गङ्गास्तुती गङ्गादशहरास्तोत्रम् च

गङ्गास्तुती गङ्गादशहरास्तोत्रम् च

श्रीगणेशाय नमः । ईश्वर उवाच । चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् । रत्नकुम्भसिताम्भोजवरदाभयसत्कराम् ॥ १॥ श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् । एवं ध्यायेत्सुसौम्यां च चन्द्रायुतसमप्रभाम् ॥ २॥ चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम् । सुप्रसन्नां च वरदां करुणार्द्रनिरन्तराम् ॥ ३॥ सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् । त्रैलोक्यनमितां गङ्गां सर्वदेवैरभिष्टुताम् ॥ ४॥ दिव्यरत्नविभूषां च दिव्यमाल्यैर्विभूषिताम् । ध्यात्वा जले यथाप्रोक्तं तथाचार्यां च पूजयेत् ॥ ५॥ ॐ नमो भगवत्यै ऐं श्रीं ह्रीं हिलि हिलि मिलि मिलि गङ्गे मां पावय पावय स्वाहा । अनेन मन्त्रेण आगमोक्तेन पञ्चपुष्पाञ्जलिं श्रीगङ्गायै निवेदयेत् । मया हतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् । दशांगं गुग्गुलं धूपं सुगन्धं च मनोहरम् ॥ ६॥ गृहाण मङ्गलं दीपं घृतवर्तिसमन्वितम् । चतुर्विधं च नैवेद्यं रसैः षड्भिः समन्वितम् । रुद्ररूपे! नमस्तेऽस्तु गृहाण वरदा भव ॥ ७॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः गङ्गा ब्रूते कदाऽऽगत्य मामयं पावयिष्यति ॥ इति वैश्वानरनारदसम्वादे दशपापहरायाः श्रीगङ्गाध्यानार्चनविधिः । एवं ध्यानार्चनं विधाय पश्चाज्जलान्तरे स्थित्वा, ज्येष्ठे मासि सिते पक्षे प्रतिपदादिदशमीपर्यन्तं दशविधपापप्रणाशाय प्रतिदिनमुत्तरोत्तरदिनवृद्धया दशहरास्तोत्रपाठमहं करिष्ये । अथ दशहरास्तोत्रप्रारम्भः । ब्रह्मोवाच -- नमः शिवायै गङ्गायै शिवदायै नमो नमः । नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः ॥ १॥ नमस्ते विष्णुरूपिण्यै ब्रह्मामूर्त्यै नमो नमः । सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ॥ २॥ सर्वस्य सर्वव्याधीनां भिषक्ष्रेष्ठ्यै नमोऽस्तु ते । स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः ॥ ३॥ संसारविषनाहिन्यै जीवनायै नमो नमः । शान्तिसन्तानकारिण्यै नमस्ते शुद्धमूर्तये ॥ ४॥ सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये । भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमो नमः ॥ ५॥ भोगोपभोगदायिन्यै भोगवत्यै नमो नमः । मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः ॥ ६॥ नमस्त्रैलोक्यभूषायै त्रिपथायै नमो नमः । नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमो नमः ॥ ७॥ त्रिहूताशनसंस्थायै तेजोवत्यै नमो नमः । नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः ॥ ८॥ नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः । बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः ॥ ९॥ नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः । पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः ॥ १०॥ परापरशताढ्यायै वरदायै नमो नमः । पाशजालनिक्ऱ्^न्तिन्यै अभिन्नायै नमो नमः ॥ ११॥ शान्तायै च वरिष्ठायै वरदायै नमो नमः । उस्रायै सुखदोग्ध्र्यै च सञ्जीविन्यै नमो नमः ॥ १२॥ ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमो नमः । प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोऽस्तु ते ॥ १३॥ सर्वापत्प्रतिपक्षायै मङ्गलायै नमो नमः । शरणागतदीनार्तपरित्राणपरायणे ॥ १४॥ सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते । निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः ॥ १५॥ परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा । गङ्गे ममाग्रतो भूया गङ्गे मे देवि पृष्ठतः ॥ १६॥ गङ्गे मे पार्श्वयोरेहि त्वयि गङ्गेऽस्तु मे स्थितिः । आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे ॥ १७॥ त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः । गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ॥ १८॥ य इदं पठति स्तोत्रं भक्त्या नित्यं नरोऽपि यः । श‍ृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसम्भवैः ॥ १९॥ दशधासंस्थितैर्दोषैः सर्वैरेव प्रमुच्यते । सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लियते ॥ २०॥ इमं स्तवं गृहे यस्तु लेखयित्वा विनिक्षिपेत् । नाग्निचोरभयं तत्र पापेभ्य्ऽपि भयं न हि ॥ २१॥ ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । संहरेत्त्रिविधं पापं बुधवारेण संयुता ॥ २२॥ तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ २३॥ सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः । पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम् ॥ २४॥ यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने । विधिर्यो विहितः सम्यक् सोऽपि गङ्गाप्रपूजने ॥२५॥ यथा शिवस्तथा विष्णुर्यथा विष्णुरुमा तथा । उमा यथा तथा गङ्गा चतूरूपन्न भिद्यते ॥२६॥ विष्णुरुद्रान्तरं यच्च श्रीगौर्योरन्तरं यथा । गङ्गागौर्यन्तरं चापि यो ब्रूते मूढधीस्तु सः ॥२७॥ रौरवादिषु घोरेषु नरकेषु पतत्यधः । अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ २८॥ परदारोपसेवा च कायिकं त्रिविधं स्मृतम् । पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ॥ २९॥ असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ॥ ३०॥ वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि दश पापानि हर त्वं मम जाह्नवि ॥ ३१॥ दशपापहरा यस्मात्तस्माद्दशहरा स्मृता । एतैदर्शविधैः पापैः कोटिजन्मसमुद्भवैः ॥ ३२॥ मुंच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा । दशत्रिंशच्छ्र्तान्सर्वान् पितॄनथ पितामहान् ॥ ३३॥ उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता । ॐ नमो भगवत्यै दशपापहरायै गङ्गायै नारायण्यै रेवत्यै । शिवायै दक्षायै अमृतायै विश्वरूपिण्यै (विश्वमुख्यायै) नन्दिन्यै ते नमो नमः ॥ ३४॥ ज्येष्ठे मासि सिते पक्षे दशम्य़ां बुधहस्तयोः । गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ । दशयोगे च यः स्नात्वा सर्वपापैः प्रमुच्यते ॥ ३५॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् । विधिहरिहररूपां सेन्दुकोटीरजुष्टां कलितसितदुकूलां जाह्नवीं तां नमामि ॥ ३६॥ आदावादिपितामहस्य निगमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ३७॥ विष्णुपादाब्जसम्भूते गङ्गे त्रिपथगामिनि । ब्रह्मद्रवेति विख्याते पापं मे हर जाह्नवि ॥ ३८॥ जाह्नवी सर्वतः पुण्या ब्रह्महत्यापहारिणी । वाराणस्यां विशेषेण गङ्गा चोत्तरवाहिनी ॥ ३९॥ गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ४०॥ इति स्कन्दे महापुराणे एकाशीति साहस्र्यां संहितायां तृतीये काशीखण्डे धर्माब्धिस्था गङ्गास्तुतिः अथवा श्रीगङ्गादशहरास्तोत्रं सम्पूर्णम् । अथागमोक्तं स्तोत्रं एवम् ।
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com Proofread by PSA EASWARAN, NA
% Text title            : gangAstuti 1
% File name             : gangAstuti.itx
% itxtitle              : gaNgAstutiH 1 gaNgAdashaharAstotram (chaturbhujAM trinetrAM)
% engtitle              : Gangastuti 1
% Category              : devii, nadI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Indexextra            : (Scan, HIndi)
% Latest update         : October 25, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org