% Text title : Devaganaih Krita Girija Stuti % File name : girijAstutiHdevagaNaiHkRRitA.itx % Category : devii, devI, stuti, shivarahasya, pArvatI % Location : doc\_devii % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 6| 5-56 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaganaih Krita Girija Stuti ..}## \itxtitle{.. devagaNaiH kR^itA girijAstutiH ..}##\endtitles ## गिरिराजकुमारिके शिवे चरणं ते कमलामलं कथम् । न निरीक्षितमादरेण तत् निगमैरप्यवधारितं न हि ॥ 1॥ अधुना चरणाम्बुजं शिवे यदि ते दृष्टिपथं प्रयास्यति । कथमप्यघकोटिनाशकं सकलाभीष्टदमप्यसंशयम् ॥ 2॥ न विमानमणिप्रभागणैः कथमप्यादरतोऽपि सर्वथा । नयनैर्न निरीक्षितं ततः कथमस्माकमुमे मतिर्भवेत् ॥ 3॥ शफरीचटुलोलदृष्टिभिः कथमप्यम्ब विलोकयाशु नः । यदि ते करुणारसालयः सुवर्गोऽप्यपवर्गसाधनम् ॥ 4॥ अतिदीनदयालुता शिवे त्वयि वेदैरपि निश्चिता ततः । अतिदीनगणेषु वाऽसुरान् गणयित्वा जगदम्ब पाहि नः ॥ 5॥ किमशक्यमिहाम्ब ते शिवे नहि दीनोच्चवचः श्रुतं च किम् । अतिदूरविलोकनेऽपि ते श्रम एवेति विशेषतो मितम् ॥ 6॥ निकटस्थितभक्तपालनं करुणावीक्षणदृष्टिभिः शिवे । कथमप्यनुवारम्बिके न हि ते कोऽपि तथा भवेच्छ्रमः ॥ 7॥ अधुना यदि गम्यते त्वया त्रिदशाधीश्वरशङ्करालयः । निलयः सुखसागरस्य ते पुनरप्यागमनं कथं भवेत् ॥ 8॥ न वयं गिरिराजकन्यके करुणापात्रमिति प्रमाऽपि ते । पतितानपि पावयस्युमे पतितेष्वेव सुरान् विलोकय ॥ 9॥ तव दृष्टिरदृष्टतो भवेदिति निर्णीतमतिप्रयत्नतः । तपसाऽपि न तस्य साधनं भवतीति प्रमितं प्रमातृभिः ॥ 10॥ किमहो न दया गिरीन्द्रजे दयनीयाः कति ते जगत्त्रये । नहि तेषु सुराः पतन्ति वा दुरदृष्टं किमिहामरेष्वपि ॥ 11॥ शिवपूजनसाधिता पुरा सुरता सा न कथं मता तव । शिवपूजकभक्तिरस्तु ते त्वमुमे शङ्करतत्परा खलु ॥ 12॥ तव यद्यपि शङ्करे रतिः त्वरया गन्तुमुमार्धविग्रहः । कथमद्य भविष्यतीति सा गिरिजे नैव हि विघ्निता भवेत् ॥ 13॥ अतिदीनसुरानुपालने न च विघ्नोऽपि पथि प्रियादरे । परमापदगाधसागरे पतितानुद्धर सादरं सुरान् ॥ 14॥ यदि गौरि भवेदुपेक्षया गमनं ते हरमन्दिरं प्रति । स शिवोऽपि कथं न पृच्छति त्रिदशाः किं न विलोकिता इति ॥ 15॥ गमनप्रतिबन्धकं च किं क्षणमात्रानवलोकनेऽपि ते । अतिदुःखमहाब्धिमालया वलिता एव सुराः शिवेन किम् ॥ 16॥ तव दर्शनमात्रतः शिवे दुरिताब्धिः प्रलयं प्रयास्यति । सुखसागरपङ्क्तिरादरात् अनुयात्येव शिवार्चकालयम् ॥ 17॥ गिरिजे स वदान्यतामगात् चरणस्तेन च तन्निरीक्षणम् । अधुना सुखसाधनं शिवे न तवायासलवोऽपि सर्वथा ॥ 18॥ तव कल्पतरुर्न वाम्बिके न च चिन्तामणिरद्रिकन्यके । सुरधेनुरियं परं त्वहो चरणः कोऽपि सुधाघनो धनः ॥ 19॥ स सुधाघनतामुपागतः चरणस्ते सुररूपपादपान् । अभिषिञ्चतु दुःखपावकप्रतितप्तानधुना मुहुर्मुहूः ॥ 20॥ क्व सुधाघनता क्व धीरता सुरचित्ताम्बुजपूजनार्हता । क्व सुरानवलोकनादरः चरणस्यास्य तवाम्ब शाम्भवि ॥ 21॥ (चरणस्यास्येति पूर्वार्धेऽन्वेति नोत्तरार्धे) करुणाब्धितरङ्गमालया ललितं ते नयनाम्बुजं शिवे । तदिदं सुरवृन्दमन्दिरे प्रसरत्वाशु सुखाम्बुधिप्रदम् ॥ 22॥ गिरिजानयनावलोकनं सुरनारीसमपेक्षितं क्षणम् । कमलाप्यनुवेलमम्बिका चरणाम्भोजरजःप्रसादजा ॥ 23॥ कमला कमलैरलं बलिं गिरिजापादुकपूजनप्रिया । पुरतः पुरतः प्रसर्पति प्रवहन्ती गिरिजे विलोकय ॥ 24॥ किमतः परमस्ति वाञ्छित गिरिजापादुकदर्शनं विना । तदनन्तसुखप्रदं शिवे त्रिदशानामपि दुर्दशापहम् ॥ 25॥ क्व चतुर्दशलोकनाथता क्व कृपासागरता दयार्द्रता । क्व निरन्तरदीनबन्धुता क्व तवाद्याप्यकृपा सुरेष्वपि ॥ 26॥ (क्व वदान्यवदान्यमान्यता क्व दयातुङ्गतरङ्गलोलता । क्व शिवाचकमातृता शिवे क्व तवाद्यान्यकृपा सुरेष्वपि ॥) मनुजेष्वपि ते दया शिवे गुरुसंसाररतेष्वनुक्षणम् । न वयं तदपेक्षया क्षताः क्षणमप्यम्ब विलोकयाशु नः ॥ 27॥ यदि ते चरणारविन्दयोः प्रभयाऽपि प्रभुभूतयाऽनयो । न वयं परितो विभूषिताः कथमस्माकमपीह जीवनम् ॥ 28॥ अमरानव शङ्करप्रिये करुणापात्रमिति स्मरामरान् । शरणं तव पादपङ्कजं न तदन्यच्छरणं सुरप्रियम् ॥ 29॥ वयमेवमुमार्धविग्रहं गिरिजामप्यभयाय सर्वदा । शरणं शरणाय कुर्महे शरणं नान्यदपेक्षित खलु ॥ 30॥ अनुवारमुमाहरौ परं प्रणताः स्मः स्मरणैरनुक्षणम् । गतकल्मषराशयः पुनः प्रणताः स्मः प्रणताः पुनः पुनः ॥ 31॥ यदि दैवतदैवतं प्रभुं भवमम्बां भवभारभीरवः । न वयं प्रणताः पुनः पुनः न कृतान्तोऽपि किमत्र नृत्यति ॥ 32॥ अमिता प्रभुता तवाम्बिके तव या सैव महेश्वरेऽपि सा । न तदन्यगता ततः क्व वा शरणं नः शरणार्थिनामपि ॥ 33॥ न महाप्रभुसेवकाः परं भवदुःखं न भवं प्रपेदिरे । न मृगेन्द्रगृहेषु कीकसाः करिमुक्ताफलमन्थरेष्वपि ॥ 34॥ यदि ते चरणारविन्दयोः प्रसवः कोऽपि समर्पितस्तदा । अधमोऽपि नरो जगत्पतिः भवतीत्येव वदन्ति साधवः ॥ 35॥ अमरानतिदीनवत्सले क्षणमप्यम्ब विलोकयादरात् । करुणारससारधारया दरसंसारदवातुरानुमे ॥ 36॥ यदि ते न विलोकनं तदा सुरतायामपि नादरोऽस्ति नः । न तया फलमस्ति किं तया गिरिजे वन्ध्यतनुस्वरूपया ॥ 37॥ तव वा किमुपेक्षया फलं प्रविलापोऽपि न नः श्रुतस्त्वया । अयि मातरुमे किमास्तिकेष्वदयाकारणमस्ति शाम्भवि ॥ 38॥ शिव एव दयानिधिः शिवे तव तावत्कठिनं मनो यतः । अधुनाऽपि न दीनवीक्षणं क्रियते सादरमम्बुजानने ॥ 39॥ सुतमप्यपराधसङ्ककुलं जननी पालयतीति न श्रुतम् । किसुमे वद पातकानि नः तव नामस्मरणेऽप्यनुक्षणम् ॥ 40॥ बहुतूलगिरिप्रदाहको दवलेशो न शिवे तथैनसाम् । कुलमाशु विनाशमेत्यहो शिवनामस्मरणाग्निलेशतः ॥ 41॥ यदि पापविनाशसाधनं शिवनामस्मरणं न शैलजे । वद तर्हि किमस्ति साधनं वद सत्यं वद तद्विमर्शतः ॥ 42॥ निगमेष्वघनाशसाधनं शिवनामस्मरणं परं श्रुतम् । तदिदं न कथं विनाशकं त्रिविधाघौघकुलस्य शैलजे ॥ 43॥ सितभूतिविभूषणः शिवं यदि तावत्प्रणतः स्मरन् मुदा । प्रपतन्ति महाघकोटयः पुनरुत्थानविवर्जिताः परम् ॥ 44॥ वयमीश्वरलिङ्गपूजकाः क्व महापातकमीतिरद्रिजे । न महानलसन्निधिं गतो हिमभीतः पतितः प्रधावति ॥ 45॥ क्षुधितोप्यमृताशनः पुमान् तृषितोऽपीति यथा तथा शिवे । शिवलिङ्गसमर्चनप्रियः न च दुःखाम्बुनिधि प्रयास्यति ॥ 46॥ न च शङ्करपूजकार्चकोऽप्यघलेशाश्रयतामुपैत्यतः । अघसंशयवार्तयाऽपि वा न वयं शैलसुते समावृताः ॥ 47॥ कृपया परया शिवप्रिये त्वरया पश्य दयासुधाकरान् । कुरु कापि न तावता क्षतिः न सुधारश्मिसमानता तव ॥ 48॥ गिरिजे न चकोररक्षकः क्षणदानायक इत्यपि श्रुतः । न हि तेन समेधितस्तथा कृपया पश्य सुरान् शिवप्रिये ॥ 49॥ किमनाथसनाथतां त्वया गिरिजे कर्तुमनुद्यमः कृतः । किमनेन फलं फलार्थिनां किमयं धर्म इति श्रुतस्त्वया ॥ 50॥ न भवत्कृपया विना गतिः यदि गत्यन्तरमस्ति नः सदा । तव मास्तु निरीक्षणं ततो गतिहीनानमरानवाम्बिके ॥ 51॥ अस्माकं शरणागतामरशिरःकोटीरहीरप्रभा\- पारावारतरङ्गसङ्गतशिवाकान्ताङ्घ्रिपङ्केरुहे । पद्मायल्लकमल्लचञ्चलतले श्रीचन्दनापादुके दुष्टानिष्टनिवारके शरणमित्यन्यं न मन्यामहे ॥ 52॥ ॥ इति शिवरहस्यान्तर्गते देवगणैः कृता गिरिजास्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 6| 5\-56 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 6. 5-56 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}