श्रीजगदम्बा-गीतिका

श्रीजगदम्बा-गीतिका

जय जगदम्बा नमोऽस्तु ते, दुर्गति-नाशिनि ! भर्ग-विलासिनि ! महेश्वरी त्वं विश्वनुते ! जय जगदम्बा नमोऽस्तु ते ॥ (ध्रुवम्)॥ त्वमपर्णा कवि- वर्णित-सुगुणा पूर्णविभासित-वर्णमयी, धरा-सुधारिणि ! कलिविष-वारिणि ! कल्मष-हारिणि ! हिरण्मयी । त्वं महिषासुर-विमर्दिनी, मृगेन्द्र-वाहिनि ! तवानुकम्पा पुण्य-सम्पदा-प्रदायिनी । त्रिशूलधारिणि ! शैलसुते ! जय जगदम्बा नमोऽस्तु ते ॥ १॥ जनार्त्ति-हरणे प्रवर्त्तसे त्वं मर्त्त्यमण्डले सुकीर्त्तिता, शुम्भनिपातिनि ! निशुम्भ-घातिनि ! शाकम्भरि हे ! शम्भुरता । हर सन्त्रासं दैत्यदलम्, एहि शरण्या देहि वरेण्या रण-रुद्राणी हार्द-बलम् । हृत-खल-दम्भा लोकहिते, जय जगदम्बा नमोऽस्तु ते ॥ २॥ अयि गङ्गाधर- सङ्गिनि ! मङ्गल- दायिनि ! शुभाङ्गि ! महाबले ! क्षमो नु को वा गातुमनन्तं महिमानं ते महीतले । त्वमभयदात्री दयावती, भक्तिमयी त्वं शक्तिमयी त्वं रक्तिम-कुसुमे प्रीतिमती । वरद-करस्ते शं तनुते, जय जगदम्बा नमोऽस्तु ते ॥ ३॥ सुचिन्तनं ते कृन्ततु नियतं ध्वान्त-सन्ततिं स्वान्तगताम्, हर सन्तापं प्रवितर शान्तिं परमानन्दं सुन्दरताम् । दुर्गे ! रचना-सुचर्च्चिते ! अघ-भय-सर्वं दिव्य-रश्मिभि- र्भस्मीकुरु हे शुभस्मिते ! मात-र्निखिलै-र्भुवि स्तुते ! जय जगदम्बा नमोऽस्तु ते ॥ ४॥ जगद्धितार्थं हृदि सद्बुद्धिः श्रद्धासहिता प्रवर्द्धताम्, विश्वबन्धुता- सुगन्धयुक्ता वसुन्धरेयं विराजताम् । सद्भावनया परिप्लुता, अवनी तावक- पावन-कृपया प्रसरतु रम्या प्रेमयुता । पर्यावरणे परिष्कृते, जय जगदम्बा नमोऽस्तु ते ॥ ५॥ -- गीति-रचना : डाॅ हरेकृष्ण-मेहेरः (नव्यच्छन्दसा विरचिता इयं गीतिका) Copyright Dr.Harekrishna Meher
% Text title            : Jagadamba-Gitika
% File name             : jagadambAgItikA.itx
% itxtitle              : jagadambA\-gItikA (harekRiShNameheravirachitA jaya jagadambA namo.astu te)
% engtitle              : jagadambA-gItikA
% Category              : devii, sanskritgeet, hkmeher
% Location              : doc_devii
% Sublocation           : devii
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Svasti-Kavitanjalih (Sanskrit Gitikavya)
% Indexextra            : (Text, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : October 29, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org