जय दुर्गे ! शिवदे ! (नीराजनम्)

जय दुर्गे ! शिवदे ! (नीराजनम्)

ॐ जय दुर्गे ! शिवदे !, जय जय दुर्गे शिवदे ! दुर्गति-हारिणि ! मातः !, तव चरणे प्रणिपातः, हे शुभदे ! वरदे !, (तव) पद-पद्मे वन्दे ॥ ॐ जय दुर्गे ! शिवदे !, जय जय दुर्गे शिवदे ! ॥ (ध्रुवम्)॥ केशरि-वाहिनि ! गौरी, त्वं गिरिराज-सुता । (अयि !) आद्या शक्तिः सुभगा, सुर-नरवृन्द-नुता ॥ १॥ दुष्ट-विदारण-रुद्रा, त्वं त्रिभुवन-धात्री । (अयि !) महिष-विमर्दिनि ! देवी, जगतां परिपात्री ॥ २॥ मङ्गलमयि ! मातस्त्वं, गङ्गाधर-कान्ता । (अयि !) दिव्याभरणै-र्भव्या, प्रेममयी शान्ता ॥ ३॥ दुरितं हर जननी मे, कुरु सुदयां प्रति माम् । (अयि !) हैमवतीं नौमि त्वां, स्नेहमयीं प्रतिमाम् ॥ ४॥ स्वस्तिमयं तव हस्ते, शूलं विकरालम् । (अयि !) शङ्करि ! सकलातङ्कं, हर सङ्कटजालम् ॥ ५॥ तव शुभ-दिव्यं ज्योतिः, उज्ज्वलयतु भुवनम् । (अयि !) सुन्दरयतु परिवेशं, सुखयतु विश्वजनम् ॥ ६॥ तव करुणामृत-धारा, शमयतु गुरु-तापम् । (अयि !) शीतलयतु संसारं, हृत्वा कलि-पापम् ॥ ७॥ भवभय-नाशिनि ! भीमां, परमानन्द-भराम् । (अयि !) त्वां भगवतीं नतोऽहं, सौम्यां भक्तिपराम् ॥ ८॥ मार्जय सकलं दोषं, कुरु मां कृतकृत्यम् । (अयि !) मातस्तवार्च्चनेयं, शं वितरतु नित्यम् ॥ ९॥ -- रचयिता : डाॅ हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher
% Text title            : Jaya Durge Shivade
% File name             : jayadurgeshivade.itx
% itxtitle              : jaya durge shivade (harekRiShNameheravirachitam nIrAjanam)
% engtitle              : jaya durge shivade
% Category              : devii, sanskritgeet, AratI, durgA, hkmeher
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : 'Pushpanjali-Vichitra' Gitikavya
% Indexextra            : (Text, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : October 22, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org