% Text title : Brahmaprokta Kali Stuti % File name : kAlIstutiHbrahmaproktA.itx % Category : devii, stuti, dashamahavidyA % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 5 shloka 15-50 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaprokta Kali Stuti ..}## \itxtitle{.. brahmaproktA kAlIstutiH ..}##\endtitles ## ब्रह्मोवाच \- विद्याविद्यात्मिकां शुद्धां निरालम्बां निराकुलाम् । स्तौमि देवीं जगद्धात्रीं स्थूलाणीयःस्वरूपिणीम् ॥ 15॥ यस्या उदेति च जगत्प्रधानाख्यं जगत्परम् । यस्यास्तदंशभूतां त्वां स्तौमि निद्रां सनातनीम् ॥ 16॥ त्वं चितिः परमानन्दा परमात्मस्वरूपिणी । शक्तिस्त्वं सर्वभूतानां त्वं सर्वेषां च पावनी ॥ 17॥ त्वं सावित्री जगद्धात्री त्वं सन्ध्या त्वं रतिर्धृतिः । त्वं हि ज्योतिस्वरूपेण संसारस्य प्रकाशिनी ॥ 18॥ तथा तमःस्वरूपेण छादयन्ती सदा जगत् । त्वमेव सृष्टिरूपेण संसारपरिपूरणी ॥ 19॥ स्थितिरूपेण च हरेर्जगतां च हितैषिणी । तथैवान्तस्वरूपेण जगतामन्तकारिणी ॥ 20॥ त्वं मेधा त्वं महामाया त्वं स्वधा पितृमोदिनी । त्वं स्वाहा त्वं नमस्कारवषट्कारौ तथा स्मृतिः ॥ 21॥ त्वं पुष्टिस्त्वं धृतिर्मैत्री करुणा मुदिता तथा । त्वमेव लज्जा त्वं शान्तिस्त्वं कान्तिर्जगदीश्वरी ॥ 22॥ महामाया त्वं च स्वाहा स्वधा च पितृदेवता । या सृष्टिशक्तिरस्माकं स्थितिशक्तिश्च या हरेः ॥ 23॥ अन्तश्शक्तिस्तथेशानी सा त्वं शक्तिः सनातनि ॥ 24॥ एका त्वं द्विविधा भूत्वा मोक्षसंसारकारिणी । विद्याविद्यास्वरूपेण स्वप्रकाशाप्रकाशतः ॥ 25॥ त्वं लक्ष्मीः सर्वभूतानां त्वं छाया त्वं सरस्वती । त्रयीमयी त्रिमात्रा त्वं सर्वभूतस्वरूपिणी ॥ 26॥ उद्गीतिः सामवेदस्य या पितृगणरञ्जनी । त्वं वेदिः सर्वयज्ञानां सामिधेनी तथा हविः ॥ 27॥ यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः । रूपं तथैव तन्मात्रं सकलं च जगन्मयम् ॥ 28॥ या मूर्त्तिर्विरता सर्वधरित्री बिभ्रती क्षितिम् । सा त्वं विश्वम्भरे लोके शक्तिभूतिप्रदा सदा ॥ 29॥ त्वं लक्ष्मीश्चेतना कान्तिस्त्वं पुष्टिस्त्वं सनातनी । त्वं कालरात्रिस्त्वं मुक्तिः शान्तिः प्रज्ञा तथा स्मृतिः ॥ 30॥ संसारसागरोत्तारतरणिः सुखमोक्षदे । प्रसीद सर्वजगतां त्वं गतिस्त्वं मतिः सदा ॥ 31॥ त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी । त्वं सन्धिनी सर्वयोगसाङ्गोपाङ्गविभाविनी ॥ 32॥ चिन्ता कीर्तिर्यतीनां त्वं त्वं तदष्टाङ्गसंयुता । त्वं खड्गिनी शूलिनी च चक्रिणी घोररूपिणी ॥ 33॥ त्वमीश्वरी जनानां त्वं सर्वानुग्रहकारिणी । विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा । अनन्ता सर्वजगतस्त्वमेवैकान्तकारिणी ॥ 34॥ नितान्तनिर्मला त्वं हि तामसीति च गीयसे । त्वं हिंसा त्वमहिंसा च त्वं काली चतुरानना ॥ 35॥ त्वं परा सर्वजननी दमनी दामिनी तथा । त्वय्येव लीयते विश्वं भाति तत्त्वं बिभर्षि च ॥ 36॥ त्वं सृष्टिहीना त्वं सृष्टिस्त्वमकर्णापि सश्रुतिः । तपस्विनी पाणिपादहीना त्वं नितरां ग्रहा ॥ 37॥ त्वं द्यौस्त्वमापस्त्वं ज्योतिर्वायुस्त्वं च नभो मनः । अहङ्कारोऽपि जगतामष्टधा प्रकृतिः कृतिः ॥ 38॥ जगन्नाभिर्मेरुरूपधारिणी नालिकापरा । परापरात्मिका शुद्धा माया मोहातिकारिणी ॥ 39॥ कारणं कार्यभूतञ्च सत्यं शान्तं शिवाशिवे । रूपाणि तव विश्वार्थे रागवृक्षफलानि च ॥ 40॥ नितान्तह्रस्वा दीर्घा च नितान्ताणुबृहत्तनुः । सूक्ष्माप्यखिललोकस्य व्यापिनी त्वं जगन्मयी ॥ 41॥ मानहीना विमानातिविमानोन्मानसम्भवा । यदष्टिव्यष्टिसम्भोगरागादिगलिताशया । तत्ते महिम्नि तद्रूपं तव भ्रान्त्यादिकं च यत् ॥ 42॥ इष्टानिष्टविपाकज्ञा यथेष्टानिष्टकारणम् । सर्गादिमध्यान्तमयं निम्नं रूपं तथैव च ॥ 43॥ विचाराष्टाङ्गयोगेन सम्पाद्यैवं मुहुर्मुहुः । यत् स्थिरीक्रियते तत्त्वं तत्ते रूपं सनातनम् ॥ 44॥ बाह्याबाह्ये सुखं दुःखं ज्ञानाज्ञाने लयालयौ । उपतापस्तथा शान्तिर्भूतिस्त्वं जगतः पतेः ॥ 45॥ यस्याः प्रभावं नो वक्तुं शक्नोति भुवनत्रये । तयैव सम्मोहकरी सा त्वं किं स्तूयसे मया ॥ 46॥ योगनिद्रा महानिद्रा मोहनिद्रा जगन्मयी । विष्णुमाया च प्रकृतिः कस्त्वां स्तुत्या विभावयेत् ॥ 47॥ मम विष्णोः शङ्करस्य या वपुर्वहनात्मिका । तस्याः प्रभावं को वक्तुं गुणान् वेत्तुं च कः क्षमः ॥ 48॥ प्रकाशकरणज्योतिःस्वरूपान्तरगोचरा । त्वमेव जङ्गमस्थेयरूपैका बाह्यगोचरा ॥ 49॥ प्रसीद सर्वजगतां जननि स्त्रीस्वरूपिणि । विश्वरूपिणि विश्वेशे प्रसीद त्वं सनातनि ॥ 50॥ इति कालिकापुराणे पञ्चमाध्यायान्तर्गता ब्रह्मप्रोक्ता कालीस्तुतिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}