श्रीगङ्गास्तवनम्

श्रीगङ्गास्तवनम्

अये मातर्गऽङ्गेऽशरणशरणं लोकजननी विपन्नानां त्रात्री त्रिभुवनविधात्री यदसि तत् । त्वया वेदं वेदं विमलसलिले पूर्णकलिलो जनोऽयं निस्तार्यो वितत-भवतापान्धितमतिः ॥ १॥ तपःपुञ्जै राज्ञो विमलचिदनन्तद्रवसरित्- स्वरूपेणोद्भूय प्रचरसि जगत्पावनपयाः । सहस्राणां षष्ठ्याः सगरतनयानां शुभगति- प्रदात्री त्वं मातर्जनिजनित-जालं जरयसि ॥ २॥ अहो! भव्यं भव्यं जगति तव कल्याणशरणी न च ध्यानं दानं श्रुतमथ वितानां विदधतः । श्रयन्ते नायासं मुनिगणदुरापां शुभगतिं न कार्पण्यं गङ्गे कथमपि विधेयं मयि शिवे! ॥ ३॥ अहं द्वारं द्वारं जननि बहुवारं घुटितवान् त्रपां त्यज्यं त्याज्यं पुनरपि च नैराश्यमसृपम् । महापापक्षोणीधर-विततपक्षच्छिदशने दयापात्रं श्रान्तं कथमपि न मां देवि रहय ॥ ४॥ बृहद्व्यलीकाचलपक्षशम्बं विचूर्णिताशेषविपत्कदम्बम् । समुच्छलल्लोलतरङ्गभङ्गं तनोतु शं तेऽम्बु ममावलम्बम् ॥ ५॥ इति आचार्य श्रीविष्णुप्रसादपाण्डेयविरचितं श्रीगङ्गास्तवनं सम्पूर्णम् । Encoded and proofread by Musiri Janakiraman
% Text title            : gangAstavanam 1
% File name             : gangAstavanam1.itx
% itxtitle              : gaNgAstavanam 1 (viShNuprasAdapANDeyavirachitam aye mAtarga.aNge.asharaNasharaNam)
% engtitle              : gangAstavanam 1
% Category              : devii, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : viShNuprasAdapANDeya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Musiri Janakiraman
% Proofread by          : Musiri Janakiraman, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : June 14, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org