% Text title : Guhyakali Kavacham Vishvamangala % File name : guhyakAlIkavachamvishvamangala.itx % Category : devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor % Latest update : July 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vishvama~Ngala guhyakAlIkavacham ..}## \itxtitle{.. vishvama~Ngala guhyakAlIkavacham ..}##\endtitles ## विनियोगः\- OM अस्य श्रीविश्वमङ्गलनाम्नो गुह्यकाली महावज्र कवचस्य संवर्तऋषिरनुष्टुप्छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, फ्रेंशक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वकात्मरक्षणे जपे विनियोगः ॥ OM फ्रें पातु शिरः सिद्धिकराली कालिका मम । ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदावतु ॥ 1॥ श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु सर्वदा । हूं स्त्रीं कर्णइ वज्रकापालिनी मे कालिकाऽवतु ॥ 2॥ ऐं क्रौं हनू कालसङ्कर्षणा मे पातु कालिका । क्रीं क्रौं भ्रुवावुग्रचण्डा कालिका मे सदावतु ॥ 3॥ हां क्षौं नेत्रे सिद्धिलक्ष्मीरवतु प्रत्यहं मम । हूं ह्रौं नासां चण्डकापालिनी मे सर्वदावतु ॥ 4॥ AM IM ओष्ठाधरौ पातु सदा समयकुब्जिका । ग्लूं ग्लौं दन्तान् राजराजेश्वरी मे रक्षतात् सदा ॥ 5॥ जूं सः सदा मे रसनां पातु श्रीजयभैरवी । स्फ्रें स्फ्रें पातु स्वर्णकूटेश्वरी मे चिबुकं सदा ॥ 6॥ ब्लूं ब्लौं कण्ठं रक्षतु मे सर्वदा तुम्बुरेश्वरी । क्ष्रूं क्ष्रौं मे राजमातङ्गी स्कन्धौ रक्षतु सर्वदा ॥ 7॥ फ्रां फ्रौं भुजौ वज्रचण्डेश्वरी रक्षतु मे सदा । स्त्रैं स्त्रौं वक्षःस्थलं जयझङ्केश्वरी मम ॥ 8॥ फिं फां करौ रक्षतु मे शिवदूती च सर्वदा । छ्रैं छौं मे जठरं पातु फेत्कारी घोरराविणी ॥ 9॥ स्त्रैं स्त्रौं गुह्येश्वरि नाभिं मम रक्षतु सर्वदा । क्षुं क्षौं पार्श्वो सदापातु बाभुवी घोररूपिणी ॥ 10॥ ग्रूं ग्रौं कुलेश्वरी पातु मम पृष्ठं च सर्वदा । क्लूं क्लौं कटिं रक्षतु मे भीमादेवी भयानका ॥ 11॥ हैं हौं मे रक्षतादूरू सर्वदा चण्डखेचरी । स्फ्रों स्फ्रौं मे जानुनी पातु कोरङ्गी भीषणानना ॥ 12॥ त्रीं श्रीं जङ्घायुगं पातु तामसी सर्वदा मम । ज्रैं ज्रौं पादौ महाविद्या सर्वदा मम रक्षतु ॥ 13॥ ड्रीं ठ्रीं वागीश्वरी सर्वान् सन्धीन् देहस्य मेऽवतु । ख्रें ख्रौं शराराधातून्मे कामाख्या सर्वदावतु ॥ 14॥ ब्रीं ब्रूं कात्यायनी पातु दशवायूंस्तनूद्भवान् । ज्लूं ज्लौं पातु महालक्ष्मीः खान्येकादश सर्वदा ॥ 15॥ ऐं औं अनूक्तं यत्स्थानं शरीरेऽन्तर्बहिश्च मे । तत्सर्वं सर्वदा पातु हरसिद्धा हरप्रिया ॥ 16॥ फ्रें छ्रीं ह्रीं स्त्री हूं शरीरसकलं सर्वदा मम । गुह्यकाली दिवारात्रौ सन्ध्यासु परिरक्षतु ॥ 17॥ इति ते कवचं प्रोक्तं नाम्ना च विश्वमङ्गलम् । सर्वेभ्यः कवचेभ्यस्तु श्रेष्ठं सारतरं परम् ॥ 18॥ इदं पठित्वा त्वं देहं भस्मनैवावगुण्ठ्य च । तत्तत्स्थानेषु विन्यस्य वद्धवादः कवचं दृढम् ॥ 19॥ दशवारान् मनुः जप्त्वा यन्त्र कुत्रापि गच्छतु । समरे निपतच्छस्त्रेऽरण्ये स्वापदसङ्कुले ॥ 20॥ श्मशाने प्रेतभूताढ्यकान्तारे दस्युसङ्कुले । राजद्वारे सपिशुने गह्वरे सर्पवेष्टिते ॥ 21॥ तस्य भीतिर्न कुत्रापि चरतः पृथिवीमिमाम् । न च व्याधिभयं तस्य नैव तस्करजं भयम् ॥ 22॥ नाग्न्युत्पातो नैव भूतप्रेतजः सङ्कटस्तथा । विद्युद्वर्षोपलभयं न कदापि प्रबाधते ॥ 23॥ न दुर्भिक्षभयं चास्य न च मारिभयं तथा । कृत्याभिचारजा दोषाः स्पृशन्त्येनं कदापि न ॥ 24॥ सहस्रं जपतश्चास्य पुरश्चरणमुच्यते । तत्कृत्वा तु प्रयुञ्जीत सर्वस्मिन्नपि कर्मणि ॥ 25॥ वश्यकार्यो मोहने च मारणोच्चाटने तथा । स्तम्भने च तथा द्वेषे तथा कृत्याभिचारयोः ॥ 26॥ दुर्गभङ्गे तथा युद्धे परचक्र निवारणे । एतत् प्रयोगात् सर्वाणि कार्याणि परिसाधयेत् ॥ 27॥ भूतावेशं नाशयति विवादे जयति द्विषः । सङ्कटं तरति क्षिप्रं कलहे जयमाप्नुयात् ॥ 28॥ यदीच्छेत् महतीं लक्ष्मी तनयानायुरेव च । विद्यां कान्तिं तथौन्नत्यं यश आरोग्यमेव ॥ 29॥ भोगान् सौख्यं विघ्नहानिमनालस्यं महोदयम् । अधीहि कवचं नित्यममुनामुञ्च च प्रिये ॥ 30॥ कवचेनामुना सर्वं संसाधयति साधकः । यद् यद् ध्यायति चित्तेन सिद्धं तत्तत्पुरः स्थितम् ॥ 31॥ दुर्धटं घटयत्येतत् कवचं विश्वमङ्गलम् । विश्वस्य मङ्गलं यस्मादतो वै विश्वमङ्गलम् ॥ 32॥ सान्निध्यकारकं गुह्यकाल्या एतत् प्रकीर्तितम् । भुक्तवा भोगानघं हत्वा देहान्ते मोक्षमाप्नुयात् ॥ 33॥ ॥ इति विश्वमङ्गल गुह्यकालीकवचम् ॥ ## Encoded and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}