श्रीशारदास्तवनम्

श्रीशारदास्तवनम्

जय शारदे वागीश्वरि विधिकन्यके विद्याधरि ॥ ध्रू०॥ ज्योत्स्नेव ते कान्तिस्तथा शरदिन्दुरिव रम्यं मुखम् हासेन ते च हि उज्वला भान्ती चतुर्युगपूर्णिमा भव मस्तके नः सर्वदा ज्योत्स्नाकृपावर्षाकरी ॥ १॥ वीणां यदा हि कलामयी स्पृशतीह ते चतुराङ्गुली गीतं नवीनं जायते जाड्यं मतेरपि भज्यते उन्मेषिते कल्पद्रुमे त्वं मञ्जरीपुष्पम्भरी ॥ २॥ त्वामाश्रिता विद्याकलाः शास्त्र तथा च हि संस्कृतिः साध्रोषि ते संस्पर्शनाद् हे देवते रुचिराकृतीः लावण्यमपि ते भासते विश्वे विशेष भास्करि ॥ ३॥ मूलं मराठीगीतम् - जय शारदे वागीश्वरि कवयित्री - शान्ता शेळके सङ्गीतकारः - श्रीधर फडके संस्कृतानुवादकः - राजेन्द्र दातार, बदलापूर दूरभाषाङ्कः - ९४२१६२६८१४ गायिका - सरिता भावे Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com
% Text title            : Jaya Sharade Vagishvari
% File name             : jayashAradevAgIshvari.itx
% itxtitle              : jaya shArade vAgIshvari
% engtitle              : Jaya Sharade Vagishvari
% Category              : devii, sanskritgeet, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Marathi: Shanta Shelake, Sanskrit Rajendra Datar, Badalapur
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu kanduganesh at gmail.com
% Indexextra            : (Audio YouTube)
% Latest update         : July 8, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org