श्रीदुर्गास्तवनम्

श्रीदुर्गास्तवनम्

महाकाली महालक्ष्मी महासरस्वती शिवे । जगदम्बे महामाये शक्तिरूपे नमोऽस्तुते ॥ १॥ सुमाङ्गल्ये महेशानि सच्चिदानन्दरूपिणे । सर्वदुःख हरे देवि मातर्दुर्गे नमोऽस्तुते ॥ २॥ सिंहस्कन्धसमारूढे सशस्त्रैर्समलङ्कृते । अभयं कुरु मे मात तस्यैनित्यै नमो नमः ॥ ३॥ सृष्टि स्थितिलय कर्त्री परिपूर्णाच सर्वदा । गौराङ्गीदैत्यदमनीं मातर्तस्यै नमो नमः ॥ ४॥ भक्तानां सुखदां नित्यां योगक्षेमकरीं सदा । भयान्मे त्राहित्वन्नित्यं दुर्गेदेवि नमोऽस्तुते ॥ ५॥ शरणागतदीनानामार्तित्राण परायणे । संसारभयनाशिन्यै देव्यैतस्यै नमो नमः ॥ ६॥ उमासती दाक्षायणी पार्वती त्वां वरानने । सर्वत्रास हरे देवि महेशानि नमोऽस्तुते ॥ ७॥ सच्चिदानन्दरूपायै धात्र्यैशान्त्यै नमो नमः । अनन्तभूति पूर्णायै देव्यैतस्यै नमो नमः ॥ ८॥ अनन्त कोटि ब्रह्माण्ड नायिके परमेश्वरि । सन्मतिदान शिलायै तस्यैदेव्यै नमो नमः ॥ ९॥ अजरामरकारिण्यै भुक्तिमुक्तिञ्चसम्पदम् । अनन्त धनधान्यादि दात्र्यैदेव्यै नमो नमः ॥ १०॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं दुर्गास्तवनं अथवा श्रीनवदुर्गास्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shri Durgastavanam
% File name             : durgAstavanam.itx
% itxtitle              : durgAstavanam athavA durgAstotram (umeshvarAnandatIrthavirachitam)
% engtitle              : durgAstavanam
% Category              : devii, durgA, nava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org