श्रीज्वालामुखीस्तोत्रम्

श्रीज्वालामुखीस्तोत्रम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । तारं यो भजते मातर्बीजं तव सुधाकरम् । पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥ १॥ शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितं सेन्दुं बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः । मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥ २॥ शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदं सबिन्द्वीन्दुं मन्दो यदि जपति बीजं तव प्रियम् । तदा मातः स्वःस्त्रीजनविहरणक्लेशसहितः सुखमिन्द्रोद्याने स्वपिति स भवेत्पूजनरतः ॥ ३॥ ज्वालामुखीति जपते तव नामवर्णान् यः साधको गिरिशपत्नि सुभक्तिपूर्वम् । तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥ ४॥ पाशाम्बुजाभयधरे मम सर्वशत्रून् शब्दं त्विति स्मरति यस्तव मन्त्रमध्ये । तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ प्रक्षालयन्त्यरिवधूनयनाश्रुपातात् ॥ ५॥ भक्षयद्वयमिदं यदि भक्त्या साधको जपति चेतसि मातः । स स्मरारिरिव त्वत्प्रसादतस्त्वत्पदं च लभते दिवानिशम् ॥ ६॥ कूर्चबीजमनघं यदि ध्यायेत् साधकस्तव महेश्वरि योऽन्तः । अष्ट हस्तकमलेषु सुवश्यास्तस्य त्र्यम्बकसमस्तसिद्धयः ॥ ७॥ ठद्वयं तव मनूत्तरस्थितं यो जपेत्तु परमप्रभावदम् । तस्य देवि हरिशङ्करादयः पूजयन्ति चरणौ दिवौकसः ॥ ८॥ ॐ ह्रीं श्रीं त्र्यक्षरे देवि सुरासुरनिसूदिनि । त्रैलोक्याभयदे मातर्ज्वालामुखि नमोऽस्तु ते ॥ ९॥ उदितार्कद्युते लक्ष्मि लक्ष्मीनाथसमर्चिते । वराम्बुजाभयधरे ज्वालामुखि नमोऽस्तु ते ॥ १०॥ सर्वसारमयि सर्वे सर्वामरनमस्कृते । सत्ये सति सदाचारे ज्वालामुखि नमोऽस्तु ते ॥ ११॥ यस्या मूर्ध्नि शशी त्रिलोचनगता यस्या रवीन्द्वग्नयः पाशाम्भोजवराभयाः करतलाम्भोजेषु सद्धेतयः । गात्रे कुङ्कुमसन्निभा द्युतिरहिर्यस्यागले भूषणं var सन्ततं देवीं कोटिसहस्ररश्मिसदृशीं ज्वालामुखीं नौम्यहम् ॥ १२॥ निद्रां नो भजते विधिर्भगवति शङ्का शिवं नो त्यजेद् विष्णुर्व्याकुलतामलं कमलिनीकान्तोऽपि धत्ते भयम् । दृष्ट्वा देवि त्वदीयकोपदहनज्वालां ज्वलन्ति तदा देवः कुङ्कुमपीतगण्डयुगलः संक्रन्दनः क्रन्दति ॥ १३॥ यामाराध्य दिवानिशं सुरसरित्तीरे स्तवैरात्मभू- रुद्यद्भास्वरघर्मभानुसदृशीं प्राप्तोऽमरज्येष्ठताम् । दारिद्र्योरगदष्टलोकत्रितयीसञ्जीवनीं मातरं देवीं तां हृदये शशाङ्कशकलाचूडावतंसां भजे ॥ १४॥ आपीनस्तनश्रोणिभारनमितां कन्दर्पदर्पोज्ज्वलां लावण्याङ्कितरम्यगण्डयुगलां यस्त्वां स्मरेत् साधकः । वश्यास्तस्य धराभृदीश्वरसुते गीर्वाणवामभ्रुवः पादाम्भोजतलं भजन्ति त्रिदशा गन्धर्वसिद्धादयः ॥ १५॥ हृत्वा देवि शिरो विधेर्यदकरोत् पात्रं कराम्भोरुहे शूलप्रोतममुं हरिं व्यगमयत् सद्भूषणं स्कन्धयोः । कालान्ते त्रितयं मुखेन्दुकुहरे शम्भोः शिरः पार्वति तन्मातर्भुवने विचित्रमखिलं जाने भवत्या शिवे ॥ १६॥ गायत्री प्रकृतिर्गलेऽपि विधृता सा त्वं शिवे वेधसा श्रीरूपा हरिणापि वक्षसि धृताप्यर्धाङ्गभागे तथा । शर्वेणापि भवानि देवि सकलाः ख्यातुं न शक्ता वयं त्वद्रूपं हृदि मादृशां जडधियां ध्यातुं कथैवास्ति का ॥ १७॥ ज्वालामुखीस्तवमिमं पठते सदा यः var यदन्तः श्रीमन्त्रराजसहितं विभवैकहेतुम् । इष्टप्रदानसमये भुवि कल्पवृक्षं स्वर्गं व्रजेत् सुरवधूजनसेवितः सः ॥ १८॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीज्वालामुखीस्तोत्रं सम्पूर्णम् ॥ Encoded by Ravin Bhalekar ravibhalekar@hotmail.com Proofread by Ravin Bhalekar, Prakash Raj Pandey
% Text title            : Shri Jvalamukhi Stotram 1
% File name             : jvaalaamukhiistotram.itx
% itxtitle              : jvAlAmukhIstotram 1 (tAraM yo bhajate)
% engtitle              : jvAlAmukhIstotram 1
% Category              : devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar, Prakash Raj Pandey
% Description-comments  : rudrayaamale tantre dashavidyaarahasye
% Latest update         : May 1, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org