श्रीदुर्गा नक्षत्रमालिकास्तुतिः अथवा युधिष्ठिरकृतं दुर्गास्तवम्

श्रीदुर्गा नक्षत्रमालिकास्तुतिः अथवा युधिष्ठिरकृतं दुर्गास्तवम्

INTRODUCTION:- The Pandava king Yudhishtira, with his wife Panchali and brothers had to spend twelve years in the forests and an year incognito as he forfeited his kingdom consequent to his defeat in the game of chess with his brother Duryodhana. They suffered many hardships during the year they spent in the kingdom of Virata in disguise. Some sages advised them to pray to Sri Durga Devi to be free from the hardships that assailed them. They taught the Pandavas this hymn consisting of twenty seven verses. The Pandavas accepted their advice and prayed to Devi reciting these verses. Devi was pleased with their prayer and appeared before them She blessed them. As a result, they were able to spend the time without being affected by difficulties and without being detected by the opponents. They were also successful in their fight with the Kauravas in the famous KurukShetra war and won back their kingdom. Durga Devi also assured the Pandavas that anyone who recites the hymn with devotion will also be blessed like the Pandavas. ॥ अथ श्रीदुर्गा नक्षत्रमालिका स्तुतिः ॥ ॥ ॐ श्री गणेशाय नमः ॥ विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १॥ यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुलेजातां मङ्गळ्यां कुलवर्धनीम् ॥ २॥ कंसविद्रावणकरीमसुराणां क्षयं करीम् । शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥ ३॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्याम्बरधरां देवीं खद्गखेटकधारिणीम् ॥ ४॥ भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् । तान्वै तारयसे पापात् पङ्केगामिव दुर्बलाम् ॥ ५॥ स्तोतुं प्रचक्रमे भूयः विविधैः स्तोत्रसम्भवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६॥ नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ॥ ७॥ चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिञ्छवलये केयूराङ्गदधारिणि ॥ ८॥ भासि देवि यथा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९॥ कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना । बिभ्रती विपुलौ बाहु शक्रध्वजसमुछ्रयौ ॥ १०॥ पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११॥ कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चन्द्रविस्पार्धिना देवि मुकेन त्वं विराजसे ॥ १२॥ मुकुटेन विचित्रेण केशबन्धेन शोभिना । भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ १३॥ विभ्राजसे च बद्धेन भोगेनेवेह मन्थरः । ध्वजेन शिखिपिञ्छानामुछ्रितेन विराजसे ॥ १४॥ कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५॥ त्रैलोक्य रक्षणार्थाय महिषासुर घातिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६॥ जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा । ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ १७॥ विन्ध्ये चैव नगश्रेष्ठे तवस्थानं हि शाश्वतम् । कालि कालि महाकालि शीधुमांस पशुप्रिये ॥ १८॥ कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि । भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९॥ प्रणमन्ति च ये त्वां हि प्रयाणे तु नरा भुवि । न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ २०॥ दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः । कान्तारेष्व-वसन्नानां मग्नानां च महार्णवे ॥ २१॥ (दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।) जलप्रतरणे चैव कान्तारेषु अवटेषु च । ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ॥ २२॥ त्वं कीर्तिः श्रीः धृतिः सिद्धिः ह्रीः विद्या सन्ततिर्मतिः । सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३॥ नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४॥ सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५॥ त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६॥ एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ २७॥ श‍ृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यति अचिरादेव सङ्ग्रामे विजयस्तव ॥ २८॥ मम प्रसादात् निर्जित्य हत्वा कौरव वाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९॥ भ्रातृभिः सहितो राजन् प्रीतिं यास्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ३०॥ ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुः वपुः सुतम् ॥ ३१॥ प्रवासे नगरे वापि सङ्ग्रामे शतृसङ्कटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२॥ ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता । न तेषां दुर्लभं किञ्चित् अस्मिन् लोके भविष्यति ॥ ३३॥ इदं स्तोत्रवरं भक्त्या श‍ृणुयात् वा फठेत वा । तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ३४॥ मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ॥ ३५॥ इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६॥ इति श्रीदुर्गा नक्षत्रमालिकास्तुतिः समाप्ता । एवं इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायान्तर्गतं युधिष्ठिरकृतं श्रीदुर्गास्तवं सम्पूर्णम् । ॥ ॐ तत्सत्॥ The stotra is seen in Adhyaya 8 of Virataparva in Mahabharata southern recension. Eन्चोदेद् अन्द् प्रूफ़्रेअद् ब्य् ण् Bअलसुब्रमनिअन् ब्बलु@सिफ़्य्ॅओम्
% Text title            : durgA nakShatramAlikA stutiH
% File name             : durgAnakshatramAlikAstuti.itx
% itxtitle              : durgA nakShatramAlikAstutiH athavA durgAstavaM (yudhiShitakRitA)
% engtitle              : durgA nakShatramAlikA stutiH durgAstavaM
% Category              : devii, durgA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Description-comments  : Virata parva adhyAya 8
% Indexextra            : (virATaparva, English, Marathi)
% Latest update         : December 23, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org