श्रीदुर्गानीराजनपञ्चकम्

श्रीदुर्गानीराजनपञ्चकम्

कर्पूरेण वरेण पावकशिखा शाखायते तेजसा वासस्तेन सुकम्पते प्रतिपलं घ्राणं मुहुर्मोदते । नेत्राह्लादकरं सुपात्रलसितं सर्वाङ्गशोभाकरं दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ १॥ आदौ देवि ! ददे चतुस्तव पदे त्वं ज्योतिषा भाससे दृष्ट्वैतन् मम मानसे बहुविधा स्वाशा जरीजृम्भते । प्रारब्धानि कृतानि यानि नितरां पापानि मे नाशय दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ २॥ नाभौ द्विः प्रददे नगेशतनये ! त्वद्भा बहु भ्राजते तेन प्रीतमना नमामि सुतरां याचेपि मे कामनाम् । शान्तिर्भूतिततिर्विभातु सदने निःशेषसौख्यं सदा दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ३॥ आस्ये तेऽपि सकृद् ददे द्युतिधरे ! चन्द्राननं दीप्यते दृष्ट्वा मे हृदये विराजति महा-भक्तिर्दयासागरे ! । नत्वा त्वच्चरणौ रणाङ्गनमनः ! शक्तिं सुखं कामये दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ४॥ मातो मङ्गलसाधिके ! शुभतनौ ते सप्तकृत्वो ददे तस्मात् तेन मुहुर्जगद्धितकरं सञ्जायते सन्महः । तद्भासा विपदः प्रयान्तु दुरितं दुःखानि सर्वाणि मे दुर्गे ! प्रीतमना भव तव कृते कुर्वे सुनीराजनम् ॥ ५॥ इति श्रीव्रजकिशोरः त्रिपाठीविरचितं श्रीदुर्गानीराजनपञ्चकं सम्पूर्णम् । Composed, encoded, and proofread by Vrajakishora Tripathi
% Text title            : Durga Nirajana Panchakam
% File name             : durgAnIrAjanapanchakam.itx
% itxtitle              : durgAnIrAjanapanchakam (vrajakishoravirachitam)
% engtitle              : durgAnIrAjanapanchakam
% Category              : devii, panchaka, vrajakishora, durgA, AratI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : Vrajakishora Tripathi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vrajakishora Tripathi
% Proofread by          : Vrajakishora Tripathi
% Latest update         : March 14, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org