% Text title : gAyatrIkavacham 3 % File name : gAyatrIkavacham3.itx % Category : kavacha, devii, gAyatrI, devI % Location : doc\_devii % Transliterated by : NA % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Latest update : September 14, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gAyatrIkavacham 3 ..}## \itxtitle{.. gAyatrIkavacham 3 ..}##\endtitles ## श्रीगणेशाय नमः ॥ श्रीपार्वत्युवाच । देवदेव महादेव संसारार्णवतारकम् । गायत्रीकवचं देव कृपया कथय प्रभो ॥ 1॥ श्रीमहादेव उवाच । मूलाधारे स्थिता नित्यं कुण्डली तत्त्वरूपिणी । सूक्ष्मातिसूक्ष्मपरमा बिसतन्तुस्वरूपिणी ॥ 2॥ विद्युत्पुञ्जप्रतीकाशा कुण्डली श्रुतिसर्पिणी । परस्य ब्रह्मग्रहणी पञ्चाशद्वर्णरूपिणी ॥ 3॥ शिवस्य नर्तकी नित्या परब्रह्मप्रपूजिता । ब्राह्मणस्यैव गायत्री चिदानन्दस्वरूपिणी ॥ 4॥ ब्रह्मण्यवर्त्मवातेयं प्राणात्मा नित्यनूतनात् । नित्यं तिष्ठति सानन्दा कुण्डली तव विग्रहे ॥ 5॥ अतिगोप्यं महत्पुण्यं त्रिकोटीतीर्थसंयुतम् । सर्वज्ञानमयी देवी सर्वदानमयी सदा ॥ 6॥ सर्वसिद्धिमयी देवी पार्वती प्राणवल्लभा । OM OM OM OM भूः OM OM भुवः OM OM स्वः OM OM त OM OM त्स OM OM वि OM OM तु OM OM व OM OM रे OM OM ण्यं OM OM भ OM OM र्गो OM OM दे OM OM व OM OM स्य OM OM धी OM OM म OM OM हि OM OM धि OM OM यो OM OM यो OM OM नः OM OM प्र OM OM चो OM OM द OM OM यात् OM ओम् । OM भूः OM पातु मे मूलं चतुर्दलसमन्वितम् । OM भुवः OM पातु मे लिङ्गं सजलं षड्दलात्मकम् ॥ 7॥ ओं स्वः OM पातु मे कण्ठं सकाशां दलषोडशम् । OM त OM पातु मे रूपं ब्रह्माणं कारणं परम् ॥ 8॥ OM त्स OM पातु मे ब्रह्माणं पातु सदा मम । OM वि OM पातु मे गन्धं सदा शिशिरसंयुतम् ॥ 9॥ OM तु OM पातु मे स्पर्शं शरीरस्य च कारणम् । OM र्व OM पातु मे शब्दं शब्दविग्रहकारणम् ॥ 10॥ OM रे OM पातु मे नित्यं सदा तत्त्वशरीरकम् । OM ण्यं OM पातु मे ह्यक्षं सर्वतत्त्वैककारणम् ॥ 11॥ ओं भ OM पातु मे श्रोत्रं श्रवणस्य च कारणम् । OM र्गो OM पातु मे घ्राणं गन्धोपादानकारणम् ॥ 12॥ OM दे OM पातु मे वास्यं सभायां शब्दरूपिणी । OM व OM पातु मे बाहुयुगलं ब्रह्मक्रारणम् ॥ 13॥ OM स्य OM पातु मे लिङ्गं षड्दलं षड्दलैर्युरतम् । OM धी OM पातु मे नित्यं प्रकृतिं शब्दकारणम् ॥ 14॥ OM म ओं पातु मे नित्यं मनोब्रह्मस्वरूपिणम् । OM हि OM पातु मे बुद्धिं परब्रह्ममयं सदा ॥ 15॥ OM धिय OM पातु मे नित्यमहङ्कारं यथा तथा । OM यो OM पातु मे नित्यं जलं सर्वत्र सर्वदा । OM नः OM पातु मे नित्यं तेजःपुञ्जो यथा तथा ॥ 16॥ OM प्र OM पातु मे नित्यमनिलं कार्यकारणम् । OM चो OM पातु मे नित्यमाकाशं शिवसन्निभम् ॥ 17॥ OM द OM पातु मे जिह्वां जपयज्ञस्य कारणम् । OM यात् OM मे नित्यं शिवज्ञानमयं सदा ॥ 18॥ तत्त्वानि पातु मे नित्यं गायत्री परदैवतम् । कृष्णा मे सततं पातु ब्रह्माणी भूर्भुवःस्वरोम् ॥ 19॥ OM अस्य श्रीगायत्रीकवचस्य परब्रह्म ऋषिः ऋग्यजुःसामाथर्वाणश्छन्दांसि\, ब्रह्मा देवता\, धर्मार्थकाममोक्षार्थं जपे विनियोगः ॥ OM भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । कामक्रोधादिकं सर्वं स्मरणाद्याति दूरतः । इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि ॥ 20॥ शतकोटिजपेनापि न सिद्धिर्जायते प्रिये । गायत्रीकवचात्सर्वं स्मरणात्सिध्यति ध्रुवम् ॥ 21॥ पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् । सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्विजः ॥ 22॥ इदं कवचमज्ञात्वा त्वन्यद्यः कवचं पठेत् । सर्वं तस्य वृथा देवि त्रैलोक्यमङ्गलादिकम् ॥ 23॥ गायत्री कवचं यस्य जिह्वायां विद्यते सदा । तदाऽमृतमयी जिह्वा पवित्रा जपपूजने ॥ 24॥ इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि । व्यर्थं भवति चार्वङ्गि तज्जपो वनरोदनम् ॥ 25॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्यस्य स्मरणाद्यान्ति दूरतः ॥ 26॥ नश्वरं मांसमेदोऽस्थिमज्जाशुक्रविनिर्मितम् ॥ 27॥ वातपित्तकफैर्युक्तं स्थूलदेहं तदुच्यते । सूक्ष्मं ज्योतिर्मयं देहं पञ्चभूतात्मकं विदुः ॥ 28॥ महापद्मवनान्तस्थं सर्वावयवसंयुतम् । आधारदेहसम्बन्धाद्गायत्री ब्रह्मणः स्वयम् ॥ 29॥ एतदेव परं ब्रह्म कथिते उभयात्मके । ब्राह्मणस्यैव जीवात्मा गायत्रीसहितो वपुः ॥ 30॥ आत्मनां हृदयाम्भोजे प्रदीपकलिकोपमम् । निर्धूमं च यथा ज्योतिस्तैलाग्निवर्तियोगतः ॥ 31॥ तज्ज्योतिः परमं ब्रह्म शुभदं नात्र संशयः । गायत्रीकवचं न्यासं मातृकास्थानसन्धिषु ॥ 32॥ स कृत्वा ब्राह्मणश्रेष्ठ चान्यन्यासं समाचरेत् । अन्यन्यासे तथा सिद्धिरन्यथायाऽरण्यरोदनम् ॥ 33॥ गायत्रीन्यासमात्रेण परब्रह्ममयो द्विजः । इदं कवचमज्ञात्वा ब्रह्मचर्यं करोति यः ॥ 34॥ ब्रह्मचर्यं भवेद्व्यर्थं गायत्रीकवचं विना । कवचस्य प्रसादेन ब्राह्मणो ज्वलदग्निवत् ॥ 35॥ कवचं परमेशानि सृष्टिस्थितिलयात्मकम् । कवचं ब्राह्मण इदं प्रातरुत्थाय यः पठेत् ॥ 36॥ गायत्रीं स सकृत्स्मृत्वा जपलक्षफलं भवेत् । गायत्रीं दशधा जप्त्वा दशलक्षफलं भवेत् ॥ 37॥ एवं क्रमेण गायत्रीं शतधा प्रजपेद्यदि । शतलक्षफलं प्राप्य विहरेद्देववद्भुवि ॥ 38 सूर्येन्दोर्ग्रहणे चेदं पठित्वा कवचं द्विजः । सकृद्यदि जपेद्विद्यां गायत्रीं परमाक्षराम् ॥ 39॥ तत्क्षणात्तु भवेत्सिद्धो ब्रह्मसायुज्यमाप्नुयात् । इदं कवक्षमज्ञात्वा गायत्रीं प्रजपेत्तु यः ॥ 40॥ जप एव वृथा तस्य निस्तेजो न च सिद्धिदः । यः पठेत्कवचं देवि सततं शिवसन्निधौ ॥ 41॥ विष्णुदेवस्य कवचं प्रजपेच्छक्तिसन्निधौ । तेजःपुञ्चमयो विप्रस्तत्क्षणाज्जायते ध्रुवम् ॥ 42॥ इति श्रीरुद्रयामले पार्वतीश्वरसंवादे गायत्रीकवचं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}