% Text title : Brahmakritam Gauri Stotram % File name : gaurIstotrambrahmakRRitaM.itx % Category : devii, devI, stotra % Location : doc\_devii % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description/comments : From Saurapurana % Latest update : December 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmakritam Gauri Stotram ..}## \itxtitle{.. brahmakR^itaM gaurIstotram ..}##\endtitles ## (saurapurANe 25\-adhyAyAntargatam) brahmovAcha\- tvAM namAmi shivAM shAntAmIshvarArdhasharIriNIm | anAdyanantavibhavAM mUlaprakR^itimIshvarIm || 13|| janmamR^ityujarAtItAM janmamR^ityujarapahAm | kShetraj~nashaktinilayAM paramAkAshamadhyagAm || 14|| brahmendraviShNunamitAmaShTamUrtya~NginImajAm | pradhAnapuruShAtItAM sAvitrIM vedamAtaram || 15|| R^igyajuHsAmanilayAmR^ijvIM kuNDalinIM parAm | vishveshvarIM vishvamayIM vishveshvarapativratAm || 16|| vishvasaMhArakaraNIM vishvamAyApravartinIm | sargasthityantakariNIM vyaktAvyaktasvarUpiNIm || 17|| pAhi mAM devadeveshi sharaNAgatavatsale | nAnyA gatirmaheshAni mama trailokyachandite || 18|| tvaM mAtA mama kalyANi pitA sarveshvaraH shivaH | sR^iShTo.ahaM tripuraghnena sR^iShTayarthaM sha~Nkarapriye || 19|| vividhAshcha prajAH sR^iShTA na vR^iddhimupayAnti tAH | tataH paraM prajAH sarvA maithunaprabhavAH kila || 20|| saMvadhayitumichChAmi kR^itvA sR^iShTimataH param | shaktinI khalu sarvAsAM tvattaH sR^iShTiH pravartate || 21|| naiva sR^iShTaM tvayA pUrvaM shaktInAM yatkulaM shive | sarveShAM dehinAM devi sarvashaktipradAyinI || 22|| tvameva nAtra sandehastasmAttvaM varadA bhava | mama sR^iShTivivR^id.hdhyarthamaMshenaikena shAshvate || 23|| mama putrasya dakShasya putrI bhava shuchismite | prArthitA vai tadA devI brahmaNA munipu~NgavAH || 24|| ekAM shaktiM bhUyormadhyAtsasarjAtmasamaprabhAm | Aha tAM prahasanprekShya devIM vishveshvaro haraH || 25|| brahmaNo vachanAddevi kuru tasya yathepsitam | AdAya shirasA shambhorAj~nAM sA parameshvarI || 26|| abhavaddakShaduhitA svechChayA brahmarUpiNI | punarAdyA parA shaktiH shambhordehaM samAvishat || 27|| ardhanArIshvaro devo vibhAtIti hi naH shrutiH || tataH prabhR^iti viprendrA maithunaprabhavAH prajAH || 28|| evaM vaH kathitA viprA devyAH sambhUtiruttamA | paThedyaH shR^iNuyAdvA.api santatistasya vardhate || 29|| iti saurapurANe pa~nchaviMshatyadhyAyAntargataM brahmakR^itaM gaurIstotraM sampUrNam | ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}