% Text title : Ganga Kavacham Divyamangala % File name : gangAkavachamdivyamangalAkhyam.itx % Category : devii, nadI, kavacha, devI % Location : doc\_devii % Transliterated by : Shree Devi Kumar shreeshrii at gmail.com % Proofread by : Shree Devi Kumar shreeshrii at gmail.com % Latest update : July 31, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganga Kavacham Divyamangala ..}## \itxtitle{.. ga~NgAkavacham divyama~NgalAkhyam ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ऋषय ऊचुः \-\- भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रविशारद! | श्रीगङ्गायास्तु कवचं ब्रूहि नो वदतां वर! ॥ 1॥ गुप्तं सहस्रनामाख्यं स्तोत्रं परमपावनम् । इदानीं श्रोतुमिच्छामि गङ्गायाः कवचं शुभम् ॥ 2॥ यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति । पापानि च विलीयन्ते वर्धन्ते धनसम्पदः ॥ 3॥ सनत्कुमार उवाच \-\- शृणुध्वं मुनयः सर्वे गुह्याद्गुह्यतरं परम् । जाह्नव्या दिव्यकवचं भुक्तिमुक्तिफलप्रदम् ॥ 4॥ OM अस्य श्रीगङ्गाकवचमन्त्रस्य श्रीसदाशिव ऋषिरनुष्टुप् छन्दः संसारतारिणी श्रीगङ्गा देवता श्री बीजं गं शक्तिः गामिति कीलकं मम सकलपापक्षयपूर्वकं मोक्षसाधने जपे विनयोगः ॥ अथ ध्यानं प्रवक्ष्यामि गङ्गायाः सुरदुर्लभम् । यत् कृत्वा मुनयः सम्यक् परां सिद्धिमितो गताः ॥ 6॥ नेत्रत्रयोद्भासितचारुदेहां श्वेताम्बरां चन्द्रकलात्मिकां च । माणिक्यमुक्ताफलभूषिताङ्गी श्वेतातपत्रां करुणारसार्द्राम् ॥ 7॥ सूर्येन्दुकोटिद्युतिमङ्गनाभिः सचामराभिः परिवीज्यमानाम् । चतुर्भुजां हस्तचतुष्टयेन वराभये पद्मयुगं दधानाम् ॥ 8॥ दिव्यानुलेपेन विभूषिताङ्गी दिव्यां दधानां स्रजमादिशक्तिम् । सुरैरनेकैरृषिभिश्च दिव्यैर्निषेव्यमानामुपचारयोगैः ॥ 9॥ नानाविधान्पातकिनः प्रपत्रान् सन्तारयन्ती करुणादृशार्द्राम् । ध्यायेदिमां पूर्णशशांङ्कशुभ्रां नदैर्नदीभिः परिसेव्यमानाम् ॥ 10॥ एवं ध्यात्वा महादेवी गङ्गां त्रिभुवनेश्वरीम् । जपेन्मन्त्रं महादेव्यास्तस्योद्धारो निरूप्यते ॥ 11॥ प्रणवो वाग्भवं माया कामबीजं नमः पदम् । भगवत्यम्बिके अम्बालिके पदमथोद्धरेत् ॥ 12॥ महामालिनि तस्यान्त एह्योहि पदमुद्धरेत् । अशेषतीर्थालवाले मायालक्ष्मीर्मनोभवः ॥ 13॥ ततः शिवजटाजूटाधिरूढे पदमुद्धरेत् । गङ्गे गङ्गाम्बिके स्वाहा मनुर्द्विकरणाक्षरः ॥ 14॥ सर्वसम्पत्प्रदः सर्वपातकौघविनाशनः । सर्वकल्याणनिलयो गङ्गासान्निध्यकारकः ॥ 15॥ एतस्य मन्त्रराजस्य महादेव ऋषिः स्वयम् । विराट् छन्दः स्मृतं देवी जाह्नवी देवता स्वयम् ॥ 16॥ तारो बीजं वाग्भवं च शक्तिर्माया च कीलकम् । तारकं कामबीजं च मुक्तौ च विनियोगकः ॥ 17॥ कुर्यात् षडंङ्ग मन्त्रं स्वमायया प्रणवाद्यया । षड्दीर्घभिनयात्पश्चाज्जपेन्मन्न्त्रं शताष्टकम् ॥ 18॥ ततस्तु कवचं देव्याः पठेत् सर्वार्थसिद्धये । तदहं संप्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥ 19॥ प्राच्यां श्रीजाह्नवी पातु याम्यां गङ्गा सदाऽवतु । भीष्मसूः पश्चिमायां मे उदीच्यां सुरनिम्नगा ॥ 20॥ भागीरथ्यग्निकोणे मां त्रिस्रोताः पातु नैरृते । वायव्ये मां श्वेतवासा ईशाने त्रिपथस्थिता ॥ 21॥ ब्रह्मगङ्गा चोर्ध्द्वदेशमधः पातालजाह्नवी । दिग्विदिक्प्रान्तराले मां गङ्गा स्वर्गगताऽवतु ॥ 22॥ हृदस्ते पातु मे केशानभयं मे शिरोऽवतु । भालं मे कमलं पातु ध्रुवौ चन्द्रकलाऽवतु ॥ नेत्रे पातु जगद्धात्री ममोष्ठं विजयाऽवतु । विष्णुः पद्मधरं पातु श्रोत्रे पातु सुदर्शना ॥ 23॥ मन्दाकिनी दन्तपङ्क्तिं स्वर्गगागण्डयुग्मकम् । सुधाजला पातु जिह्वां वाणी पातु मुखं मम ॥ 24॥ तोतला तालुदेशं मे चिबुकं सर्वमङ्गला । मन्दाकिनी वक्त्रवृत्तं व्योम\-गङ्गाजलं मम ॥ 25॥ कृकोटिकां कल्मषघ्नी स्कन्धयोः सुरनिम्नगा । कौर्मी पातु भुजद्वन्द्वं पाण्योः फलकमीश्वरी ॥ 26॥ कराङ्गुलीः पातु चान्द्री नखानाकाशचन्द्रिका । सूर्यमण्डलगा पातु कक्षां सागरतारिणी ॥ 27॥ वक्षःस्थलं पातु नित्यं देवी मेऽलकनन्दिका । हृदयं पातु चक्षुमें सीता पातूदरं मम ॥ 28॥ पार्श्वयोः पर्वतद्रावा स्तनौ सोमेश्वरी तथा । जगदुद्धारिणी नाभिं पृष्टं मकरवाहना ॥ 29॥ विष्णुशक्तिः कटिं पातु स्फिचौ पातु दयाम्बुधिः । विष्णु पादाब्जसम्भूता गुह्यं मे परिरक्षतु ॥ 30॥ कृपाकोमलगात्री सा मूलाधारं ममावतु । स्वाधिष्ठानं पातु नित्यं पापादथ दवानला ॥ 31॥ पायान्मे मणिपूरं सा शान्तनोः सुखवर्धिनी । अनाहतं सदा पायाद् भगीरथनिषेविता ॥ 32॥ विशुद्धचक्रं मे पातु वशिष्ठोपासिताम्बिका । आज्ञाचक्रं मम प्रीत्या विश्वामित्रार्चिताऽवतु ॥ 33॥ ब्रह्मरन्ध्रं सदा पातु स्रवत्पीयूषमन्दिरम् । स्वयम्भूलिङ्गिनी लिङ्गं कुण्डली परदेवता ॥ 34॥ पतितोद्धारिणी पातु जठरं शङ्करप्रिया । जटालङ्कारिणी शम्भोरुरूयुग्मं ममावतु ॥ 35॥ जानू मृडानी मे पातु जङ्घे पातु जगत्प्रसूः । लावण्यशेवधिः पातु गुल्फो गगनमेखला ॥ 36॥ मत्स्यकक्षपहंसालिराजिता पातु पादयोः । पादांङ्गुलीः पातु नित्यं निश्रेणी समनोहरे ॥ 37॥ रसासृङ्मांसमेदांसि पातु मे भवतारिणी । मनोबुद्धिमहन्तां मे पातु नारायणी सदा ॥ 38॥ आयुः कल्याणदा पातु वयो रक्षतु वैष्णवी । भार्यां वृद्धिकरी पातु पुत्रान् वंशकरी मम ॥ 39॥ गृहं रक्षतु लक्ष्मी में पातु क्षेत्रं शिवप्रिया । धर्मकर्त्री यशः पातु धर्मं पातु मनःस्विनी ॥ 40॥ कुलं कुलेशी मे पातु सद्गतिं पातु सद्गतिः । जले स्थलेऽनलेऽरण्ये पाताले रणसङ्कटे ॥ 41॥ दुर्गे गृहे जगन्नाथा पातु सर्वनदीश्वरी । अग्रतः पातु गङ्गोर्ध्वं पातु गङ्गा च पार्श्वयोः ॥ 42॥ गङ्गैव पृष्ठतः पातु तथाधः पातु मे वपुः । इतीदं कवचं दिव्यं गङ्गायाः परमाद्भुतम् ॥ 43॥ ऋषयः कथितं साक्षान्महापातकनाशनम् । एककालं द्विकालं वा त्रिकालं यः सदा पठेत् ॥ 44॥ गङ्गायाः श्रावयेद्वापि तस्य पापं प्रणश्यति । वर्धन्ते सम्पदः सर्वाः सम्पद्यन्ते मनोरथाः ॥ 45॥ जायते सिद्धयोऽष्टौ च नश्यन्ति विपदः क्षणात् । कुष्ठात् प्रमुच्यते कुष्ठी व्याधिभ्यश्चापि मुच्यते ॥ 46॥ निर्मलं स्यान्मनस्तस्य विशुद्धं स्फटिकोपमम् । यस्य यस्य च देवस्य क्रियते पूजनं जपः ॥ 47॥ तस्य तस्य प्रसादं सा गङ्गादेवी प्रयच्छति । पातकानामनेकानां प्रायश्चित्तं चिकीर्षुणा ॥ 48॥ पठनीयं तु गङ्गायाः कवचं पातकापहम् । गङ्गामाहात्म्यविण्मन्त्री गङ्गा\-कवचमभ्यसेत् ॥ 49॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वाणि तेन दानानि दत्तानि मुनिपुङ्गवाः ॥ 50॥ श्रीविष्णुस्तोषितस्तेन तोषितस्तेन शङ्करः । अर्घ्यदानेन सन्तुष्टः कृतस्तेन दिवाकरः ॥ 52॥ तस्य पापानि नश्यन्ति महान्त्यपि न संशयः । नाभिमात्रे जले स्थित्वा यो गङ्गाकवचं पठेत् ॥ 53॥ स स्वप्ने पश्यति क्षिप्रं जाह्नवी पुरतः स्थिताम् । इदं कवचमज्ञात्वा गङ्गामन्त्रं जपेन्नरः ॥ 54॥ सर्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगंशिशुर्यथा । गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो हरिसायुज्यमाप्नुयात् ॥ 55॥ इदं गङ्गाजले स्थित्वा कवचं यः सकृज्जपेत् । भूतप्रेतपिशाचादिबाधाभ्यो मुच्यते क्षणात् ॥ 56॥ पितरस्तृप्तिमायान्ति कवचस्यास्य पाठतः । श्राद्धकाले पठेन्मर्त्यो नयेत्स्वर्गं पितामहान् ॥ 57॥ भूर्जे लिखित्वा कवचं मस्तके धारयेद्यदि । यत्र तत्र विपन्नोऽपि वाराणस्यां मृतो भवेत् ॥ 58॥ मुनिभिः कथितं देव्याः जाह्नव्याः कवचोत्तमम् । यूयं पठध्वं सततं सद्गतिं समवाप्स्यथ ॥ 59॥ ॥ इति श्रीब्रह्माण्डपुराणे ऋषिसनत्कुमारसंवादे गङ्गाया दिव्यमङ्गलं नाम कवचं सम्पूर्णम् ॥ शुभमस्तु । शुभमस्तु सर्वजगतः । ॥ श्रीगङ्गायै नमः ॥ ## Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}