% Text title : Gangatarangah % File name : gangAtarangaH.itx % Category : devii, nadI, devI % Location : doc\_devii % Author : mayUrapaNDitAnujasUnabAlakavi % Transliterated by : Shree Devi Kumar shreeshrii at gmail.com % Proofread by : Shree Devi Kumar shreeshrii at gmail.com % Latest update : November 3, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gangatarangah ..}## \itxtitle{.. ga~NgAtara~NgaH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ श्रीगङ्गे भागीरथि श्रीशङ्करमौलिमालतीमाले । करुणावति जय भगवति पाहि कृपापाङ्गतः शिवसदये ॥ 1॥ पङ्क्तावुपविष्टानां सर्वेषां तर्पणं समं न्याय्यम् । मम तु श्रोत्रं तृप्तं गङ्गे ! रीतिः कथं त्वदीयेयम् ॥ 2॥ सर्वेन्द्रियसौहित्यं यथा भविष्यति तथा लघु विधेयम् । अद्यावधि यज्जातं जातं गङ्गे ! त्वया दया कार्या ॥ 3॥ दयनीयोऽयं गङ्गे सर्वैधर्मादिभिः परित्यक्तः । यामि शरणं कमधुना त्वया विना व्रात्यराजोऽहम् ॥ 4॥ पूर्वं समुद्धृतः कति संप्रत्युद्धर्तुमनलसासि त्वम् । अग्रे समुद्धरिष्यसि तन्मध्ये मादृशो नैव ॥ 5॥ पूर्वं न चैव मादृङ् नोचेदानीं पुरः कुतो भविता । इति सङ्ख्यातुमनलसा भव भवति जाह्नवि त्रिपथगे त्वम् ॥ 6॥ पापिन उद्धर्तु त्वं बद्धपरिकरा श्रुतं मनीषिभ्यः । इत्थं सति मद्विषये गङ्गे केयं प्रमीला त्वम् ॥ 7॥ प्राक्कर्म पचेलिमतामाप्तमिदानीन्तने जनुषि । इति विदितमहो गङ्गे प्रोत्का यत्सेवनाय धिषणेयम् ॥ 8॥ तव भवतु नमस्कारो मद्विषये देवि ! भो नमस्तुभ्यम् । करुणावति जय गङ्गे पाहि कृपापाङ्गदृष्टिपातैः ॥ 9॥ कतिचिद् ब्रुवन्ति विन्दुं नितम्बमात्रं च जानुदघ्नं च । केचिद् गुल्फद्वयसम्भवसिन्धुं देवतान्तराश्रयणात् ॥ 10॥ तव संश्रयाद्धि गङ्गे भवसिन्धोरस्तितां न मन्येऽहम् । अथवा मन्ये भ्रमं खेनगरः शशविषाणमंशुजलम् ॥ 11॥ शरदां पञ्चसहस्री तवस्थितेर्मानमिति विदामाज्ञा । गङ्गे यदवधि विदिता तदवधि मां पीड्यत्यधीरत्वम् ॥ 12॥ यस्मिन्कस्मिन् हि भवे तिर्यश्चित्वं समुद्धरिष्यसि माम् । इति सत्यमथाप्यस्मिँश्चरमभवे पासि चेच्चमत्कारः ॥ 13॥ वीचीपतितं सर्वा नद्यः सन्तारयन्ति किं चित्रम् । त्वमवीचीपतितमपि हि गङ्गे सन्तारयस्यहो चित्रम् ॥ 14॥ वंशानुत्पादयसि त्वं वर्द्धयसे तथैव जीवयसि । रक्षसि विस्तारयसि स्वस्मिन्पतितं हि तारयसि ॥ 15॥ सद्वंशभवे वंशोद्धारिणि गङ्गे नमस्करोमि त्वाम् । वंश्यमपि दीनं द्विजं किं त्वं नाद्यापि तारयसि ॥ 16॥ नो तारयसि हि मां चेन्मा तारय देवि भोः स्वतन्त्रा त्वम् । मज्जयसि तर्हि मज्जय गङ्गे स्वस्मिन्सुगण्डशैलमिव ॥ 17॥ मा मास्तु मदुद्धारो नैव त्वामर्थये कदाचिदपि । क्षुद्रं यादोजातं विधाय मां स्थापयाशु निजजठरे ॥ 18॥ यद्यपि यादः क्षुद्रं चरति महच्चेत्तथापि मदनुमतिः । किं तव गतमत्र परं मज्जय नामाशु मा विधेहि चिरम् ॥ 19॥ भवसिन्धौ मज्जाया विभ्यति ताभ्यः सुविद्वांसः । नाहं विभेमि मातर्भवसिन्धौ त्वयि ममास्तु मज्जैवः ॥ 20॥ लक्ष्मीनाथं त्यक्त्वा मत्वा श्लाघ्यं कपर्दिसम्बन्धम् । गङ्गे भूमौ विचरस्यतः कपर्द्यस्मि दृग्विषयः ॥ 21॥ गोमूर्त्यश्वत्थादीनितरत्र त्वं कुरुष्व मा माम्भोः । कृमिमशकवेतसादीन् प्रविधाय स्थापयाशु निजजठरे ॥ 22॥ सगरानुद्धर्तुमना भूरन्ध्रप्लावनं कृतवती त्वम् । सगरोऽस्मि बहुलरन्ध्रः प्लावयसि न मां सुरापगे किमिति ॥ 23॥ सुरसङ्गात्सुरधुनिता प्राप्ता याता तथापि नोक्षरता । भूसुरसङ्गादधिकैकाक्षरताप्तिः कथं न सा व्रियते ॥ 24॥ त्वन्मज्जनमेव परं श्लाघ्यं मान्यं श्रुतेर्वचोऽस्माकम् । नान्यत्रामरमुक्तावलिनीराजितपदं पदं शाक्रम् ॥ 25॥ अच्युतपदच्युतापि हि दातुं नैनं पदं स्वतन्त्रा त्वम् । काऽन्येदृशी द्वितीया स्वपदभ्रष्टा सती तदर्पयितुम् ॥ 26॥ दोषत्रयापनुत्यै त्रिविधा मर्त्यास्त्वयि प्रमज्जन्ति । द्विचतुर्दशदोषाढ्यांस्तांस्त्वं कुरुषे कथं त्वेतत् ॥ 27॥ कश्चित्कञ्चिच्छ्रयतेत्याधिक्यं लब्धुमिति जनस्थित्याम् । भूतं चतुर्विधं त्वं त्रिविधं कुरुषे कथं गङ्गे ! ॥ 28॥ अम्ब ! त्वद्दर्शनतो मुक्तिर्न स्नानजं फलं जाने । इति यद्वदति विपश्चित्तदलीकः स्नानतस्त्रिमूर्तित्वम् ॥ 29॥ त्रिगुणांशं पङ्कमार्ष्टिं कर्तुं मर्त्यास्त्वयि प्रमज्जन्ति । तानविशेषेण त्वं करोषि निजलीलया त्रिगुणमूर्तीन् ॥ 30॥ गङ्गे नश्यति जननं त्वन्मज्जनतो वदन्ति तदलीकम् । जन्तुनिवहो निमज्जँस्त्वयि भवति हि शङ्करो विधिर्विष्णुः ॥ 31॥ स्वर्गादधः पतन्ती स्वोर्ध्वं गङ्गे निमज्जतो नयसि । सोढ्वाऽपि विपद्गणमथ सन्तः परकार्यसाधने व्यग्राः ॥ 32॥ गङ्गाप्रार्थनातरङ्गो गङ्गाचरणे समर्पितः शिशुना । सगुणो विगुणो वा स्तां श्राव्यं कलभाषणं हि शिशोः ॥ 33॥ इति श्रीमदार्याचार्यमयूरपण्डितानुजसूनबालकविरचितो गङ्गार्थनातरङ्गः शिवाय भूयात् ॥ ## Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}