देवताकृता देविस्तुतिः

देवताकृता देविस्तुतिः

देवा ऊचुः । नमस्ये पुण्डरीकाक्षीं देवीं परमदेवताम् । कालीं त्रिनेत्रां वरदां शाम्भवीं शाङ्करीं शिवाम् ॥ १॥ भक्तिप्रियां भक्तिरूपां भवानीं भववल्लभाम् । भैरवीं भीमवदनां भीमां भीमाननां शुभाम् ॥ २॥ वैष्णवीं विष्णुरूपाञ्च विष्णुकार्यकरीं क्रियाम् । संहारकारिणीं सृष्टिकारिणीं स्थितिकारिणीम् ॥ ३॥ कपर्द्दिनीं करालाक्षीं चन्द्रशोभितमस्तकाम् । श्यामां श्वेतां तथा गौरीं विचित्रां चित्रसुन्दरीम् ॥ ४॥ कौमारीं शक्तिधात्रीञ्च देवानां शक्तिरूपिणीम् । चतुर्भुजाञ्च द्विभुजां षड्भुजाष्टभुजान्तथा ॥ ५॥ देवीं दशभुजां कालीं बाहुषोड़शसंयुताम् । अष्टादशभुजां कालस्वरूपां लक्षनेत्रिणीम् ॥ ६॥ सहस्त्रचरणां कोटिच्छविं निष्फलरूपिणीम् । स्थूलां शुद्धाञ्च सूक्ष्माञ्च खर्वाञ्चाथ महत्तमाम् ॥ ७॥ दीर्घजिह्वामप्रमेयां स्तवनीयां वृहच्छिलाम् । कामरूपां कामगमां मन्त्ररूपां जगन्मयीम् ॥ ८॥ ब्रह्माण्डकोटिजठरां सर्वामाकाशवासिनीम् । विन्ध्याद्रिनिलयां शैलतनयां लोकपावनीम् ॥ ९॥ शिववृक्षस्थितां विल्वलस्थां गिरिवासिनीम् । श्रीदुर्गां दुर्गतिहरां शान्तां शान्तजनप्रियाम् ॥ १०॥ पद्मालयाञ्च पद्माक्षीं सहस्त्रदलवासिनीम् । त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिस्त्रिविधा प्रसूः ॥ ११॥ त्वां नमस्यामहे देवीं दयार्द्रहृदयां शिवाम् । स्त्रीरूपां परमानन्दरूपां ब्रह्मसनातनीम् । नमामः प्रणमामस्त्वां सन्नमामः सुभक्तितः ॥ १२॥ सर्वस्वरूपां सर्वेशीं सर्वशक्तिसमन्विताम् । त्वां नमस्यामहे देवी भयेभ्यस्त्राहि नोऽम्बिके ॥ १३॥ इति बृहद्धर्मपुराणान्तर्गता देवताकृता देविस्तुतिः सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्ययः २१। ५१-६१ , ६३-६४ ॥ Proofread by Ruma Dewan
% Text title            : Devistuti by Devas
% File name             : devistutiHdevaiHkRRitA.itx
% itxtitle              : devistutiH devaiHkRitA (bRihaddharmapurANAntargatA)
% engtitle              : devistutiH devaiHkRitA
% Category              : devii, devI, bRihaddharmapurANam
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 21| 51\-61 , 63\-64 |
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org