% Text title : gAyatrInAmAShTAviMshatistotram % File name : gAyatrInAmAShTAviMshatistotram.itx % Category : devii, gAyatrI, devI, aShTAvimshati % Location : doc\_devii % Transliterated by : NA % Proofread by : PSA Easwaran psaeaswaran at gmail.com, NA % Latest update : June 17, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gAyatrInAmAShTAviMshatistotram ..}## \itxtitle{.. gAyatrInAmAShTAviMshatistotram ..}##\endtitles ## श्रीगणेशाय नमः ॥ ब्रह्मोवाच । शताक्षरात्मकं देव्या नामाष्टाविंशतिः शतम् । शृणु वक्ष्याभि तत्सर्वमतिगुह्यं सनातनम् ॥ 1॥ भूतिदा भुवना वाणी वसुधा सुमना मही । हरिणी जननी नन्दा सविसर्गा तपस्विनी ॥ 2॥ पयस्विनी सती त्यागा चैन्दवी सत्यवीरसा । विश्वा तुर्या परा रेच्या निर्घृणी यमिनी भवा ॥ 3॥ गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा । भीषणा योगिनी पक्षी नदी प्रज्ञा च चोदिनी ॥ 4॥ धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः । सेनामुखी सामयी च बकुला दोषवर्जिता ॥ 5॥ सर्वकामदुघा सोमोद्भवाऽहङ्कारवर्जिता । द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥ 6॥ अष्टापदी नवपदी सा सहस्राक्षरात्मिका । इदं यः परमं गुह्यं सावित्रीमन्त्रगर्भितम् ॥ 7॥ नामाष्टविंशतिशतं शृणुयाच्छ्रावयेत्पठेत् । मर्त्यानाममृतत्वाय भीतानामभयाय च ॥ 8॥ मोक्षाय च मुमुक्षूणां श्रीकामान् प्राप्तये श्रियः । विजयाय युयुत्सूनां व्याधितानामरोगकृत् ॥ 9॥ वश्याय वश्यकामानां विद्यायै वेदकामिनाम् । द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥ 10॥ वादिनां वादविजये कवीनां कविताप्रदम् । वादविषये अन्नाय क्षुधितानां च स्वर्गाय नाकमिच्छताम् ॥ 11॥ स्वर्गार्थं पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकाङ्क्षिणाम् । क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ॥ 12॥ राजवश्याय द्रष्टव्यं परमं नृपसेविनाम् । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ 13॥ नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् । निःस्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ॥ 14॥ जप्यं त्रिवर्गसंयुक्तं गृहस्थेन विशेषतः । मुनीनां ज्ञानसिद्ध्यर्थं यतीनां मोक्षसिद्धये ॥ 15॥ उद्यतं चन्द्रकिरणमुपस्थाय कृताञ्जलिः । कानने वा स्वभवने तिष्ठन् शुद्धो जपेदिदम् ॥ 16॥ सर्वान् कामानवाप्नोति तथैव शिवसन्निधौ । मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् ॥ 17॥ ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् । अङ्गमङ्गं यथालिङ्गं कवचेन तु साधकः ॥ 18॥ मण्डलेन विशुध्येत सर्वरोगैर्न संशयः । मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ॥ 19॥ कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् । पुत्रा नरोगिणस्तास्तु लभन्ते दीर्घजीविनः ॥ 20॥ तास्ताः संवत्सरादर्वाक् गर्भं तु दधिरे पुनः । पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ॥ 21॥ तमेव भजते सा स्त्री पतिं कामवशं नयेत् । अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ॥ 22॥ पालाशमूले विद्यार्थी तेजसोऽभिमुखो रवौ । कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ॥ 23॥ श्रीकामो विष्णुगेहे च उद्याने श्रीर्वशीभवेत् । आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥ 24॥ सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् । जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ॥ 25॥ किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः । यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ 26॥ इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे गायत्रीनामाष्टाविंशतिस्तोत्रं समाप्तम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}