श्रीगायत्र्यष्टकम् ३

श्रीगायत्र्यष्टकम् ३

उषःकालगम्यामुदात्त स्वरूपां अकार प्रविष्टामुदाराङ्गभूषाम् । अजेशादिवन्द्यामजार्चाङ्गभाजा- मनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १॥ सदाहंसयानां स्पुरद्रत्नवस्त्रां वराभीतिहस्तां खगाम्नायरूपाम् । स्फुरत्साधिकामक्षमालां च कुम्भं दधानामहं भावये पूर्वसन्ध्याम् ॥ २॥ स्फुरचचन्द्रकान्तां शरच्चन्द्रवक्त्रां महाचन्द्रकान्ताद्रिपीनस्तनाढ्याम् । त्रिशूलाक्षहस्तां त्रिनेत्रस्यपत्नीं वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ३॥ सदासामगानप्रियां श्यामलाङ्गीं अकारान्तरस्थां करोल्लासि चक्राम् । गणापद्महस्तां स्वनत्पाञ्चजन्यां खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ४॥ प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां सदालम्बमानस्तनप्रान्तहाराम् । महानीलरत्नप्रभाकुण्डलाढ्यां स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ५॥ हृदम्भोजमध्ये पराम्नायनीडे सुखासीनसद्राजहंसां मनोज्ञाम् । सदाहेमभासां त्रयीविद्यमध्यां भजामस्तुवामो वदामः स्मरामः ॥ ६॥ सदातत्पदैः स्तूयमानां सवित्रीं वरेण्यां महाभर्गरूपां त्रिनेत्राम् । सदा देवदेवादि देवस्यपत्नी- महन्धीमहीत्यादि पादैकजुष्टाम् ॥ ७॥ अनाथं दरिद्रं दुराचारयुक्तं शतं स्थूलबुद्धिं परं धर्महीनम् । त्रिसन्ध्यं जपध्यानहीनं महेशि प्रपन्नं च मां पालय त्वं कृपालो ॥ ८॥ इतीदं भुजङ्गं पठेद्यस्तु भक्त्या समादाय चित्ते सदा तां परां च । त्रिसन्ध्यास्वरूपां त्रिलोकैकवन्द्यां स मुक्तो भवेत्सर्वपापैरजस्रम् ॥ ९॥ इति श्रीगायत्र्यष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : gAyatryaShTakam 3
% File name             : gAyatryaShTakam.itx
% itxtitle              : gAyatryaShTakam 3 (uShaHkAlagamyAmudAtta svarUpAM)
% engtitle              : gAyatryaShTakam 3
% Category              : devii, aShTaka, gAyatrI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Latest update         : January 5, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org