% Text title : garbhastotram % File name : garbhastotram.itx % Category : devii, devI, jaina % Location : doc\_devii % Proofread by : DPD % Latest update : March 30, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Garbhastotram ..}## \itxtitle{.. shrIgarbhastotram ..}##\endtitles ## ह्रीङ्कारोदरवाग्भवैकवसतिर्या कुण्डली कौलिनी ब्रह्मानन्दमयी परा परकला षड्ग्रन्थिसम्भेदिनी । साहस्रं पदपद्मकोटरलसत्सोमेन सार्द्धं मुदा क्रीडन्ती सुखसम्पदं दिशतु नः श्रीमत्त्रिखण्डेश्वरी ॥ 1॥ श्रीमत्पञ्चदशाक्षरी शिवकलाधारादिचक्रेषु या स्फूर्त्तिः पञ्चदशस्तथोनवतया त्रेधापि या संस्थिता । उन्मन्यन्तमुपागता कुलकजप्रोद्दामसौदामिनी मायामोहनिकृन्तिनी निजसुखं मह्यं प्रसद्यात्सदा ॥ 2॥ कश्चित्पङ्कजसम्भवः करुणया पूर्णस्त्वया विश्वसृक् वेदादिर्वियदादितत्त्वममलं त्वत्सामरस्यं स्फुटम् । तद्वेदत्रिपुरे कृपामृतरसोन्मथ्याऽप्यनन्या श्रिये दृष्टिं देहि ततः समुज्ज्वलतरानन्दस्वभावो भवे ॥ 3॥ एतत्ते त्रिपुरे ! त्वदीयवपुषा सा चित्रवर्णाध्वना व्यस्तं विश्वमनुत्तरोत्तरतया यद्बीजमुद्गीयते । तन्मे ताण्डवमण्डितं रसनिका सारस्वतेनाहतं विस्फूर्जत्कलकोकिलारजतयोद्वेलं जरीजृम्भते ॥ 4॥ ईकारोऽसि हुताशनेन्दुतपनैर्बिन्दुत्रयैः संयुतः कामाप्ताजननी स्थितिं वितनुते ब्रह्मैकयः केशवः । यत्वं देवि ! पुरे सुधारसवचः कल्लोलकल्लोलिनी जिह्वातः प्रसरीसरीतु भवती कारुण्यतस्तद्द्रुतः ॥ 5॥ लक्ष्मीं लक्ष्मिललामधामबहुलां मत्तेमकुम्भोच्छल\- द्दानाम्भोन्कतपूरपदक्विकटां देह्यम्ब ! मह्ये यतः । त्वं सृष्टिस्थितिभेदिनी मधुजितः शक्तिर्विरञ्चेर्निजा यद्वा वाग्भवमध्यगा विलससि श्रीमन्त्रिखण्डेश्वरि ! ॥ 6॥ ह्रीङ्रारादिहराब्जयोनिविलसंसारसङ्कोचिनी या बेयारतयेश्वरस्य भद्विता वागेश्वरी जृम्भने । विन्दौ नादतया च बीजवसतिर्याऽनुत्तरा शाम्भवी श्रीमत्त्रिपुरसुन्दरी विजयते खण्डे स्थिता वास्तवे ॥ 7॥ हः कामः शिवबीजतो हरिम्यं यन्मोहयत्यङ्गना स्थित्या त्वच्चरणप्रसादशतः श्रीकामराजादिनः । मातर्भक्तिसमीहितं सृजति यद्धैर्य \.\.\.\.\.\.\.रं श्चयः सोऽयं मेऽखिलकाङ्क्षितं वितरतां कामेश्ववरप्रेयसी ॥ 8॥ सत्तारूपिणि ! सज्जनैकनिलये ! सौभाग्यसम्पत्प्रदे ! सावित्रीति सरस्वतीति गदिता लक्ष्मीस्त्वमेवासि सा । तत्कामेश्वरशम्भुपत्नि ! मम यत्काङ्क्षाधिरूढं भवेत् तद्देहि त्वरितं तपोभिरपि यद् दुष्प्रापमन्यैरपि ॥ 9॥ कल्याणं कमलापतिः करुणया कामेश्वरः काङ्क्षितं दद्यान्मध्यमखण्डतस्तव शवे मध्ये स्थितः कान्मना । कन्दर्पप्रतिमः कलासु कुशलः कल्पद्रुमः कामिनां यस्योच्चारवशेन राजति नरः श्रीमत्त्रिखण्डात्मिके ! ॥ 10॥ हस्त्वन्माध्यमखण्डले च वसतिर्योऽम्ब ! द्वितीयस्थितिं पुष्णात्येकतयैव चाधिकतया बन्धुकपुष्पप्रभः । सौभाग्यं परमं स मे वितरता वश्या भवेयुर्यतो राजानो वरयोषितश्च निभृताः सौख्यश्रियः सम्मता ॥ 11॥ लक्ष्यं मे मनसो मनोरमतमं सौन्दर्यसोमालयो बन्धूकप्रभवारुणं करलसच्चापेषु पाशाङ्कशम् । काञ्चीनद्धनितम्बबिम्बसुभगं मध्ये न किञ्चिच्च यत् रूपं ते कुचचक्रवाकखिलसच्चन्द्रालिकं स्ता सदात् ॥ 12॥ ह्रीङ्कारे हरमान्मथीन्दुरणितैः श्रोकामराजान्तिगे खण्डे मण्डनमावहन्ति हरयः सङ्कोचतः संस्थिते । रुद्रः शक्तियुतश्च मन्मथकलाकामेश्वरेणेन्दुना नादात्मा च परापरेण भवतान्मत्कामसम्पूर्तये ॥ 13॥ सच्चित्सौख्यमखण्डितं शिवमयं शक्तिस्वरूपोल्लस\- त्तार्तीये तव संहृतो प्रथमतः सद्वृत्ततोज्जृम्भते । शङ्कातङ्ककलङ्कभावजनितं भेदः प्रथातः शिवे तन्मे पूर्णशशाङ्कमण्डलनिभं कुर्यादशं दूरतः ॥ 14॥ कश्चिज्जन्मशतार्जितेन तपसा तत्पादपद्मद्वये जातप्रीतिरनन्यभावमनसा लब्ध्वा गुरोः सत्कृपाम् । कं वेद त्रिपुरे तृतीयशकले कामेश्वराख्यं हरिं पूर्णानन्दविभूतिदं त्रिजगतीवश्यङ्करं तं श्रये ॥ 15॥ लब्ध्वादेशकराजवीक्षणकृपां त्वां वेद कामेश्वरीं धन्यो यस्त्रिपुरे ! त्वदङ्घ्रिकृपया विश्वात्मसाम्राज्यभू । लक्ष्मीस्तं वृणुते कटाक्षवशतस्तस्य ज्वरोपप्लवा नाशं यान्ति सदा विषाणि च महावेतालभूतग्रहाः ॥ 16॥ श्रीमत्यम्ब ! विराजते तव परं खण्डं तृतीयान्तिमं बीजं तत्र हरौ हरो प्रथमतो या रुद्रशक्तिः स्वयम् । संहारैकरसो मनोभवकलावह्नीन्दुसूरा परा बिन्दुर्योऽपि परेश्वरो मम सदा कुर्वन्तु ते मङ्गलम् ॥ 17॥ इति श्रीगर्भस्तोत्रं सम्पूर्णम् । ## Proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}