गायत्रीकवचम् ४

गायत्रीकवचम् ४

ॐ अस्य श्रीगायत्रीकवचस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, भूः बीजम्, भुवः शक्तिः, स्वः कीलकम्, गायत्री प्रीत्यर्थं जपे विनियोगः । अथ ध्यानं पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् । सावित्रीं ब्रह्म वरदां चन्द्रकोटिसुशीतलाम् ॥ त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् । वराभयाङ्कुशकशाहेमपत्राक्षमालिकाम् ॥ शङ्खचक्राब्जयुगलं कराभ्यां दधतीं वराम् । सितपङ्कजसंस्थां च हंसारूढां सुखस्मिताम् ॥ ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥ ॐ ब्रह्मोवाच । विश्वामित्र महाप्राज्ञ गायत्रीकवचं श‍ृणु । यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत्क्षणात् ॥ १॥ सावित्री मे शिरः पातु शिखायाममृतेश्वरी । ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥ २॥ कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिका । गायत्री वदनं पातु शारदा दशनच्छदौ ॥ ३॥ द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती । साङ्ख्यायनी नासिकां मे कपोलौ चन्द्रहासिनी ॥ ४॥ चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी । स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥ ५॥ उदरं विश्वभोक्त्री च नाभौ पातु सुरप्रिया । जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥ ६॥ पार्श्वौ मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु । ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकावतु ॥ ७॥ जङ्घयोः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका । सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥ ८॥ सर्वाङ्गं वेदजननी पातु मे सर्वदानघा । इत्येतत्कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् । पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ॥ ९॥ त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानववाप्नुयात् । सर्वशास्त्रार्थतत्तवज्ञः स भवेद्वेदवित्तमः ॥ १०॥ सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात् । प्राप्नोति जपमात्रेण पुरुषार्थांश्चतुर्विधान् ॥ ११॥ इति श्रीविश्वामित्रसंहितोक्तं गायत्रीकवचं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : gAyatrIkavacham 4
% File name             : gAyatrIkavacham4.itx
% itxtitle              : gAyatrIkavacham 4 (vishvAmitrasaMhitoktam)
% engtitle              : gAyatrIkavacham 4
% Category              : devii, rAmAnujasampradAya, gAyatrI, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Source                : vishvAmitrasaMhitA
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org