% Text title : gosAvitrIstotram % File name : gosAvitrIstotram.itx % Category : devii, otherforms, devI % Location : doc\_devii % Description/comments : Extended version of conersation between Shrikrishna and Yudhishthira, Ashvamedhikaparva adhyAya 106, verses 46-59 % Latest update : August 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gosavitri Stotram ..}## \itxtitle{.. gosAvitrIstotram ..}##\endtitles ## नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् । गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तं सनातनीम् ॥ 1॥ यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । गवां निःश्वसितं वेदाः सषडङ्गपदक्रमाः ॥ 2॥ शीक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । एतासामग्रशृङ्गेषु इन्द्रविष्णू स्वयंस्थितौ ॥ 3॥ शिरो ब्रह्मा गुरुः स्कन्धे ललाटे वृषभध्वजः । कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥ 4॥ दंष्ट्रेषु मरुतो देवा जिह्वायां च सरस्वती । कण्ठे च वरुणो देवो हृदये हव्यवाहनः ॥ 5॥ उदरे पृथिवी देवी सशैलवनकानना । ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥ 6॥ ऊर्वोस्तु वसवो देवा वायुर्जङ्गे समाश्रितः । आदित्यस्त्वाश्रितो वाले साध्याः सर्वाङ्गसन्धिषु ॥ 7॥ अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् । धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिताः सदा ॥ 8॥ नासिकायां च श्रीदेवी ज्येष्ठा वसति भामिनी । चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥ 9॥ खुरमध्येषु गन्धर्वाः खुराग्रे पन्नगाः श्रिताः । खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥ 10॥ श्रोणीतस्तेषु पितरो रोमलाङ्गूलमाश्रिताः । ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥ 11॥ हुङ्कारे चतुरो वेदा हुंशब्दे च प्रजापतिः । एवं विष्णुमयं गात्रं तासां गोप्ता स केशवः ॥ 12॥ गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ 13॥ कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता । गोग्रासस्य विशेषोऽस्ति हस्तसम्पूर्णमात्रतः ॥ 14॥ शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर । य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥ 15॥ ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमश्नुते । वैश्यो धनसमृद्धः स्याच्चूद्रः पापात् प्रमुच्यते ॥ 16॥ गर्भीणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् । सायं प्रातस्तु पठतां शान्तिस्वस्त्ययनं महत् ॥ 17॥ अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते । फलं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा ॥ 18॥ गावो मे ह्यग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ 19॥ सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासं तु मया दत्तं सुरभिः प्रतिगृह्यताम् ॥ 20॥ गावो मे मातरः सर्वाः सर्वे मे पितरो वृषाः । ग्रासमुष्टिं मया दत्तं सुरभिः प्रतिगृह्यताम् ॥ 21॥ फलानां गोसहस्रस्य प्रदद्याद्ब्राह्मणोत्तमे । सर्वतीर्थाधिकं पुण्यमित्युक्तं ब्रह्मणा पुरा ॥ 22॥ ॥ इति गोसावित्रीस्तोत्रम् ॥ ## The stotra is extended version of portion in Ashvamedhikaparva adhyAya 106, verses 46-59 and is conversation between Shrikrishna and Yudhishthira. (Kumbhakonam edition) ## भगवानुवाच. 14\-106\-44 इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् . लोकनिस्तरणार्थाय सा च लोकांश्चचार ह .. 14\-106\-44 तस्यामेव समुद्भूता ह्येताश्च कपिला नव . विचरन्ति महीमेनां लोकानुग्रहकारणात् . तस्मात्तु कपिला देया परत्र हितमिच्छता .. 14\-106\-45 यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे . तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति .. 14\-106\-46 चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः . शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः .. 14\-106\-47 कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ . दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती .. 14\-106\-48 रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः . निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः .. 14\-106\-49 नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च . अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः .. 14\-106\-50 साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता . पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् .. 14\-106\-51 अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् . इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा .. 14\-106\-52 नासिकायां सदा देवी ज्येष्ठा वसति भामिनी . श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता .. 14\-106\-53 पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः . तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः .. 14\-106\-54 जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः . खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः .. 14\-106\-55 चत्वारः सागराः पूर्णास्तस्या एव पयोधराः . रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः. 14\-106\-56 कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः . दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा .. 14\-106\-57 देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः . लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा .. 14\-106\-58 देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः . वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा .. 14\-106\-59 विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा . पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः .. 14\-106\-60 ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा . नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते .. 14\-106\-61 कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे . दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् .. 14\-106\-62 अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् . अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् . इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च .. 14\-106\-63 तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः . तावद्देवगणाः सर्वे कपिलामर्चयन्ति च . स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् .. 14\-106\-64 वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता . तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता . भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् .. 14\-106\-65 भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः . दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने .. 14\-106\-66 अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव . तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं .. 14\-106\-67 अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः . यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै .. 14\-106\-68 एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः . दीयमानानि वर्धन्ते दातारं तारयन्ति cha .. 14\-106\-69 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}