श्रीगोसहस्रनामस्तोत्रम्

श्रीगोसहस्रनामस्तोत्रम्

॥ श्रीमद्राघवो विजयते ॥ ॥ जगद्गुरुश्रीमदाद्यरामानन्दाचार्याय नमः ॥ ॥ श्रीगोमात्रे नमः ॥ अथ श्रीगोसहस्रनामस्तोत्रम् । अथ श्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकवि- स्वामिरामभद्राचार्यविरचितं श्रीगोसहस्रनामस्तोत्रं प्रारभ्यते अथ ध्यानम् । सीतारामकृपासुधाश्रिततनुं वात्सल्यमन्दाकिनीं देवीं देवशरीरिणीं भगवतीं सम्पूजितां दैवतैः । हुङ्कारार्दितपापतापनिवहां गोपालसम्पालितां गोविन्दार्चितपङ्कजाङ्घ्रिमनघां ध्यायामि गोमातरम् ॥ इति ध्यानम् । नित्यानन्दजयौ शिष्यौ जगद्गुरुपरायणौ । पप्रच्छतुश्चित्रकूटतुलसीपीठवल्लभम् ॥ जगद्गुरुं रामभद्राचार्यं शास्त्रविशारदम् । रामानन्दपदोपात्तसिंहासनमघापहम् ॥ शिष्यावूचतुः । भगवञ्छ्रोतुमिच्छावः श्रीमद्वदनपङ्कजात् । सर्वशास्त्ररहस्यं यत्स्तोत्रं पुण्यकरं शिवम् ॥ जगद्गुरुरुवाच । श‍ृणुतं मत्प्रियौ शिष्यौ नित्यानन्दजयौ द्विजौ । सर्वकल्याणसदनं स्तोत्रं कलिमलापहम् ॥ गवां नामसहस्रं यद्रामानन्दो जगद्गुरुः । मामुवाच युवाभ्यां तत्प्रवक्ष्ये विश्वभूतये ॥ रामारामं घनश्यामं गोविन्दं गोपतिप्रियम् । वन्दे गोपं गोपगोपीभावितं भवगोष्पदम् ॥ गोमातुर्यानि नामानि गोव्रतैः सद्भिरादृतैः । गीतानि गीयमानानि तानि गायामि भूतये ॥ विनियोगः - ॐ । अस्य श्रीगोसहस्रनामस्तोत्रमन्त्रस्य जगद्गुरुरामानन्दाचार्य स्वामिरामभद्राचार्य ऋषिरनुष्टुप्छन्दो गौर्देवता गौविन्दी बीजं गवेन्द्रार्या कीलकं गौः शक्तिर्गोमातुः प्रसन्नतार्थं पाठे विनियोगः । अथ स्तोत्रम् । ॐ गौर्गौविन्दी गवेन्द्रार्या गवीशा गोपगोपिता । गोजा गोदा गविप्रार्थ्या गवेड्या गोपतिप्रिया ॥ १॥ गोपा गोपालिका गोपी गोपीथा गोपदार्कगुः । गोमयी गोमती गव्यदोग्ध्री गोमा गविस्तुता ॥ २॥ गोपहूता गोपवन्द्या गोपगीता गवार्चिता । गोविन्दपालिता गोष्ठा गोप्रिया गोमयामृता ॥ ३॥ सर्वदेवमयी देवी दिव्याङ्घ्रिर्दिव्यभा द्युगुः । दिव्यरूपा दिव्यमाल्या दिव्यगन्धा द्युधृग्द्युभुक् ॥ ४॥ सर्वश्रेष्ठा सर्वतीर्था सर्वपूज्या समप्रिया । शमा शान्ता शुचिः स्निग्धा शुभ्रा सुभ्रूः स्वभूः स्वगुः ॥ ५॥ कल्याणी कामदा काम्या कामगा कामधुक्कधुक् । कोष्णदुग्धा कुजा कावीकीर्तिता कीर्तिवर्धिनी ॥ ६॥ माधवी माधवप्रेष्ठा मा मान्या माधवप्रिया । मानुता मानिता मेष्टा महिता महिमस्थिता ॥ ७॥ बन्धुरा बन्धुदा बन्धुर्बान्धवी बन्धुगाऽवधूः । वन्दिता वाग्वृषवधूर्वन्दारुर्दारवी द्रुमा ॥ ८॥ चारुरूपा चारुश‍ृङ्गी चारुशोभा सुचारुगुः । चारुवत्सा चारुखुरा चारुगा चारुसुस्तनी ॥ ९॥ चारुशीला चारुरुचिश्चारुभाषा चतुष्पदा । पवित्रा पावनी पूता पूतात्मा पापनाशिनी ॥ १०॥ शुभा शुभतरा सौम्या शोभिता शोभनस्पृहा । शुक्लवर्णा शुक्लरदा शुक्लत्विट्छुक्लरूपिणी ॥ ११॥ श्यामा श्यामप्रिया श्यामकर्णी श्यामपयोधरा । श्यामपुच्छी श्यामवर्णा श्यामाङ्घ्रिः श्यामलोमिका ॥ १२॥ श्यामात्मा श्यामभा श्यामदेहिका श्यामवत्सका । श्यामचित्ता श्यामसत्त्वा श्यामका श्याममूर्धजा ॥ १३॥ कपिला कपिलस्तुत्या कपिलाक्षी सकापिली । कपिशा कपिशार्दूलपूज्या पूज्यपदाम्बुजा ॥ १४॥ प्रणवा प्रणवाकारा प्रणवाभा प्रणेदुषी । प्रणवेड्या सत्प्रणवा प्रणवध्वानधारिणी ॥ १५॥ प्राणा प्राणमयी प्राणपोषिणी प्राणधारिणी । प्राणभृत्प्राणकृत्प्राणधृत्प्राणत्विट्प्रणम्यधीः ॥ १६॥ गव्यधुग्गव्यभुग्गव्यसूर्गव्यस्पृक्सगव्यभा । गव्यगा गव्यला गव्यदायिनी गव्यपायिनी ॥ १७॥ हव्यदोहा हव्यतनुर्हव्यात्मा हव्यसूर्हवि-। र्दोग्ध्री हव्यपया हव्यसर्पिर्हव्यदधिः स्वदा ॥ १८॥ कव्यकृत्कव्यभृत्कव्यधारिणी कव्यहारिणी । कव्येष्टा कव्यघृतिका कव्यपूः कव्यवर्षिणी ॥ १९॥ कामधेनुः कामगवी कामसूः कामकामिता । कामदा कामगा कामवर्षिणी कामकर्षिणी ॥ २०॥ कामरूपा कामखुरा कामौजाः कामनाशिनी । कामपूरा कामरुचिः कामतेजाः सुकामिनी ॥ २१॥ कामश्वासा कामरवा कामा कामकरीषिणी । कामगन्धा कामवरा कामहा कामकुः शका ॥ २२॥ कामहर्षा कामवर्षाऽकाम्या काम्यवरप्रदा । कामवृष्टिः कामसृष्टिः कामगृष्टिर्गरीयसी ॥ २३॥ स्वर्गवी स्वर्णदीपूता स्वर्गनुत्स्वर्गसेविनी । स्वर्गध्येया स्वर्गज्ञेया स्वर्ग्या स्वर्गसुखाऽसुखा ॥ २४॥ पूतक्रतुः पूतयज्ञा पूतहोमा विपूतिका । पूतात्मा पूतरविका पूतकृत्पूतवन्दिता ॥ २५॥ स्वधाक्षीरा स्वधानीरा स्वधाहैयङ्गवा स्वधा । स्वधासर्पिः स्वधासृष्टिः स्वधादृष्टिः स्वधामदा ॥ २६॥ स्वाहा स्वाहात्मिका स्वाहारेताः स्वाहाकरीषिणी । स्वाहादधिपयाः स्वाहाघृता स्वाहापयस्विनी ॥ २७॥ स्वाहाध्वनिमयी स्वाहासत्त्वा स्वाहैकविग्रहा । स्वाहाकारतनुः स्वाहातुष्टा स्वाहाप्रमोदिनी ॥ २८॥ वषट्कारा चिदाकारा निराकारा शुभाकृतिः । स्निग्धाकाराऽभयाकारा प्रेमाकारा सदाकृतिः ॥ २९॥ साध्वी साध्वीनुता साध्वीगीता साध्वीजनप्रिया । साध्वीष्टा साध्वीमहिता साध्वीसेव्या विसाध्वसा ॥ ३०॥ कृतिर्धृतिर्मतिः क्षान्तिः शान्तिर्दान्ती रतिर्गतिः । द्युतिर्नुतिः श्रुतिः कान्तिः श्रितिः कीर्तिः स्मृतिर्नतिः ॥ ३१॥ भामा वामा रमा रामा रम्या नम्याऽक्लमा क्षमा । उमा क्षामा समा श्यामा भीमा सीमा मनोरमा ॥ ३२॥ शिवा सेवा भवा भव्या नव्या गव्या रवा जवा । शोभा क्षोभा दवा दावा भावा ग्रावा लवा प्लवा ॥ ३३॥ धेनुर्धार्या धरा धाराऽपारावारा पराऽपरा । परावराऽधराऽधृष्याऽस्पृश्याऽक्लेश्या कृषिप्रिया ॥ ३४॥ रुट्रुष्टिस्त्विट्त्विषा तुष्टिः पुष्टिः पोषा सुपोषणा । तोषणा तोषिता तूर्णा तूर्णगा तूस्तुरङ्गमा ॥ ३५॥ तृट्तृष्णा तृड्ढरी तीक्ष्णा मृन्मृत्स्ना मृत्स्नयाश्रिता । मृदाऽमृता मृत्सदना मृद्धाम्नी मृन्मयी मृदुः ॥ ३६॥ मूर्छाहृन्मङ्गलाऽमूर्छाऽमूर्तिः पूर्तिः स्नुतिः स्मितिः । हृतिर्हेतिर्ह्नुतिः पूतिः प्रीतिः प्राप्तिः सृतिः क्षितिः ॥ ३७॥ बला बलवती बल्या बलीवर्दप्रसूतिका । बलिप्रिया बलिभुजा बलितेजा बलिस्तनी ॥ ३८॥ बलानुजनुता नाम्या नम्रा नम्रप्रतोषिणी । नम्रस्तनी नम्रगतिर्नम्रश‍ृङ्गी सनम्रका ॥ ३९॥ कम्रकान्तिः कम्रमहा कम्रा कम्रशिरोरुहा । कम्रस्वरा कम्रगात्री कम्रमूर्धा सुकम्रदृक् ॥ ४०॥ कान्ता कान्तालका कन्तुः कन्ता कन्धिः सुकामदा । काक्षी कञ्जाम्बिका कञ्जा कञ्जनाभिः कका कुका ॥ ४१॥ भूमिपा भूमिजापूज्या भूमिष्ठा भूमिपावनी । भूमिपेष्टा भूमिमयी भूमिभृद्भूमिभाविनी ॥ ४२॥ भूमा भूमनता भौमी भौमभा भौमदोषहा । भूमिभारहरी भूमिपापहृद्भूमिभूषणा ॥ ४३॥ भूतिर्भूतजनिर्भाव्या विभूतिर्भूतभावनी । भूतात्मा भूतजननी भूतसौख्या विभूतिदा ॥ ४४॥ मङ्गल्या मङ्गलमुखी माङ्गली मञ्जुमङ्गला । मङ्गलेहा माङ्गलिकी मङ्गलात्मा सुमङ्गला ॥ ४५॥ मञ्जुर्मञ्जुतनुर्बभ्रूर्मञ्ज्वीहा मञ्जुलस्तनी । मञ्जुदुग्धा मञ्जुदधिर्मञ्जुसर्पिः सुमञ्जुला ॥ ४६॥ मधुर्मधुमयी माध्वी माध्वीका मधुदोहिनी । मधुसूर्मधुदा मध्वजननी मधुहृत्प्रिया ॥ ४७॥ मधुरा मधुरालापा माधुरी मधुरामयी । मधुराभा सुमधुरा मधुरश्रुर्मधुव्रता ॥ ४८॥ मन्मथघ्नी मदकरी मदनद्विण्मदालसा । माद्यन्ती मद्यशमनी मदनेशपतिस्तुता ॥ ४९॥ हरित्प्रिया हरिज्जग्धी हरिकान्तिर्हरिप्रदा । हरिषेणा हरिमती हरिहासा हरिस्पृहा ॥ ५०॥ हर्षिता हरिता हृष्टा हरिलोमा हरिन्मयी । हरिनाथा हरिमुखी हरिश्रद्धा हरिस्तनी ॥ ५१॥ शुभ्रकान्तिः शुभ्रतनुः शुभ्राभा शुभ्रवत्सका । शुभ्रज्योत्स्ना शुभ्ररतिः शुभ्रेक्षा शुभ्रसङ्ग्रहा ॥ ५२॥ दया कृपा कृषिः कृष्टिर्वृष्टिर्दृष्टिः कथाऽश्लथा । अव्यथा करुणा क्रान्तिः शान्तिदा शान्तिविग्रहा ॥ ५३॥ उत्सुका सोत्सवोत्कण्ठा वत्सला वत्सपालिका । लालिका ललना लाल्या लालिता ललिता हिता ॥ ५४॥ लक्षणा लक्षिता लक्ष्या लभ्या लाभा सुलम्भना । लब्धव्या लम्भनीयार्या लब्धा सल्लाभभाविता ॥ ५५॥ भामिता भामगाऽभामा भाम्या भामवती सती । शाश्वती साधुगा साध्या साधिकाऽसाध्वसाऽसमा ॥ ५६॥ साधना साधिता साधुः शुद्धा शुद्धपयाः स्पृहा । स्पृहार्हा स्पृहविः स्पृह्या स्पृश्या स्पर्शा शुभस्पृशिः ॥ ५७॥ वरा वरेण्या वरदा वरार्हा वरवर्णिनी । वर्णना वर्णिता वर्या वरारोहा वरप्रदा ॥ ५८॥ शान्ता शान्तिप्रियाऽशान्तिः शान्तरोषा शमप्रिया । शमप्रदाऽशमा शाम्या शमशीला शमात्मिका ॥ ५९॥ क्षामाऽक्षमा क्षमिः क्षाम्याऽक्षान्तिः क्षान्ता क्षमामयी । क्षमावती क्षमिश्रेष्ठा क्षमाभूषा क्षमानिधिः ॥ ६०॥ धिष्ण्या धृष्याऽधृतिर्धृष्टा धृतक्षीरा धृताभया । धृतभामा धृतघृता धृतगव्या धृतस्तनी ॥ ६१॥ मधूर्मधुमतीमाध्वीमधुदा मधुगाऽमदा । मधुवर्चा मधुमहा मधुसर्पिर्मधुत्वचा ॥ ६२॥ माना मानधनाऽमान्या मानिनी मानदाऽमधुः । मन्दगा मन्दमा मन्दा मन्दरावा सुमध्यमा ॥ ६३॥ कोमला कोमलप्राप्या कोमलाङ्गी सुकोमला । कोमलाङ्गा कोमलिका कोमलौजाः सकोमला ॥ ६४॥ कुमुत्कुमुद्वती काव्या कव्या हव्या हरिस्तुता । हरीष्टा हरिनम्याङ्घ्रिर्हरिवन्द्या हरिप्रिया ॥ ६५॥ हरिदा हरिमा हर्षा हर्षिणी हर्षदा हरिः । हरिभा हरिणी हृद्या हरीशा हरिघासभाक् ॥ ६६॥ विधिर्विधात्री विधिदा विधिवश्या विधिप्रिया । विधिवन्द्या विधिनुता विधिपूज्या विधायिनी ॥ ६७॥ विधिहा विधिमा वैधी विधिदृष्टा विधिस्तनी । विधिधूलिर्विधिखुरा विधिनम्या विधिस्नुता ॥ ६८॥ निर्मला विमलप्रज्ञा विशदा विशदस्नुता । विसदा विषदा विज्ञा विषघ्नी विषनाशिनी ॥ ६९॥ विषमा विषमाकारा वैषमी विषमात्मिका । विषमाभा विषमिणी विषमेष्टा विशोधिनी ॥ ७०॥ विद्या वेद्या वेदमयी वेदिता वेदना विदिः । वेदगा वेददा वेदी वित्ता वित्तप्रिया विदा ॥ ७१॥ बहुदुग्धा बहुदधिर्बहुसर्पिर्बहुश्रुतिः । बहुगोमयिका बह्वी बह्वेष्टा बहुदोहिनी ॥ ७२॥ बह्वाशा बहुनुता बहुला बहुवन्दिता । बहुप्रार्थ्या बहुजना बहुलोकनमस्कृता ॥ ७३॥ भयघ्नी भयहाऽभीतिर्भयदा भयभञ्जिनी । भयनाशा भयहरी भयकृद्भयवर्धिनी ॥ ७४॥ अभयाऽभयसंस्कारा अभयाभाऽभयात्मिका । अभयेष्टाऽभयकरी अभयेड्याऽभयश्रुतिः ॥ ७५॥ अश्रिता अमृतस्यन्दा अमृतास्याऽमृतश्रवाः । अमृतेशाऽमृतपया अमृतात्माऽमृतप्रदा ॥ ७६॥ अमृतस्राविनीदेवी दैवी देवात्मिका रुचिः । द्यौर्दिव्या दिव्यचरिता दिव्यात्मा दिव्यविग्रहा ॥ ७७॥ देवाभा देवमहिता देवात्मा देवपूजिता । देवेष्टा देवविनता देवेड्या देववल्लभा ॥ ७८॥ शस्या शस्यप्रदा शस्यशालिनी शस्यमालिनी । शस्यप्रिया शस्यदोहा शस्यसर्पिः सुशस्यिका ॥ ७९॥ सिद्धा सिद्धप्रिया सिद्धिः सिद्धिस्था सिद्धिदायिनी । सिद्धश्लोका सिद्धनता सिद्धमाता सुसिद्धिदा ॥ ८०॥ सभ्या साध्यगणस्तुत्या साध्यसेव्या यशस्विनी । यशोधरा यशोमयी यशोराशिर्यशोधना ॥ ८१॥ यशःप्रिया यशःपूता यशोदुग्धा यशोघृता । यशोदधिर्यशस्स्यन्दा यशोगोमयिनी निधिः ॥ ८२॥ यतुशीला यतुमयी यातुधानविनाशिनी । यतुचित्ता यतुमतिर्यत्वात्मा यतुबुद्धिभाक् ॥ ८३॥ बद्धा बद्धजनप्रार्थ्या बद्धपादाऽवधप्रदा । बद्धरज्जुर्बद्धतनुर्बद्धाङ्घ्रिर्बद्धमोक्षिणी ॥ ८४॥ बन्धना बन्धनश्लाघ्या बन्धहा बन्धमोचिनी । बन्धमोक्षा बन्धधना विश्वा विस्वा विशेषिणी ॥ ८५॥ आदित्यभगिनी रुद्रमाता वसुसुताऽसुता । अमृतप्रसूरमृतक्षीरिण्यमृतिनी सुगा ॥ ८६॥ विश्वमाता विश्वदेवी विश्वदेवा विरोचना । विश्वतीर्था विश्वगन्धा विश्वमाया विभुप्रिया ॥ ८७॥ विष्णुपूज्या विष्णुतनुर्वैष्णवी विष्णुभाविनी । विष्णुमाता विष्णुमयी विष्णुदा विष्णुवल्लभा ॥ ८८॥ ब्रह्मपूता ब्रह्ममयी ब्रह्मभूर्ब्रह्मदायिनी । ब्रह्मभूता ब्रह्मतनुर्ब्रह्मज्ञा ब्रह्मवल्लिका ॥ ८९॥ महामाता महामाया महाभूतिर्महातनुः । महामात्या महादेवी महालक्ष्मीर्महामहा ॥ ९०॥ महाखुरा महापादा महोरस्का महोदरी । महास्कन्धा महाश‍ृङ्गी महानासा महामतिः ॥ ९१॥ महाचित्ता महाकारा महावक्त्रा महाहनुः । महानादा महाह्लादा महापुच्छा महापयाः ॥ ९२॥ महामना महाबुद्धिर्महाशक्तिर्महेश्वरी । महेशानी महावाणी महावत्सा महाफला ॥ ९३॥ चपला चपलाकारा चापली चापलप्रिया । चटुला चटुलश्लाघ्या चटुस्तुत्या चटुस्मृतिः ॥ ९४॥ गान्धर्वी गोपिकापूज्या गोपिनी गोपलालिता । गोप्रिया गोपतिप्रार्थ्या गोपाली गोपपालिता ॥ ९५॥ क्रोधना क्रोधसंहारा कोपना कोपनाशिनी । रौद्रा रुद्रकृताभ्यर्चा चण्डी चण्डीकृतस्तवा ॥ ९६॥ ह्रीः श्रीर्धीर्भूर्दुराधर्षा दुर्विभाव्या दुरासदा । दुर्धरा दुःस्थिता दुर्गा दुर्धर्षा दुर्गमण्डिनी ॥ ९७॥ माता मातृस्वसा मेध्या मातामही उर्विक्रमा । मनोरमाशाऽमहिमा स्रग्विण्यमृतमेहिनी ॥ ९८॥ ऋद्धिर्वृद्धिर्निधा सम्पत्प्रपत्तिः तरुणी त्रपा । लज्जा श्रद्धा सुजिज्ञासा मुमुक्षा विजया जया ॥ ९९॥ विमलोत्कर्षिणी ज्ञाना योगा सत्या क्रियाऽमृषा । ईशानाऽनुग्रहाऽमोघा निग्रहा स्वार्थवर्जिता ॥ १००॥ प्रसन्ना प्रसृता प्राप्या प्रांशुः प्रातिः प्रसादिनी । सत्प्रतिष्ठा सुप्रतीतिः प्रापिका परमेश्वरी ॥ १०१॥ निष्प्रपञ्चा पञ्चभूता पञ्चगव्या प्रपञ्चकृत् । वात्सल्यमूर्तिः सत्पूर्तिर्जूर्तिहृत्कीर्तिदायिनी ॥ १०२॥ वत्सदा प्रोज्ज्वला जाप्या तापहृत्पापकर्षिणी । वैतरणीसुनौर्नाव्या नता नरकनाशिनी ॥ १०३॥ एकला सत्कलारूपा यज्ञयूपस्वरूपिणी । यज्ञप्रिया यज्ञधेनुर्यज्ञिया यज्ञवर्धिनी ॥ १०४॥ नूतनी प्राक्तनी वृद्धा वर्धिता वर्धितप्रभा । पुराणी वैदिकी भक्तिः शक्तिः शक्याऽप्तसाधना ॥ १०५॥ त्रयी त्रिदेवी त्रैवेदी त्रैविद्या त्रिजगन्मयी । जगन्नाथनुता नूत्ना नाकपाली सनातनी ॥ १०६॥ रामचन्द्रार्चिता सीतापूजिता ब्रह्मवादिनी । भवाब्धिपोतसत्पुच्छा सर्वमङ्गलविग्रहा ॥ १०७॥ पृथ्वी पृथुलपयोदा पुण्या विधिहरिहरार्चिताब्जाङ्घ्रिः । त्रिजगज्जननी जैत्रा गोमाता सन्ततं जयति ॥ १०८॥ इति स्तोत्रम् । गीतं गोनामसाहस्रं रामानन्दपदार्चिना । रामभद्राचार्येण पठन् गोभक्तिमाप्नुयात् ॥ मङ्गलं सुरभिर्देवी मङ्गलं वत्सवत्सला । मङ्गलं जगतां धात्री गोमाता नित्यमङ्गलम् ॥ इति श्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकवि- स्वामिरामभद्राचार्यविरचितं श्रीगोसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Composed by Jagadguru Swami Ramabhadracharya Courtesy Nityananda Mishra
% Text title            : Go Sahasranama Stotram 100 Names of the Sacred Cow
% File name             : gosahasranAmastotram.itx
% itxtitle              : gosahasranAmastotram (swAmirAmabhadrAchAryavirachitam)
% engtitle              : gosahasranAmastotram
% Category              : sahasranAma, devii, stotra, devI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Author                : Swami Rambhadracharya
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Nityananda Mishra
% Proofread by          : Nityananda Mishra
% Description-comments  : See corresponding Namavali
% Indexextra            : (Text, nAmAvalI)
% Acknowledge-Permission: Chitrakoot Ashram, Chitrakoot, Satna – 485331 Madhya Pradesh, India, https://jagadgururambhadracharya.org
% Latest update         : May 17, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org