% Text title : devyatharvashIrSham evaM devyupanishhat % File name : deviiatharva.itx % Category : अथर्वशीर्ष, देवी, पार्वती, देवी, upanishhat % Location : doc\_devii % Author : Traditional % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com, PSA Easwaran % Latest update : June 15, 2004, Febraury 20, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Devyatharvashirsham एवं डेव्युपनिशत् ..}## \itxtitle{.. श्रीदेव्यथर्वशीर्षं अथवा देव्युपनिषत् ..}##\endtitles ## OM भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. OM शान्तिः शान्तिः शान्तिः . श्री गणेशाय नमः । OM सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ 1॥ साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ॥ 2॥ अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी । द्वे ब्रह्मणी veditavye । ##var just ## veditavye iti चाथर्वणी श्रुतिः । अहं पञ्चभूतानि । अहं पञ्चतन्मात्राणि । अहमखिलं जगत् ॥ 3॥ वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ 4॥ अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ॥ 5॥ अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ 6॥ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । ##वर् ## सुव्रते अहं राज्ञी सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । ##वर् ## राष्ट्री अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद । स दैवीं सम्पदमाप्नोति ॥ 7॥ ते देवा अब्रुवन् । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ 8॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ॥ 9॥ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥ 10॥ कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ 11॥ महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 12॥ अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ 13॥ कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ॥ 14॥ ## वर् ## चापृथक् क्लेशा विश्वमातादिविद्याः ॥ एषाऽऽत्मशक्तिः । एषा विश्वमोहिनी । पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ॥ 15॥ namaste.stu भगवति मातरस्मान्पाहि सर्वतः ॥ 16॥ सैषा वैष्णव्यष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतिःकलाकाष्ठादिविश्वरूपिणी । ## वर् ## सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिविश्वरूपिणी । तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ 17॥ ##वर् ## सर्वदां शिवाम् वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ 18॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ## वर् ## एवमेकाक्षरं ब्रह्म ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ 19॥ वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् । ## वर् ## ब्रह्मभूस्तस्मात् सूर्योऽवामश्रोत्रबिन्दुसंयुक्ताष्टात्तृतीयकम् । नारायणेन संमिश्रो वायुश्चाधारयुक्ततः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ 20॥ ## वर् ## नवार्णकोणस्य महानानन्ददायकः हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ 21॥ ##वर् ## भक्तकामदुहं नमामि त्वां महादेवीं महाभयविनाशिनिम् । ## वर् ## भजामि त्वां महादेवि महाभयविनाशिनि । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ 22॥ ##वर् ## महादारिद्र्यशमनीं यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलक्ष्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । ##वर् ## तस्मादुच्यतेऽनेका । अत एवोच्यते आज्ञेयानन्तालक्ष्याजैका नैकेति ॥ 23॥ ## वर् ## आज्ञेयाऽनन्तालक्ष्याजैकानेका मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी । ##वर् ## चिन्मयानन्दा यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥ 24॥ तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ 25॥ इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षफलमाप्नोति । इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति । शतलक्षं प्रजप्त्वाऽपि सोऽर्चासिद्धिं न विन्दति । ##वर् ## नाऽर्चाशुद्धिं च विन्दति शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसादतः ॥ 26॥ सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानोऽपापो भवति । निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति स महामृत्युं तरति । य एवं वेद ॥ इत्युपनिषत् ॥ 27॥ इति देव्यथर्वशीर्षं सम्पूर्णम् ॥ OM भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. OM शान्तिः शान्तिः शान्तिः . ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, NA, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}