% Text title : Vishvakarmakrita Jaganmata Stuti % File name : jaganmAtAstutiHvishvakarmakRRitA.itx % Category : devii, gaNeshapurANa, stuti % Location : doc\_devii % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 95 | 2.95 5-15॥ % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvakarmakrita Jaganmata Stuti ..}## \itxtitle{.. vishvakarmakR^itA jaganmAtAstutiH ..}##\endtitles ## विश्वकर्मोवाच । नमामि विश्वेश्वरि ! विश्वरूपे ! ब्रह्मेन्द्ररुद्रार्यमविष्णुरूपे ! | त्वया ततं विश्वमनन्तशक्ते ब्रह्मादिदेवैरभिनन्द्यरूपे ! ॥ 5॥ त्वमेव विश्वं रजसा विधत्से सत्त्वेन मातः परिपासि तच्च । त्वमेव सर्वं तमसाऽथ हंसि त्रैगुण्यमेतत् तव नित्यरूपम् ॥ 6॥ त्वया हता दैत्यगणा विमुक्तिं ब्रह्मर्षयो ज्ञानबलात् प्रपन्नाः । त्वमेव विष्णोरतुलाऽसि शक्तिः सर्वस्य हेतुः परमाऽसि माया ॥ 7॥ सतोऽसतो याऽपि परासि शक्तिश्चराचरं त्वं विदधासि विश्वम् । सम्मोह्य लोकान् सकलान् सुरेशान् काष्ठाकलाभिश्च ददासि भोगम् ॥ 8॥ ये त्वां प्रपन्ना न भयन्तु तेषां मृत्योस्तस्था दैत्यकृतं कदाचित् ॥ 9॥ त्वमेव लक्ष्मीः सुकृतामलक्ष्मीर्दुष्टात्मनां त्वं प्रमदास्वरूपा । विद्यास्वरूपासि जगत्त्रये त्वं प्रभास्वरूपा शशिसूर्ययोत्स्वम् ॥ 10॥ य आश्रितास्ते जगदाश्रयास्ते विपत्तिलेशो न च तेषु मातः ! | त्वमेव विश्वेश्वरि ! विश्वमेतद्धरस्यथाप्यायसि वारिरूपा ॥ 11॥ अनादिमध्याऽनिधनाप्यगम्या हरीशलोकेशसुरेश्वराणाम् । तेऽनुग्रहात् त्वां प्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके ॥ 12॥ अभक्तिकामान् विनिहंसि रुष्टा त्वामेव मातः ! शरणं प्रपन्नः । धन्ये ममैते नयनेऽथ विद्या जनुश्च माता पितृवंश एव ॥ 13॥ कुलं चधन्यं चरणौ त्वदीयौ दृष्टौ यतस्ते जगदम्बिके ! मया । फलश्रुतिः \- क उवाच । एवं स्तुता जगन्माता वरमस्मै न्यवेदयत् ॥ 14॥ स वव्रे परमां भक्तिं सात तथेति तमब्रवीत् । इदं स्तोत्रं पठेद् यस्तु सर्वान् कामाँल्लभेच्च सः ॥ 15॥ सर्वत्र विजयं पुष्टिं विद्यामायुः सुखं शिवम् । इति विश्वकर्मकृता जगन्मातास्तुतिः सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 95 | 2\.95 5\-15|| ## - .. श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः . अध्यायः 95 . 2.95 5-15.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}