% Text title : gangAstuti 1 % File name : gangAstuti.itx % Category : devii, nadI, stotra, devI % Location : doc\_devii % Transliterated by : Dinesh Agarwal dinesh.garghouse at gmail.com % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com % Latest update : October 25, 2019, July 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gangastuti or Gangadashahara Stotram ..}## \itxtitle{.. गङ्गास्तुती गङ्गादशहरास्तोत्रम् च ..}##\endtitles ## श्रीगणेशाय नमः । ईश्वर उवाच । चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् । रत्नकुम्भसिताम्भोजवरदाभयसत्कराम् ॥ 1॥ श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् । एवं ध्यायेत्सुसौम्यां च चन्द्रायुतसमप्रभाम् ॥ 2॥ चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम् । सुप्रसन्नां च वरदां करुणार्द्रनिरन्तराम् ॥ 3॥ सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् । त्रैलोक्यनमितां गङ्गां सर्वदेवैरभिष्टुताम् ॥ 4॥ दिव्यरत्नविभूषां च दिव्यमाल्यैर्विभूषिताम् । ध्यात्वा जले यथाप्रोक्तं तथाचार्यां च पूजयेत् ॥ 5॥ OM नमो भगवत्यै ऐं श्रीं ह्रीं हिलि हिलि मिलि मिलि गङ्गे मां पावय पावय स्वाहा । अनेन मन्त्रेण आगमोक्तेन पञ्चपुष्पाञ्जलिं श्रीगङ्गायै निवेदयेत् । मया हतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् । दशांगं गुग्गुलं धूपं सुगन्धं च मनोहरम् ॥ 6॥ गृहाण मङ्गलं दीपं घृतवर्तिसमन्वितम् । चतुर्विधं च नैवेद्यं रसैः षड्भिः समन्वितम् । रुद्ररूपे! नमस्तेऽस्तु गृहाण वरदा भव ॥ 7॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः गङ्गा ब्रूते कदाऽऽगत्य मामयं पावयिष्यति ॥ इति वैश्वानरनारदसम्वादे दशपापहरायाः श्रीगङ्गाध्यानार्चनविधिः । एवं ध्यानार्चनं विधाय पश्चाज्जलान्तरे स्थित्वा, ज्येष्ठे मासि सिते पक्षे प्रतिपदादिदशमीपर्यन्तं दशविधपापप्रणाशाय प्रतिदिनमुत्तरोत्तरदिनवृद्धया दशहरास्तोत्रपाठमहं करिष्ये । अथ दशहरास्तोत्रप्रारम्भः । ब्रह्मोवाच \-\- नमः शिवायै गङ्गायै शिवदायै नमो नमः । नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः ॥ 1॥ नमस्ते विष्णुरूपिण्यै ब्रह्मामूर्त्यै नमो नमः । सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ॥ 2॥ सर्वस्य सर्वव्याधीनां भिषक्ष्रेष्ठ्यै नमोऽस्तु ते । स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः ॥ 3॥ संसारविषनाहिन्यै जीवनायै नमो नमः । शान्तिसन्तानकारिण्यै नमस्ते शुद्धमूर्तये ॥ 4॥ सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये । भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमो नमः ॥ 5॥ भोगोपभोगदायिन्यै भोगवत्यै नमो नमः । मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः ॥ 6॥ नमस्त्रैलोक्यभूषायै त्रिपथायै नमो नमः । नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमो नमः ॥ 7॥ त्रिहूताशनसंस्थायै तेजोवत्यै नमो नमः । नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः ॥ 8॥ नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः । बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः ॥ 9॥ नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः । पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः ॥ 10॥ परापरशताढ्यायै वरदायै नमो नमः । pAshajAlanikR^ntinyai अभिन्नायै नमो नमः ॥ 11॥ शान्तायै च वरिष्ठायै वरदायै नमो नमः । उस्रायै सुखदोग्ध्र्यै च सञ्जीविन्यै नमो नमः ॥ 12॥ ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमो नमः । प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोऽस्तु ते ॥ 13॥ सर्वापत्प्रतिपक्षायै मङ्गलायै नमो नमः । शरणागतदीनार्तपरित्राणपरायणे ॥ 14॥ सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते । निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः ॥ 15॥ परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा । गङ्गे ममाग्रतो भूया गङ्गे मे देवि पृष्ठतः ॥ 16॥ गङ्गे मे पार्श्वयोरेहि त्वयि गङ्गेऽस्तु मे स्थितिः । आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे ॥ 17॥ त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः । गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ॥ 18॥ य इदं पठति स्तोत्रं भक्त्या नित्यं नरोऽपि यः । शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसम्भवैः ॥ 19॥ दशधासंस्थितैर्दोषैः सर्वैरेव प्रमुच्यते । सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लियते ॥ 20॥ इमं स्तवं गृहे यस्तु लेखयित्वा विनिक्षिपेत् । नाग्निचोरभयं तत्र pApebhy.api भयं न हि ॥ 21॥ ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । संहरेत्त्रिविधं पापं बुधवारेण संयुता ॥ 22॥ तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ 23॥ सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः । पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम् ॥ 24॥ यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने । विधिर्यो विहितः सम्यक् सोऽपि गङ्गाप्रपूजने ॥25॥ यथा शिवस्तथा विष्णुर्यथा विष्णुरुमा तथा । उमा यथा तथा गङ्गा चतूरूपन्न भिद्यते ॥26॥ विष्णुरुद्रान्तरं यच्च श्रीगौर्योरन्तरं यथा । गङ्गागौर्यन्तरं चापि यो ब्रूते मूढधीस्तु सः ॥27॥ रौरवादिषु घोरेषु नरकेषु पतत्यधः । अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ 28॥ परदारोपसेवा च कायिकं त्रिविधं स्मृतम् । पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ॥ 29॥ असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ॥ 30॥ वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि दश पापानि हर त्वं मम जाह्नवि ॥ 31॥ दशपापहरा यस्मात्तस्माद्दशहरा स्मृता । एतैदर्शविधैः पापैः कोटिजन्मसमुद्भवैः ॥ 32॥ मुंच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा । दशत्रिंशच्छ्र्तान्सर्वान् पितॄनथ पितामहान् ॥ 33॥ उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता । OM नमो भगवत्यै दशपापहरायै गङ्गायै नारायण्यै रेवत्यै । शिवायै दक्षायै अमृतायै विश्वरूपिण्यै (विश्वमुख्यायै) नन्दिन्यै ते नमो नमः ॥ 34॥ ज्येष्ठे मासि सिते पक्षे dashamYAM बुधहस्तयोः । गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ । दशयोगे च यः स्नात्वा सर्वपापैः प्रमुच्यते ॥ 35॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् । विधिहरिहररूपां सेन्दुकोटीरजुष्टां कलितसितदुकूलां जाह्नवीं तां नमामि ॥ 36॥ आदावादिपितामहस्य निगमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ 37॥ विष्णुपादाब्जसम्भूते गङ्गे त्रिपथगामिनि । ब्रह्मद्रवेति विख्याते पापं मे हर जाह्नवि ॥ 38॥ जाह्नवी सर्वतः पुण्या ब्रह्महत्यापहारिणी । वाराणस्यां विशेषेण गङ्गा चोत्तरवाहिनी ॥ 39॥ गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 40॥ इति स्कन्दे महापुराणे एकाशीति साहस्र्यां संहितायां तृतीये काशीखण्डे धर्माब्धिस्था गङ्गास्तुतिः अथवा श्रीगङ्गादशहरास्तोत्रं सम्पूर्णम् । अथागमोक्तं स्तोत्रं evam । ## \medskip\hrule\medskip Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com Proofread by PSA EASWARAN, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}