नमः । ब्रह्माण्यै नमः । ब्रह्मजनन्यै नमः । ब्रह्मरूपायै नमः । ब्रह्मानन्दायै नमः ॥ 20 ब्रह्मपूजितायै नमः । ब्रह्मसृष्टायै नमः । वैष्णव्यै नमः । विष्णुरूपायै नमः । विष्णुपूज्यायै नमः । दिव्यसुन्दर्यै नमः । दिव्यानन्दायै नमः । दिव्यपङ्कजधारिण्यै नमः । दिव्याभरणभूषितायै नमः । दिव्यचन्दनलेपितायै नमः । 30 मुक्ताहारवक्षःस्थलायै नमः । वामे लम्बकरायै नमः । महेन्द्रतनयायै नमः । मातङ्गकन्यायै नमः । मातङ्गलब्धायै नमः । अचिन्त्यशक्त्यै नमः । अचलायै नमः । अक्षरायै नमः । अष्टैश्वर्यसम्पन्नायै नमः । अष्टमङ्गलायै नमः ॥ 40 चन्द्रवर्णायै नमः । कलाधरायै नमः । अम्बुजवदनायै नमः । अम्बुजाक्ष्यै नमः । असुरमर्दनायै नमः । इष्टसिद्धिप्रदायै नमः । शिष्टपूजितायै नमः । पद्मवासिन्यै नमः । परात्परायै नमः । शिष्टपूजितायै नमः । 50 पद्मवासिन्यै नमः । परात्परायै नमः । परमेश्वर्यै नमः । परस्यै निष्ठायै नमः । परमानन्दायै नमः । परमकल्याण्यै नमः । पापविनाशिन्यै नमः । लोकाध्यक्षायै नमः । लज्जाढ्यायै नमः । लयङ्कर्ये नमः ॥ 60 लयवर्जितायै नमः । ललनारूपायै नमः । सुराध्यक्षायै नमः ॥ 60 धर्माध्यक्षायै नमः । दुःस्वप्नानाशिन्ये नमः । दुष्टनिग्रहायै नमः । शिष्टपरिपालनायै नमः । ऐश्वर्यदायै नमः । ऐरावतवाहनायै नमः । स्कन्दभार्यायै नमः । सत्प्रभावायै नमः । तुङ्गभद्रायै नमः । वेदवासिन्यै नमः । वेदगर्भायै नमः । वेदानन्दायै नमः । वेदस्वरूपायै नमः । वेगवत्यै नमः । प्रज्ञायै नमः । प्रभावत्यै नमः । प्रतिष्ठायै नमः । प्रकटायै नमः । प्राणेश्वर्यै नमः । स्वधाकारायै नमः ॥ 80 हैमभूषणायै नमः । हेमकुण्डलायै नमः । हिमवद् गङ्गायै नमः । हेमयज्ञोवपीतिन्यै नमः । हेमाम्बरधरायै नमः । पराशक्त्यै नमः । जागरिण्यै नमः । सदापूज्यायै नमः । सत्यवादिन्यै नमः । सत्यसन्धायै नमः । सत्यलोकायै नमः । अम्बिकायै नमः । विद्याम्बिकायै नमः । गजसुन्दर्यै नमः । त्रिपुरसुन्दर्यै नमः । मनोन्मन्यै नमः । सुधानगर्यै नमः । सुरेश्वर्यै नमः । शूरसंहारिण्यै नमः । विश्वतोमुख्यै नमः ॥ 100 दयारूपिण्यै नमः । देवलोकजनन्यै नमः । गन्धर्वसेवितायै नमः । सिद्धिज्ञानप्रदायिन्यै नमः । शिवशक्तिस्वरूपायै नमः । शरणागतरक्षणायै नमः । देवसेनायै नमः । परदेवतायै नमः ॥ 108 ## Proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}