श्रीदुर्गादेविकवचम्

श्रीदुर्गादेविकवचम्

श्रीगणेशाय नमः । ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १॥ पठित्वा धारयित्वा अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २॥ इदं गुह्यतमं देवि कवचं तव कथ्यते । गोपनीयं प्रयत्नेन सावधानवधारय ॥ ३॥ उमादेवी शिरः पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ४॥ च द्वारवासिनी सुगन्धा नासिके पातु वदनं सर्वधारिणी । सर्वसाधिनी जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥ ५॥ अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी । कण्ठं पातु महावाणी जगन्माता स्तनद्वयम् ॥ ६॥ हृदयं ललितादेवी उदरं सिंहवाहिनी । कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ७॥ महाबला च जङ्घे द्वे पादौ भूतलवासिनी । एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका । त्रैलोक्यरक्षणात्मिके रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥ ८॥ इत्येतत्कवचं देवि महाविद्या फलप्रद । यः पठेत्प्रातरुत्थाय स हि तीर्थफलं लभेत् ॥ ९॥ यो न्यसेत् कवचं देहे तस्य विघ्नं न क्वचित् । भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥ १०॥ ॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, and Partha Pratim Gogoi
% Text title            : durgAdevi kavacham 1
% File name             : durgAkavach.itx
% itxtitle              : durgAkavacham 1 (kubjikAtantrAntargataM umAdevI shiraH pAtu)
% engtitle              : durgAdevi kavacham 1
% Category              : kavacha, devii, durgA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com, Partha Pratim Gogoi
% Description-comments  : kubjikAtantre
% Latest update         : April 11, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org