श्रीजगदम्बास्तोत्रम्

श्रीजगदम्बास्तोत्रम्

वरदपुरनिवासिनीं निरवधिसुखरूपिणीम् । निगमवनविहारिणीं मुनिजनजननीं भजे ॥ १॥ विमलहृदयगाहिनीं विमलमतिसुवासिनीम् । सकलविभवधारिणीं मुनिजनजननीं भजे ॥ २॥ विमलभजनसेविनीं त्वमिति तदसि बोधिनीम् । भजकसुजनतोषिणीं मुनिजनजननीं भजे ॥ ३॥ चिदमलतनुशोभिनीं सुकृतिकुसुममालिनीम् । सकलसुगुणसुन्दरीं मुनिजनजननीं भजे ॥ ४॥ निजसुजनविभूषणीं विमलविरतिदायिनीम् । निरवधिसुखकारिणीं मुनिजनजननीं भजे ॥ ५॥ भजकभवविनाशिनीं विषयं सुखनिवारिणीम् । सकलभयविघातिनीं मुनिजनजननीं भजे ॥ ६॥ सुरनरपरिपालिनीममृतसुखसुवर्षिणीम् । कुजनकुमतिनाशिनीं मुनिजनजननीं भजे ॥ ७॥ अशुभपदनिवारिणीमशुभगतिनिरोधिनीम् । सकलशुभविवर्धिनीं मुनिजनजननीं भजे ॥ ८॥ निगमसुगमधर्मिणीं श्रुतिकृतिजनतारिणीम् । निगममतवितारिणीं मुनिजनजननीं भजे ॥ ९॥ अचलपदविधायिनीमविचलसुखदर्शिनीम् । सकलजनहितैषिणीं मुनिजनजननीं भजे ॥ १०॥ श्रीधरेण कृतं स्तोत्रं विजया दशमीदिने । ये पठन्ति मुदा भक्त्या ते नरा मोक्षभागिनः ॥ ११॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीजगदम्बास्तोत्रं सम्पूर्णम् । रचनास्थानं - वरदपुर Proofread by Manish Gavkar
% Text title            : Shri Jagadamba Stotram
% File name             : jagadambAstotram.itx
% itxtitle              : jagadambAstotram (shrIdharasvAmIvirachitam)
% engtitle              : jagadambAstotram
% Category              : devii, shrIdharasvAmI, stotra
% Location              : doc_devii
% Sublocation           : devii
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org