कालीसहस्रनामस्तोत्रम्

कालीसहस्रनामस्तोत्रम्

बृहन्नीलतन्त्रान्तर्गतम् श्रीदेव्युवाच । पूर्वं हि सूचितं देव कालीनामसहस्रकम् । तद्वदस्व महादेव यदि स्नेहोऽस्ति मां प्रति ॥ १॥ श्रीभैरव उवाच । तन्त्रेऽस्मिन् परमेशानि कालीनामसहस्रकम् । श‍ृणुष्वैकमना देवि भक्तानां प्रीतिवर्द्धनम् ॥ २॥ ॐ अस्याः श्रीकालीदेव्याः मन्त्रसहस्रनामस्तोत्रस्य महाकालभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीकाली देवता । क्रीं बीजम् । हूं शक्तिः । ह्रीं कीलकम् । धर्मार्थकाममोक्षार्थे विनियोगः ॥ कालिका कामदा कुल्ला भद्रकाली गणेश्वरी । भैरवी भैरवप्रीता भवानी भवमोचिनी ॥ ३॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी । महाकालरता सूक्ष्मा कौलव्रतपरायणा ॥ ४॥ कोमलाङ्गी करालाङ्गी कमनीया वराङ्गना । गन्धचन्दनदिग्धाङ्गी सती साध्वी पतिव्रता ॥ ५॥ काकिनी वर्णरूपा च महाकालकुटुम्बिनी । कामहन्त्री कामकला कामविज्ञा महोदया ॥ ६॥ कान्तरूपा महालक्ष्मीर्महाकालस्वरूपिणी । कुलीना कुलसर्वस्वा कुलवर्त्मप्रदर्शिका ॥ ७॥ कुलरूपा चकोराक्षी श्रीदुर्गा दुर्गनाशिनी । कन्या कुमारी गौरी तु कृष्णदेहा महामनाः ॥ ८॥ कृष्णाङ्गी नीलदेहा च पिङ्गकेशी कृशोदरी । पिङ्गाक्षी कमलप्रीता काली कालपराक्रमा ॥ ९॥ कलानाथप्रिया देवी कुलकान्ताऽपराजिता । उग्रतारा महोग्रा च तथा चैकजटा शिवा ॥ १०॥ नीला घना बलाका च कालदात्री कलात्मिका । नारायणप्रिया सूक्ष्मा वरदा भक्तवत्सला ॥ ११॥ वरारोहा महाबाणा किशोरी युवती सती । दीर्घाङ्गी दीर्घकेशा च नृमुण्डधारिणी तथा ॥ १२॥ मालिनी नरमुण्डाली शवमुण्डास्थिधारिणी । रक्तनेत्रा विशालाक्षी सिन्दूरभूषणा मही ॥ १३॥ घोररात्रिर्महारात्रिर्घोरान्तकविनाशिनी । नारसिंही महारौद्री नीलरूपा वृषासना ॥ १४॥ विलोचना विरूपाक्षी रक्तोत्पलविलोचना । पूर्णेन्दुवदना भीमा प्रसन्नवदना तथा ॥ १५॥ पद्मनेत्रा विशालाक्षी शरज्ज्योत्स्नासमाकुला । प्रफुल्लपुण्डरीकाभलोचना भयनाशिनी ॥ १६॥ अट्टहासा महोच्छ्वासा महाविघ्नविनाशिनी । कोटराक्षी कृशग्रीवा कुलतीर्थप्रसाधिनी ॥ १७॥ कुलगर्तप्रसन्नास्या महती कुलभूषिका । बहुवाक्यामृतरसा चण्डरूपातिवेगिनी ॥ १८॥ वेगदर्पा विशालैन्द्री प्रचण्डचण्डिका तथा । चण्डिका कालवदना सुतीक्ष्णनासिका तथा ॥ १९॥ दीर्घकेशी सुकेशी च कपिलाङ्गी महारुणा । प्रेतभूषणसम्प्रीता प्रेतदोर्दण्डघण्टिका ॥ २०॥ शङ्खिनी शङ्खमुद्रा च शङ्खध्वनिनिनादिनी । श्मशानवासिनी पूर्णा पूर्णेन्दुवदना शिवा ॥ २१॥ शिवप्रीता शिवरता शिवासनसमाश्रया । पुण्यालया महापुण्या पुण्यदा पुण्यवल्लभा ॥ २२॥ नरमुण्डधरा भीमा भीमासुरविनाशिनी । दक्षिणा दक्षिणाप्रीता नागयज्ञोपवीतिनी ॥ २३॥ दिगम्बरी महाकाली शान्ता पीनोन्नतस्तनी । घोरासना घोररूपा सृक्प्रान्ते रक्तधारिका ॥ २४॥ महाध्वनिः शिवासक्ता महाशब्दा महोदरी । कामातुरा कामसक्ता प्रमत्ता शक्तभावना ॥ २५॥ समुद्रनिलया देवी महामत्तजनप्रिया । कर्षिता कर्षणप्रीता सर्वाकर्षणकारिणी ॥ २६॥ वाद्यप्रीता महागीतरक्ता प्रेतनिवासिनी । नरमुण्डसृजा गीता मालिनी माल्यभूषिता ॥ २७॥ चतुर्भुजा महारौद्री दशहस्ता प्रियातुरा । जगन्माता जगद्धात्री जगती मुक्तिदा परा ॥ २८॥ जगद्धात्री जगत्त्रात्री जगदानन्दकारिणी । जगज्जीवमयी हैमवती माया महाकचा ॥ २९॥ नागाङ्गी संहृताङ्गी च नागशय्यासमागता । कालरात्रिर्दारुणा च चन्द्रसूर्यप्रतापिनी ॥ ३०॥ नागेन्द्रनन्दिनी देवकन्या च श्रीमनोरमा । विद्याधरी वेदविद्या यक्षिणी शिवमोहिनी ॥ ३१॥ राक्षसी डाकिनी देवमयी सर्वजगज्जया । श्रुतिरूपा तथाग्नेयी महामुक्तिर्जनेश्वरी ॥ ३२॥ पतिव्रता पतिरता पतिभक्तिपरायणा । सिद्धिदा सिद्धिसंदात्री तथा सिद्धजनप्रिया ॥ ३३॥ कर्त्रिहस्ता शिवारूढा शिवरूपा शवासना । तमिस्रा तामसी विज्ञा महामेघस्वरूपिणी ॥ ३४॥ चारुचित्रा चारुवर्णा चारुकेशसमाकुला । चार्वङ्गी चञ्चला लोला चीनाचारपरायणा ॥ ३५॥ चीनाचारपरा लज्जावती जीवप्रदाऽनघा । सरस्वती तथा लक्ष्मीर्महानीलसरस्वती ॥ ३६॥ गरिष्ठा धर्मनिरता धर्माधर्मविनाशिनी । विशिष्टा महती मान्या तथा सौम्यजनप्रिया ॥ ३७॥ भयदात्री भयरता भयानकजनप्रिया । वाक्यरूपा छिन्नमस्ता छिन्नासुरप्रिया सदा ॥ ३८॥ ऋग्वेदरूपा सावित्री रागयुक्ता रजस्वला । रजःप्रीता रजोरक्ता रजःसंसर्गवर्द्धिनी ॥ ३९॥ रजःप्लुता रजःस्फीता रजःकुन्तलशोभिता । कुण्डली कुण्डलप्रीता तथा कुण्डलशोभिता ॥ ४०॥ रेवती रेवतप्रीता रेवा चैरावती शुभा । शक्तिनी चक्रिणी पद्मा महापद्मनिवासिनी ॥ ४१॥ पद्मालया महापद्मा पद्मिनी पद्मवल्लभा । पद्मप्रिया पद्मरता महापद्मसुशोभिता ॥ ४२॥ शूलहस्ता शूलरता शूलिनी शूलसङ्गिका । पिनाकधारिणी वीणा तथा वीणावती मघा ॥ ४३॥ रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता । रणप्रीता रणरता रणासुरविनाशिनी ॥ ४४॥ रणाग्रवर्तिनी राणा रणाग्रा रणपण्डिता । जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा ॥ ४५॥ रतिप्रिया रतिरता रतिभक्ता रतातुरा । रतिभीता रतिगता महिषासुरनाशिनी ॥ ४६॥ रक्तपा रक्तसम्प्रीता रक्ताख्या रक्तशोभिता । रक्तरूपा रक्तगता रक्तखर्परधारिणी ॥ ४७॥ गलच्छोणितमुण्डाली कण्ठमालाविभूषिता । वृषासना वृषरता वृषासनकृताश्रया ॥ ४८॥ व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा । कामाङ्गी परमा प्रीता परासुरनिवासिनी ॥ ४९॥ तरुणा तरुणप्राणा तथा तरुणमर्दिनी । तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती ॥ ५०॥ स्वप्नावती स्वप्नरता नारसिंही महालया । अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा ॥ ५१॥ मन्दाकिनी मन्दरता महानन्दा वरप्रदा । मानदा मानिनी मान्या माननीया मदातुरा ॥ ५२॥ मदिरा मदिरोन्मादा मदिराक्षी मदालया । सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता ॥ ५३॥ जयप्रदा जयरता दुर्जयासुरनाशिनी । दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी ॥ ५४॥ सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी । कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ॥ ५५॥ गुणातीता गुणप्रीता गुणरक्ता गुणात्मिका । सगुणा निर्गुणा सीता निष्ठा काष्ठा प्रतिष्ठिता ॥ ५६॥ धनिष्ठा धनदा धन्या वसुदा सुप्रकाशिनी । गुर्वी गुरुतरा धौम्या धौम्यासुरविनाशिनी ॥ ५७॥ निष्कामा धनदा कामा सकामा कामजीवना । चिन्तामणिः कल्पलता तथा शङ्करवाहिनी ॥ ५८॥ शङ्करी शङ्कररता तथा शङ्करमोहिनी । भवानी भवदा भव्या भवप्रीता भवालया ॥ ५९॥ महादेवप्रिया रम्या रमणी कामसुन्दरी । कदलीस्तम्भसंरामा निर्मलासनवासिनी ॥ ६०॥ माथुरी मथुरा माया तथा सुरभिवर्द्धिनी । व्यक्ताव्यक्तानेकरूपा सर्वतीर्थास्पदा शिवा ॥ ६१॥ तीर्थरूपा महारूपा तथागस्त्यवधूरपि । शिवानी शैवलप्रीता तथा शैवलवासिनी ॥ ६२॥ कुन्तला कुन्तलप्रीता तथा कुन्तलशोभिता । महाकचा महाबुद्धिर्महामाया महागदा ॥ ६३॥ महामेघस्वरूपा च तथा कङ्कणमोहिनी । देवपूज्या देवरता युवती सर्वमङ्गला ॥ ६४॥ सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः । भगप्रीता भगरता भगप्रेमरता सदा ॥ ६५॥ भगसंमर्दनप्रीता भगोपरिनिवेशिता । भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी ॥ ६६॥ दक्षकन्या महादक्षा सर्वदक्षा प्रचण्डिका । दण्डप्रिया दण्डरता दण्डताडनतत्परा ॥ ६७॥ दण्डभीता दण्डगता दण्डसंमर्दने रता । सुवेदिदण्डमध्यस्था भूर्भुवःस्वःस्वरूपिणी ॥ ६८॥ आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः । क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी ॥ ६९॥ विशालावयवा मेघ्या त्रिवलीवलया शुभा । मदोन्मत्ता मदरता मत्तासुरविनाशिनी ॥ ७०॥ मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी । चण्डरूपा महाचण्डी चण्डिका चण्डनायिका ॥ ७१॥ चण्डोग्रा चण्डवर्णा प्रचण्डा चण्डावती शिवा । नीलाकारा नीलवर्णा नीलेन्दीवरलोचना ॥ ७२॥ खड्गहस्ता च मृद्वङ्गी तथा खर्परधारिणी । भीमा च भीमवदना महाभीमा भयानका ॥ ७३॥ कल्याणी मङ्गला शुद्धा तथा परमकौतुका । परमेष्ठी पररता परात्परतरा परा ॥ ७४॥ परानन्दस्वरूपा च नित्यानन्दस्वरूपिणी । नित्या नित्यप्रिया तन्द्री भवानी भवसुन्दरी ॥ ७५॥ त्रैलोक्यमोहिनी सिद्धा तथा सिद्धजनप्रिया । भैरवी भैरवप्रीता तथा भैरवमोहिनी ॥ ७६॥ मातङ्गी कमला लक्ष्मीः षोडशी विषयातुरा । विषमग्ना विषरता विषरक्षा जयद्रथा ॥ ७७॥ काकपक्षधरा नित्या सर्वविस्मयकारिणी । गदिनी कामिनी खड्गमुण्डमालाविभूषिता ॥ ७८॥ योगीश्वरी योगमाता योगानन्दस्वरूपिणी । आनन्दभैरवी नन्दा तथा नन्दजनप्रिया ॥ ७९॥ नलिनी ललना शुभ्रा शुभ्राननविभूषिता । ललज्जिह्वा नीलपदा तथा सुमखदक्षिणा ॥ ८०॥ बलिभक्ता बलिरता बलिभोग्या महारता । फलभोग्या फलरसा फलदा श्रीफलप्रिया ॥ ८१॥ फलिनी फलसंवज्रा फलाफलनिवारिणी । फलप्रीता फलगता फलसंदानसन्धिनी ॥ ८२॥ फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विकी । सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी ॥ ८३॥ महारूपा महाभागा महामेघस्वरूपिणी । भयनासा गणरता गणप्रीता महागतिः ॥ ८४॥ सद्गतिः सत्कृतिः स्वक्षा शवासनगता शुभा । त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी ॥ ८५॥ महानन्दा सदानन्दा नित्यानित्यस्वरूपिका । सत्यगन्धा सत्यगणा सत्यरूपा महाकृतिः ॥ ८६॥ श्मशानभैरवी काली तथा भयविमर्दिनी । त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ८७॥ त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी । महासप्तदशी षष्ठी सप्तमी चाष्टमी तथा ॥ ८८॥ नवमी दशमी देवप्रिया चैकादशी शिवा । द्वादशी परमा दिव्या नीलरूपा त्रयोदशी ॥ ८९॥ चतुर्दशी पौर्णमासी राजराजेश्वरी तथा । त्रिपुरा त्रिपुरेशी च तथा त्रिपुरमर्दिनी ॥ ९०॥ सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोपवीतिनी । चामरी चामरप्रीता चमरासुरमर्दिनी ॥ ९१॥ मनोज्ञा सुन्दरी रम्या हंसी च चारुहासिनी । नितम्बिनी नितम्बाढ्या नितम्बगुरुशोभिता ॥ ९२॥ पट्टवस्त्रपरिधाना पट्टवस्त्रधरा शुभा । कर्पूरचन्द्रवदना कुङ्कुमद्रवशोभिता ॥ ९३॥ पृथिवी पृथुरूपा सा पार्थिवेन्द्रविनाशिनी । रत्नवेदिः सुरेशा च सुरेशी सुरमोहिनी ॥ ९४॥ शिरोमणिर्मणिग्रीवा मणिरत्नविभूषिता । उर्वशी शमनी काली महाकालस्वरूपिणी ॥ ९५॥ सर्वरूपा महासत्त्वा रूपान्तरविलासिनी । शिवा शैवा च रुद्राणी तथा शिवनिनादिनी ॥ ९६॥ मातङ्गिनी भ्रामरी च तथैवाङ्गनमेखला । योगिनी डाकिनी चैव तथा महेश्वरी परा ॥ ९७॥ अलम्बुषा भवानी च महाविद्यौघसंभृता । गृध्ररूपा ब्रह्मयोनिर्महानन्दा महोदया ॥ ९८॥ विरूपाक्षा महानादा चण्डरूपा कृताकृतिः । वरारोहा महावल्ली महात्रिपुरसुन्दरी ॥ ९९॥ भगात्मिका भगाधाररूपिणी भगमालिनी । लिङ्गाभिधायिनी देवी महामाया महास्मृतिः ॥ १००॥ महामेधा महाशान्ता शान्तरूपा वरानना । लिङ्गमाला लिङ्गभूषा भगमालाविभूषणा ॥ १०१॥ भगलिङ्गामृतप्रीता भगलिङ्गामृतात्मिका । भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी ॥ १०२॥ स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमासना । स्वयम्भूकुसुमरता लतालिङ्गनतत्परा ॥ १०३॥ सुराशना सुराप्रीता सुरासवविमर्दिता । सुरापानमहातीक्ष्णा सर्वागमविनिन्दिता ॥ १०४॥ कुण्डगोलसदाप्रीता गोलपुष्पसदारतिः । कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका ॥ १०५॥ स्वयम्भवा शिवा धात्री पावनी लोकपावनी । महालक्ष्मीर्महेशानी महाविष्णुप्रभाविनी ॥ १०६॥ विष्णुप्रिया विष्णुरता विष्णुभक्तिपरायणा । विष्णोर्वक्षःस्थलस्था च विष्णुरूपा च वैष्णवी ॥ १०७॥ अश्विनी भरणी चैव कृत्तिका रोहिणी तथा । धृतिर्मेधा तथा तुष्टिः पुष्टिरूपा चिता चितिः ॥ १०८॥ चितिरूपा चित्स्वरूपा ज्ञानरूपा सनातनी । सर्वविज्ञजया गौरी गौरवर्णा शची शिवा ॥ १०९॥ भवरूपा भवपरा भवानी भवमोचिनी । पुनर्वसुस्तथा पुष्या तेजस्वी सिन्धुवासिनी ॥ ११०॥ शुक्राशना शुक्रभोगा शुक्रोत्सारणतत्परा । शुक्रपूज्या शुक्रवन्द्या शुक्रभोग्या पुलोमजा ॥ १११॥ शुक्रार्च्या शुक्रसंतुष्टा सर्वशुक्रविमुक्तिदा । शुक्रमूर्तिः शुक्रदेहा शुक्राङ्गी शुक्रमोहिनी ॥ ११२॥ देवपूज्या देवरता युवती सर्वमङ्गला । सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः ॥ ११३॥ भगप्रेता भगरता भगप्रेमपरा तथा । भगसंमर्दनप्रीता भगोपरि निवेशिता ॥ ११४॥ भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी । दक्षकन्या महादक्षा सर्वदक्षा प्रदन्तिका ॥ ११५॥ दण्डप्रिया दण्डरता दण्डताडनतत्परा । दण्डभीता दण्डगता दण्डसंमर्दने रता ॥ ११६॥ वेदिमण्डलमध्यस्था भूर्भुवःस्वःस्वरूपिणी । आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः ॥ ११७॥ क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी । विशालावयवा मेध्या त्रिवलीवलया शुभा ॥ ११८॥ मद्योन्मत्ता मद्यरता मत्तासुरविलासिनी । मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी ॥ ११९॥ चण्डरूपा महाचण्डा चण्डिका चण्डनायिका । चण्डोग्रा च चतुर्वर्गा तथा चण्डावती शिवा ॥ १२०॥ नीलदेहा नीलवर्णा नीलेन्दीवरलोचना । नित्यानित्यप्रिया भद्रा भवानी भवसुन्दरी ॥ १२१॥ भैरवी भैरवप्रीता तथा भैरवमोहिनी । मातङ्गी कमला लक्ष्मीः षोडशी भीषणातुरा ॥ १२२॥ विषमग्ना विषरता विषभक्ष्या जया तथा । काकपक्षधरा नित्या सर्वविस्मयकारिणी ॥ १२३॥ गदिनी कामिनी खड्गा मुण्डमालाविभूषिता । योगेश्वरी योगरता योगानन्दस्वरूपिणी ॥ १२४॥ आनन्दभैरवी नन्दा तथानन्दजनप्रिया । नलिनी ललना शुभ्रा शुभाननविराजिता ॥ १२५॥ ललज्जिह्वा नीलपदा तथा संमुखदक्षिणा । बलिभक्ता बलिरता बलिभोग्या महारता ॥ १२६॥ फलभोग्या फलरसा फलदात्री फलप्रिया । फलिनी फलसंरक्ता फलाफलनिवारिणी ॥ १२७॥ फलप्रीता फलगता फलसन्धानसन्धिनी । फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विका ॥ १२८॥ सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी । महारूपा महाभागा महामेघस्वरूपिणी ॥ १२९॥ भयनाशा गणरता गणगीता महागतिः । सद्गतिः सत्कृतिः साक्षात् सदासनगता शुभा ॥ १३०॥ त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी । महानन्दा सदानन्दा नित्या सत्यस्वरूपिणी ॥ १३१॥ शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी । महाशुक्रा शुक्ररता शुक्रसृष्टिविधायिनी ॥ १३२॥ सारदा साधकप्राणा साधकप्रेमवर्द्धिनी । साधकाभीष्टदा नित्यं साधकप्रेमसेविता ॥ १३३॥ साधकप्रेमसर्वस्वा साधकाभक्तरक्तपा । मल्लिका मालती जातिः सप्तवर्णा महाकचा ॥ १३४॥ सर्वमयी सर्वशुभ्रा गाणपत्यप्रदा तथा । गगना गगनप्रीता तथा गगनवासिनी ॥ १३५॥ गणनाथप्रिया भव्या भवार्चा सर्वमङ्गला । गुह्यकाली भद्रकाली शिवरूपा सतांगतिः ॥ १३६॥ सद्भक्ता सत्परा सेतुः सर्वाङ्गसुन्दरी मघा । क्षीणोदरी महावेगा वेगानन्दस्वरूपिणी ॥ १३७॥ रुधिरा रुधिरप्रीता रुधिरानन्दशोभना । पञ्चमी पञ्चमप्रीता तथा पञ्चमभूषणा ॥ १३८॥ पञ्चमीजपसम्पन्ना पञ्चमीयजने रता । ककारवर्णरूपा च ककाराक्षररूपिणी ॥ १३९॥ मकारपञ्चमप्रीता मकारपञ्चगोचरा । ऋवर्णरूपप्रभवा ऋवर्णा सर्वरूपिणी ॥ १४०॥ सर्वाणी सर्वनिलया सर्वसारसमुद्भवा । सर्वेश्वरी सर्वसारा सर्वेच्छा सर्वमोहिनी ॥ १४१॥ गणेशजननी दुर्गा महामाया महेश्वरी । महेशजननी मोहा विद्या विद्योतनी विभा ॥ १४२॥ स्थिरा च स्थिरचित्ता च सुस्थिरा धर्मरञ्जिनी । धर्मरूपा धर्मरता धर्माचरणतत्परा ॥ १४३॥ धर्मानुष्ठानसन्दर्भा सर्वसन्दर्भसुन्दरी । स्वधा स्वाहा वषट्कारा श्रौषट् वौषट् स्वधात्मिका ॥ १४४॥ ब्राह्मणी ब्रह्मसंबन्धा ब्रह्मस्थाननिवासिनी । पद्मयोनिः पद्मसंस्था चतुर्वर्गफलप्रदा ॥ १४५॥ चतुर्भुजा शिवयुता शिवलिङ्गप्रवेशिनी । महाभीमा चारुकेशी गन्धमादनसंस्थिता ॥ १४६॥ गन्धर्वपूजिता गन्धा सुगन्धा सुरपूजिता । गन्धर्वनिरता देवी सुरभी सुगन्धा तथा ॥ १४७॥ पद्मगन्धा महागन्धा गन्धामोदितदिङ्मुखा । कालदिग्धा कालरता महिषासुरमर्दिनी ॥ १४८॥ विद्या विद्यावती चैव विद्येशा विज्ञसंभवा । विद्याप्रदा महावाणी महाभैरवरूपिणी ॥ १४९॥ भैरवप्रेमनिरता महाकालरता शुभा । माहेश्वरी गजारूढा गजेन्द्रगमना तथा ॥ १५०॥ यज्ञेन्द्रललना चण्डी गजासनपराश्रया । गजेन्द्रमन्दगमना महाविद्या महोज्ज्वला ॥ १५१॥ बगला वाहिनी वृद्धा बाला च बालरूपिणी । बालक्रीडारता बाला बलासुरविनाशिनी ॥ १५२॥ बाल्यस्था यौवनस्था च महायौवनसंरता । विशिष्टयौवना काली कृष्णदुर्गा सरस्वती ॥ १५३॥ कात्यायनी च चामुण्डा चण्डासुरविघातिनी । चण्डमुण्डधरा देवी मधुकैटभनाशिनी ॥ १५४॥ ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । रुद्रकाली विशालाक्षी भैरवी कालरूपिणी ॥ १५५॥ महामाया महोत्साहा महाचण्डविनाशिनी । कुलश्रीः कुलसंकीर्णा कुलगर्भनिवासिनी ॥ १५६॥ कुलाङ्गारा कुलयुता कुलकुन्तलसंयुता । कुलदर्भग्रहा चैव कुलगर्तप्रदायिनी ॥ १५७॥ कुलप्रेमयुता साध्वी शिवप्रीतिः शिवाबलिः । शिवसक्ता शिवप्राणा महादेवकृतालया ॥ १५८॥ महादेवप्रिया कान्ता महादेवमदातुरा । मत्तामत्तजनप्रेमधात्री विभववर्द्धिनी ॥ १५९॥ मदोन्मत्ता महाशुद्धा मत्तप्रेमविभूषिता । मत्तप्रमत्तवदना मत्तचुम्बनतत्परा ॥ १६०॥ मत्तक्रीडातुरा भैमी तथा हैमवती मतिः । मदातुरा मदगता विपरीतरतातुरा ॥ १६१॥ वित्तप्रदा वित्तरता वित्तवर्धनतत्परा । इति ते कथितं सर्वं कालीनामसहस्रकम् ॥ १६२॥ सारात्सारतरं दिव्यं महाविभववर्द्धनम् । गाणपत्यप्रदं राज्यप्रदं षट्कर्मसाधकम् ॥ १६३॥ यः पठेत् साधको नित्यं स भवेत् सम्पदां पदम् । यः पठेत् पाठयेद्वापि श‍ृणोति श्रावयेदथ ॥ १६४॥ न किञ्चिद् दुर्लभं लोके स्तवस्यास्य प्रसादतः । ब्रह्महत्या सुरापानं सुवर्णहरणं तथा ॥ १६५॥ गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् । सर्वमेतत्पुनात्येव सत्यं सुरगणार्चिते ॥ १६६॥ रजस्वलाभगं दृष्ट्वा पठेत् स्तोत्रमनन्यधीः । स शिवः सत्यवादी च भवत्येव न संशयः ॥ १६७॥ परदारयुतो भूत्वा पठेत् स्तोत्रं समाहितः । सर्वैश्वर्ययुतो भूत्वा महाराजत्वमाप्नुयात् ॥ १६८॥ परनिन्दां परद्रोहं परहिंसां न कारयेत् । शिवभक्ताय शान्ताय प्रियभक्ताय वा पुनः ॥ १६९॥ स्तवं च दर्शयेदेनमन्यथा मृत्युमाप्नुयात् । अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि ॥ १७०॥ महाकाली महादेवी तथा नीलसरस्वती । न भेदः परमेशानि भेदकृन्नरकं व्रजेत् ॥ १७१॥ इदं स्तोत्रं मया दिव्यं तव स्नेहात् प्रकथ्यते । उभयोरेवमेकत्वं भेदबुद्ध्या न तां भजेत् । स योगी परमेशानि समो मानापमानयोः ॥ १७२॥ ॥ इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे कालीसहस्रनामनिरूपणं द्वाविंशः पटलः ॥ २२॥ Proofread by DPD, Kirk Wortman kirkwort at hotmail.com
% Text title            : kAlIsahasranAmastotram bRRihannIlatantrAntargatam
% File name             : kAlIsahasranAmastotrambRRihannIla.itx
% itxtitle              : kAlIsahasranAmastotram (bRihannIlatantrAntargatam)
% engtitle              : Kalisahasranamastotra from Brihannilatantra
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muktabodha.org
% Proofread by          : DPD, Kirk Wortman kirkwort at hotmail.com
% Description-comments  : Brihannilatantra
% Latest update         : March 8, 2013, January 17, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org