% Text title : kAlI shAntistotram % File name : kAlIshAntistotram.itx % Category : devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor % Latest update : July 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kAlI shAnti stotram ..}## \itxtitle{.. kAlI shAntistotram ..}##\endtitles ## काली काली महाकालि कालिके पापहारिणि । धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥ 1॥ सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे । धर्मकामार्थसम्पत्तिं देहि कालि नमोऽस्तुते ॥ 2॥ उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये । श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ 3॥ अरण्य चारिणि शिवे कुलद्रव्यमयीश्वरि । प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥ 4॥ शुभानि सन्तु कौलानां नश्यन्तु द्वेषकारकाः । निन्दाकरा क्षयं पान्तुये च हास्य प्रकुर्वते ॥ 5॥ ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये । येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये ॥ 6॥ ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः । पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥ 7॥ आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः । यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥ 8॥ कुलमार्गेषु या निन्दा सा निन्दा तव कालिके । त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥ 9॥ न वेदं न तपो दानं नोपवासादिकं व्रतम् । चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥ 10॥ किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया । त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥ 11॥ राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा । तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥ 12॥ धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम । यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥ 13॥ दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः । नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥ 14॥ पिशाच भूत वेतालां क्षेत्रपाला विनायकाः । गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥ 15॥ भारुण्डा जम्भकाः स्कान्दाः प्रमथाः पितरस्तथा । योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥ 16॥ भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि । दिवाचरा रात्रिचरा ये च सन्ध्याचरा अपि ॥ 17॥ शाखाचरा वनचराः कन्दराशैलचारिणः । द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥ 18॥ स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते । सर्पानागा यातुधाना दस्युमायाविनस्तथा ॥ 19॥ हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः । मारणोच्चाटनोन्मूल द्वेष मोहन कारकाः ॥ 20॥ कृत्याभिचारकर्तारः कौलविश्वासघातकाः । त्वत्प्रसादाज्जगद्धात्रि निधनं यान्तु तेऽखिलाः ॥ 21॥ नवग्रहाः सतिथयो नक्षत्राणि च राशयः । सङ्क्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥ 22॥ कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा । मन्वतराणि कल्पाश्च युगानि युगसन्धयः ॥ 23॥ देवलाकाः लोकपालाःपितरो वह्नयस्तथा । अध्वरा निधयो वेदाः पुराणागमसंहिता ॥ 24॥ एते मया कार्तिता ये ये चान्ये नानुकीर्तिताः । आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥ 25॥ भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः । आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥ 26॥ दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे । अकालमृत्यु दारिद्र्यं बन्धनं नृपतेर्भयम् ॥ 27॥ गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम । सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥ 28॥ वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा । बलं विक्तं यशः कान्तिवृद्धिर्विद्या महोदयः ॥ 29॥ दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च । विनाशो द्वेषकर्तृणां कौलिकानां महोन्नतिः । जायतां शान्तिपाठेन कुलवर्त्म धृतात्मनाम् ॥ 30॥ इति काल्याः शान्तिस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}