कालीस्तवनम्

कालीस्तवनम्

अथ द्विसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच महाकाल शिवानन्द परमानन्दनिर्भर । त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः ॥ ७२-१॥ शाकिनी हृदये भाति सा देवी जननी शिवा । कालीति जगति ख्याता सा देवी हृदयस्थिता ॥ ७२-२॥ निरञ्जना निराकारा नीलाञ्जनविकासिनी । आद्या देवी कालिकाख्या केवला निष्कला शिवा ॥ ७२-३॥ अनन्ताऽनन्तरूपस्था शाकिनी हृदयस्थिता । तामसी तारिणी तारा महोग्रा नीलविग्रहा ॥ ७२-४॥ कपाला मुण्डमालाढ्या शववाहनवाहना । ललज्जिह्वा सरोजाक्षी चन्द्रकोटिसमोदया ॥ ७२-५॥ वाय्वग्निभूजलान्तस्था भवानी शून्यवासिनी । तस्मात् स्तोत्रमप्रकाश्यं कृष्णकाल्याः कुलोदयम् ॥ ७२-६॥ श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् । गोपनीयं प्रयत्नेन सावधानोऽवधारय ॥ ७२-७॥ महाभैरवी उवाच श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं गुञ्जद्गर्वगुरुप्रभानखमुखाह्लादैककृष्णासनम् । प्रेतारण्यासननिर्मितामलकजा नन्दोपरिश्वासनं श्रीमन्नाथ करारविन्दमिलनं नेत्राञ्जनं राजते ॥ ७२-८॥ दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङ्गतिः शीतनीतौ मिथ्यामिथ्यासुरथ्या नतिररतिसती जातिवृत्तिर्गुणोक्तिः । व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकाशगङ्गा श्रीदुर्गाशम्भुकालीचरणकमलकं सर्वदा भाति सूक्ष्मम् ॥ ७२-९॥ देवेन्द्राः पञ्चभूता रविशशिमुकुटाः क्रोधवेतालकोलाः कैलासस्थाः प्रशस्ताः स्तवनमपि तत्प्रत्यहं सम्पठन्ति । आत्मानं श्रीदकालीकुलचरणतलं हृत्कुलानन्दपद्मे ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः ॥ ७२-१०॥ श्रुत्वा स्तोत्रगुणं तवैव चरणाम्भोजस्य वाञ्छाफलं प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः । मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे योग्यश्रीचरणाम्बुजे त्रिजगतामानन्दपुञ्जे सुखम् ॥ ७२-११॥ पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूढार्थगुप्तिं श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् । योगानन्दं शिवान्तः सुरतरुफलदं सर्ववेदान्तभाष्यं सत्सङ्गं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् ॥ ७२-१२॥ आह्लादोद्रेककारी परमपदविदां प्रोल्बणार्थप्रकाशः प्रेष्यः पारार्थचिन्तामणिगुण सरलः पारणः प्रेमगानः । सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः ॥ ७२-१३॥ नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन । निर्मलचित्तगसुरगुणपारग सुखसुधाकरस्थितहास्येन । योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन ॥ ७२-१४॥ हरिविधिहर अपरपरसरभावकपाल सेवनेन । सुन्दरी काली चरणेन ॥ ७२-१५॥ भास्वत्कोटिप्रचण्डानलगुणललिताभाविता सिद्धकाली प्रोक्तं यद्योगगीतावचनसुरचनामङ्गलं योगिनाद्या । श्यामानन्दद्रुमाख्ये भजनयजनगङ्गाङ्गतीरप्रकाशं सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मय्यभावे ॥ ७२-१६॥ एतत्प्रथमे कुलं गुरुकुलं लावण्यलीलाकुलं प्राणानन्दकुलं कुलाकुलकुलं कालीकुलं सङ्कुलम् । मातः कालियुगादि कौलिनि शिवे सर्वन्तराङ्गस्थितं नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे ॥ ७२-१७॥ हेरम्बादि कुलेशयोगजननि त्वं योगतत्त्वप्रिया यद्येवं कुरुते पदाम्बुजरजो योगं तवानन्ददम् । सः स्यात्सङ्कटपाटलारिसदनं जित्वा स्वयं मन्मथं श्रीमान्मन्मथमन्मथः प्रचयति ह्यष्टाङ्गयोगं परम् ॥ ७२-१८॥ योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः । भावं भूधरराजराजदुहिते ज्ञातं विचारं तव श्रीपादाम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले ॥ ७२-१९॥ आदावष्टाङ्गयोगं वदति भवसुखं भक्तिसिद्धान्तमेकं भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङ्गजायाः । सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात् प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् ॥ ७२-२०॥ मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां दारे देवगुणे विधेहि सकलं शान्तिक्रियामङ्गलम् । यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद् भुवं तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् ॥ ७२-२१॥ एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः सर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् । इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ मूले वेददलोज्ज्वले कुलपथे श्रीकुण्डलीं भावय ॥ ७२-२२॥ शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा लावण्याम्बुधिरत्नकोटिकिरणाह्लादैकमूर्तिप्रभा । एकाकारपराक्रमादपय मा क्रोधक्रमक्षोभिणी या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे ॥ ७२-२३॥ रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् । मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं श्रीकालीं कुलपण्डितां गुणवतीं शान्तिं समाराधय ॥ ७२-२४॥ शिवस्त्री या शान्तिः परमसुखदा भावजनिका विवेकः सञ्जातो वहसि च तया भाति नियतम् । विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर- मदो ब्रह्मज्ञानं परमममले योगिनिं परे ॥ ७२-२५॥ द्वयं ब्रह्मज्ञानं परमममले चागममयं विवेकोद्भूतं स्यादमलपरमं शब्दमपरम् । द्वयोर्मूलीभूता हृदि सपदि शान्तिः प्रियतमा प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा ॥ ७२-२६॥ कुलश्रीकुण्डल्याः परमरसभावं नवमयं पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् । वदामि प्रोत्साहे वशषसशुभे हाटकनिभे विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् ॥ ७२-२७॥ त्रयं स्थानं नित्यं रविशशिकलावह्निघटितं महातीर्थं सम्यक् पवनगगनस्थं भवकरम् । विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् ॥ ७२-२८॥ त्रयं संशोध्यादौ परमपदवीं गच्छति महान् सुदृष्टाङ्गैर्योगैः परिभवति शुद्धं मम तनुम् । अतो योगाष्टाङ्गं कलुषसुखमुक्तं वितनुते क्रियादौ सङ्कुर्याद्यमनियमकार्यं यतिवरः ॥ ७२-२९॥ अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः । क्षमालध्वाहारी समगुणपरानन्दनिपुणः स्वयं सिद्धः सद्ब्राह्मणकुलपताकी सुखमयी ॥ ७२-३०॥ तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान् यतीनां सिद्धान्तश्रवणहृदयप्राणविलयः । जयानन्दामग्नो हवनमनलेपः प्रकुरुते महाभक्तः श्रीह्रीर्मतिरतिकुलीनस्तव पदः ॥ ७२-३१॥ सुषुम्नामुखाम्भोरुहाग्रे च पद्मं दलं चेदहेमाक्षरं मूलदेशे । स्थिरापृष्ठवंशस्य मध्ये सुषुम्ना-- न्तरे वज्रिणी चित्रिणीभासिपद्मैः ॥ ७२-३२॥ सुषुम्नादिनाड्या युगात् कर्णमूला- त्प्रकाशप्रकाशा बहिर्युग्मनाडी । इडा पिङ्गला वामभागे च दक्षे सुधांशूरवी राजसे तत्र नित्यम् ॥ ७२-३३॥ विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि त्वमेका कल्याणी गिरिशजननी कालिकलया । परानन्दं कृत्वा यदि परिजपन्ति प्रियतमाः परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् ॥ ७२-३४॥ अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं स्वीयाङ्गुलार्धघटितं प्रशरं शनैर्यः । संयोज्य तालुरसनागलरन्ध्रमध्ये दन्तीक्रियामुपचरेत् तव भावनाय ॥ ७२-३५॥ नाडीक्षालनमाकरोति यतिराड् दण्डे त्रयं धारयन् युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् । प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा- दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षणात् ॥ ७२-३६॥ वदामि परमश्रिये पदपद्मयोगं शुभं हिताय जगतां मम प्रियगणस्य भागश्रिये । सदा हि कुरुते नरः सकलयोगसिद्धिं मुदा तदैव तव सेवको जननि मातरेकाक्षरम् ॥ ७२-३७॥ करुणासागरे मग्नः सदा निर्मलतेजसा । तवाङ्घ्रिकोमलाम्भोजं ध्यात्वा योगीश्वरो भवेत् ॥ ७२-३८॥ करुणासागरे मग्नो येन योगेन निर्मलः तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः ॥ ७२-३९॥ यमनियमसुकाले नेउलीयोगशिक्षा प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री । हृदयकफविनाशा धोतिका योगशिक्षा गलविलगलवस्त्रं षष्टिहस्तं वहन्ती ॥ ७२-४०॥ सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् । पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा स्वकण्ठकमलोदयाममलभीतदामा भजे ॥ ७२-४१॥ भजति यदि कुमारीं नेउली योगदृष्ट्या स भवति परवेत्ता मोहजालं छिनत्ति । स्मितमुखि भवति त्वां मूढ एवातिजीवो भ्रमितमुदवधूर्ना कारसिद्धिं ददासि ॥ ७२-४२॥ शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते शिवे योगी मासादपि भवति वायुं स्थगयति । असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् ॥ ७२-४३॥ कुलाकुलचेतता परिकरोषि विल्वच्छदी सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका । मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी ददास्यमरसम्पदं दलवियोगमूर्ध्वोदरीम् ॥ ७२-४४॥ पञ्चामरासाधनयोगकर्त्री पञ्चामरानाम महौषधिः स्थिता । त्वमेव सर्वेश्वररूपधारिणी यैः पूज्यते सोऽहिकपारमेष्ठी ॥ ७२-४५॥ पठति यदि भवान्याः शाकिनीदेहदेव्याः स्तवनमरुणवर्णामार्कलक्ष्म्याः प्रकाशम् । व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो मनुजपनसुशीलो लीलया शम्भुरूपम् ॥ ७२-४६॥ प्रातर्मध्याह्नकाले च सायाह्ने च त्रिसप्तके । शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् ॥ ७२-४७॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीकृत कालीस्तवनं नाम द्विसप्ततितमः पटलः ॥ ७२॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Kalistavanam
% File name             : kAlIstavanam.itx
% itxtitle              : kAlIstavanam (rudrayAmalAntargatam)
% engtitle              : kAlIstavanam
% Category              : devii, ShaTchakrashakti
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 2 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org