गङ्गास्तवः ३

गङ्गास्तवः ३

श्रीगणेशाय नमः । शार्दूलविक्रीडितं छन्दः यत्त्यक्तं जननीगणैर्यदपि न स्पृष्टं सुहद्वान्धवै यस्मिन् पान्थदृगन्तसन्निपतिते तैः स्मर्यते श्रीहरिः । स्वाङ्के न्यस्ततदीदृशं वपुरहो स्वीकुर्वती पौरुषं त्वं तावत् करुणापरायणपरा माताऽसि भागीरथि ? ॥ १॥ आर्याछन्द अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले । त्वयि तनुवितरणसमये देया हरता न मे हरिता ॥ २॥ मन्दाक्रान्ता शून्यीभूता शमननगरी नीरवा रौरवाद्या यातायातैः प्रतिदिनमहो भिद्यमाना विमानाः । सिद्धैः सार्द्ध दिवि दिविषदः सार्घ्यपात्रैकहस्ता मातर्गङ्गे! यदवधि तव प्रादुरासीत् प्रवाहः ॥ ३॥ उपजातिः पयो हि गाङ्गं त्यजतामिहाङ्ग पुनर्न चाङ्गं यदि यान्ति चाङ्गम् । करे ग्थाङ्ग शयने भुजङ्ग याने विहङ्ग चरणे च गाङ्गम् ॥ ४॥ शार्दूलविक्रीडितं कल्मक्षौणिकरोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः कति सधाधाम्नश्च खण्डाः कति । किञ्च त्वञ्च कति त्रिलोकजननि ! त्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं समुदयत्येकैकपादाय यत् ॥ ५॥ शिखरिणी कुतोऽवीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि । त्वदुत्सङ्गे गङ्गे ! यदि पतति कायस्तनुभृतां तदा मातः ! शातक्रतवपदलाभोऽप्यतिलघुः ॥ ६॥ त्वमम्भो लोकानामखिलदुरितान्येव दहसि प्रगन्त्री निम्नानामपि नयसि सर्वोपरि नतान् । स्वयं जाता विष्णोर्जनयसि मुरारातिनिवहान् अहो मातर्गङ्गे ! किमिह चरितं ते विजयते ॥ ७॥ मालिनीछन्दः सुरधुनि ! मुनिकन्ये ! तारयेः पुण्यवन्तं स तरति निजपुण्यैस्तत्र किन्ते महत्त्वम् । यदि च गतिविहीनं तारयेः पापिनं मां तदिह तव महत्त्वं तन्महत्त्वं महत्त्वम् ॥ ८॥ (रचनाकाल ः १६१९ ई० रङ्गून स्वसमुद्र, पृ० १७६ रचनास्थलं- दक्षिणेवरभागोरचितटः ।) इति दराफखांविरचितः गङ्गास्तवः सम्पूर्णः । Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Text title            : Gangastavah 3
% File name             : gangAstavaH3.itx
% itxtitle              : gaNgAstavaH 3 (darAphakhAMvirchitaH yattyaktaM jananIgaNairyadapi)
% engtitle              : gangAstavaH 3
% Category              : devii, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : DaraphaKhaM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Proofread by          : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Description/comments  : Ganga Jnana Mahodadhi compiled by Acharya Ramapada Chakravarty
% Indexextra            : (Scan)
% Latest update         : December 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org