गङ्गासाम्राज्यकवचम्

गङ्गासाम्राज्यकवचम्

॥ श्रीगणेशाय नमः ॥ श्रीदेव्युवाच -- देवेश! परमेशान ! भक्तानुग्रहकारक ! । गङ्गायाः कवचं ब्रूहि यद्यहं तव वल्लभा ॥ १॥ श्रीशिव उवाच -- श‍ृणु देवि ! प्रवक्ष्यामि गङ्गायाः कवचं शुभम् । यस्य स्मरणमात्रेण भवेत्साक्षान्महेश्वरः ॥ २॥ पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् । मोक्षप्रदं मुमुक्षूणां श‍ृणु चैकमना प्रिये ! ॥ ३॥ ॐ ओङ्कारी ब्रह्मरूपा ब्रह्महत्यापहारिणी । तारिणी सर्वलोकानां दायिनी सर्वसम्पदाम् ॥ ४॥ सर्वसौख्यकरी सत्यं कवचं तद्वदामि ते । ॐ अस्य श्रीगङ्गासाम्राज्यकवचमन्त्रस्य श्रीभगवान् महादेव ऋषिरनुष्टुप्छन्दः, श्रीगङ्गापरमेश्वरी देवता, ॐ ऐं बीजं हिलि हिलि मिलि मिलि शक्तिः, गङ्गे मां पावय पावय स्वाहा इति कीलकम्, धर्मार्थकाममोक्षार्थे जपे विनयोगः । ॐ शिरो मे प्रणवः पातु सर्वसिद्धिकरीश्वरी ॥ ५॥ ऐँ बीजं में शिखां पातु गङ्गा त्रैलोक्यसुन्दरी । ह्रिङ्कारी मस्तके मेऽव्याल्लिकारं मे ललाटके ॥ ६॥ पुनः पातु महामाया हिकारी परदेवता ॥ ७॥ मिकारी मुखमध्ये तु लिकारी श्रोत्रयोर्मम । कण्ठमध्ये सदा पातु मिकारी वाग्विलासिनी ॥ ८॥ लिकारी हृदयं रक्षेद्गङ्गे पापापहारिणी ॥ स्तनद्वन्द्वे सदा मेऽव्यान्माङ्कारी परमेश्वरी ॥ ९॥ पाकारी पार्श्वयोः पातु वकारं नाभिदेशके । यकारं मे कटिं पातु पाकारी लिङ्गदेशके ॥ १०॥ पुनः पाकारं मे पातु गुह्यदेशे निरन्तरम् । वकारं जङ्घयोः पातु पकारं मम जानुनी ॥ ११॥ स्वाकारं गुल्फयोः पातु हाकारं पादयोः सदा । सर्वाङ्गं मे सदा पातु गङ्गा सवार्थसिद्धिदा ॥ १२॥ इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । पठनाद्ब्रह्मसायुज्यं प्राप्नुयान्नात्र संशयः ॥ १३॥ सप्तम्यां वा चतुर्दश्यां सङ्क्रान्तौ ग्रहणे तथा । यः पठेन्नित्यकृद् भक्त्या सर्वसिद्धीश्वरो भवेत् ॥ १४॥ इदं कवचमज्ञात्वा गङ्गां यो भजतेऽधमः । जन्मजन्म भवेन्मूर्खो दरिद्रो व्याधिसंयुतः ॥ १५॥ तस्मादवश्यमेतत्तु यः पठेन्नित्यमेव हि । सर्वसम्पद्युतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ १६॥ इति श्रीशिवशिवानन्दनाथविरचितं श्रीगङ्गासाम्राज्यकवचम् । Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Ganga Samrajya Kavacham
% File name             : gangAsAmrAjyakavacham.itx
% itxtitle              : gaNgAsAmrAjyakavacham (shivashivAnandanAthavirachitam)
% engtitle              : gangA sAmrAjya kavacham
% Category              : devii, nadI, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : shiva shivAnandanAtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Latest update         : June 24, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org