श्रीगोदावरीस्तोत्रम् १

श्रीगोदावरीस्तोत्रम् १

%५६ वासुदेवमहेशात्मकृष्णावेणीधुनीस्वसा । स्वसाराद्या जनोद्धर्त्री पुत्री सह्यस्य गौतमी ॥ १॥ सुरर्षिवन्द्या भुवनेऽनवद्या याद्यात्र नद्याश्रितपापहन्त्री । देवेन या कृत्रिमगोवधोत्थदोषापनुत्यै मुनये प्रदत्ता ॥ २॥ वार्युत्तमं ये प्रपियन्ति मत्र्या यस्याः सकृत्तेऽपि भवन्त्यमत्र्याः । नन्दन्त ऊर्ध्वं च यदाप्लवेन नरा दृढेनैव सवप्लवेन ॥ ३॥ दर्शनमात्रेण मुदा गतिदा गोदावरी वरीवर्ती । समवर्तिविहायद्रोधासी मुक्तिः सती नरीनर्ति ॥ ४॥ रम्ये वसतामसतामपि यत्तीरे हि सा गतिर्भवति । स्वच्छान्तरोर्ध्वरेतोयोगिमुनीनां हि सा गतिर्भवति ॥ ५॥ तीव्रतापप्रशमनी सा पुनातु महाधुनी । मुनीढ्या धर्मजननी पावनी नोद्यताशिनी ॥ ६॥ सदा गोदार्तिहा गङ्गा जन्तुतापापहारिणी । मोदास्पदा महाभङ्गा पातु पापापहारिणी ॥ ७॥ गोदा मोदास्पदा मे भवतु वरवता देवदेवर्षिवन्द्या । पारावाराग्र्यरामा जयति यतियमीट्सेविता विश्ववित्ता ॥ ८॥ पापाद्या पात्यपापा धृतिमतिगतिदा कोपतापाभ्यपघ्नी । वन्दे तां देवदेहां मलकुलदलनीं पावनीं वन्द्यवन्द्याम् ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं गोदाष्टकं सम्पूर्णम् ।
% Text title            : Shri Godavari Stotram 1
% File name             : godAvarIstotram1.itx
% itxtitle              : godAvarIstotram 1 athavA godAShTakaM 1 (vAsudevAnandasarasvatIvirachitam vAsudevamaheshAtmakRiShNAveNIdhunIsvasA)
% engtitle              : godAvarIstotram 1
% Category              : devii, vAsudevAnanda-sarasvatI, devI, nadI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org