श्रीजगद्धात्रीस्तोत्रम्

श्रीजगद्धात्रीस्तोत्रम्

आधाररूपे चाधेये धृतिरूपे धुरन्धरे । ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥ १॥ शिवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे । शक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥ २॥ जयदे जगदानदे जगदेकप्रपूजिते । जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ३॥ सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि । भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥ ४॥ कालाधिरूपे कालेशे कालाकालविभेदिनि । सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते ॥ ५॥ महाविघ्ने महोत्साहे महामाये वरप्रदे । प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते ॥ ६॥ आगम्ये जगतामाद्ये माहेश्वरि वराङ्गने । अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥ ७॥ तीर्थयज्ञा -तपोदान-य्योगसारे जगन्मयि । त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते ॥ ८॥ दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि । सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ९॥ आगम्यधाम-धामस्थे महायोगीश-हृत्पुरे । अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥ १०॥ इति श्रीजगद्धात्रीस्तोत्रं सम्पूर्णम् । Proofread by Sunder Hattangadi
% Text title            : jagaddhAtrIstotram
% File name             : jagaddhAtrIstotram.itx
% itxtitle              : jagaddhAtrIstotram
% engtitle              : jagaddhAtrIstotram
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Source                : Shri Chitrapura Stuti Manjari,3rd ed. 2008
% Acknowledge-Permission: Shri Chitrapur Math - Publications Committee https://chitrapurmath.net/
% Latest update         : February 3, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org