गङ्गाष्टकं सत्यज्ञानानन्दतीर्थकृत

गङ्गाष्टकं सत्यज्ञानानन्दतीर्थकृत

श्रीगणेशाय नमः ॥ यदवधि तव नीरं पातकी नैति गङ्गे तदवधि मलजालैर्नैव मुक्तः कलौ स्यात् । तव जलकणिकाऽलं पापिनां पापशुद्धयै पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥ १॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेति गङ्गे । शमलगिरिसमूहाः प्रस्फुण्टति प्रचण्डास्त्वयि सखि विशतां नः पापशङ्का कुतः स्यात् ॥ २॥ तव शिवजलजालं निःसृतं यर्हि गङ्गे सकलभुवनजालं पूतपूतं तदाऽभूत् । यमभटकलिवार्ता देवि लुप्ता यमोऽपि व्यधिकृतवरदेहाः पूर्णकामाः सकामाः ॥ ३॥ मधुमधुवनपूगै रत्नपूगैर्नृपूगैर्- मधुमधुवनपूगैर्देवपूगैः सपूगैः । पुरहरपरमाङ्गे भासि मायेव गङ्गे शमयसि विषतापं देवदेवस्य वन्द्यम् ॥ ४॥ चलितशशिकुलाभैरुत्तरङ्गैस्तरङ्गैर्- अमितनदनदीनामङ्गसङ्गैरसङ्गैः । विहरसि जगदण्डे खण्डंयती गिरीन्द्रान् रमयसि निजकान्तं सागरं कान्तकाते ॥ ५॥ तव परमहिमानं चित्तवाचाममानं हरिहरविधिशत्र्का नापि गङ्गे विदन्ति । श्रुतिकुलमभिधत्ते शङ्कितं तं गुणान्तं गुणगणसुविलापैर्नेति नेतीति सत्यम् ॥ ६॥ तव नुतिनतिनामान्यप्यघं पावयन्ति ददति परमशान्तिं दिव्यभोगान् जनानाम् । इति पतितशरण्ये त्वां प्रपन्नोऽस्मि मातर्ललिततरतरङ्गे चाङ्ग गवेप्रसीद ॥ ७॥ शुभतरकृतयोगाद्विश्वनाथ- प्रसादाद्भवहरवरविद्यां प्राप्य काश्यां हि गङ्गे । भगवति तव तीरे नीरसारं निपीय मुदितहृदयकञ्जे नन्दसूनुं भजेऽहम् ॥ ८॥ गङ्गाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं नृणाम् । सत्यज्ञानानन्दतीर्थयतिना स्वर्पितं शिवे ॥ ९॥ तेन प्रणातु भगवान् शिवो गङ्गाधरो विभुः । करोतु शङ्करः काश्यां जनानां सततं शिवम् ॥ १०॥ इति सत्यज्ञानानन्दतीर्थयतिना विरचितं गङ्गाष्टकं सम्पूर्णम् ॥ Encoded and proofread by Dinesh Agarwal
% Text title            : gaNgAShTakam satyajnAnAnandatIrthakRita
% File name             : gangAShTakamsatya.itx
% itxtitle              : gaNgAShTakam (satyajnAnAnandatIrthakRitam)
% engtitle              : Gangashtakam by Satyajnananandatirtha
% Category              : aShTaka, devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Satyajnananandatirtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal, Proofread by PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : May 21, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org