दक्षप्रोक्ता कालीस्तुतिः

दक्षप्रोक्ता कालीस्तुतिः

मार्कण्डेय उवाच - सिंहस्थां कालिकां कृष्णां पीनोत्तुङ्गपयोधराम् । चतुर्भुजां चारुवक्त्रां नीलोत्पलधरां शुभाम् ॥ ९॥ वरदाभयदां खड्गहस्तां सर्वगुणान्विताम् । आरक्तनयनां चारुमुक्तकेशीं मनोहराम् ॥ १०॥ दृष्ट्वा दक्षोऽथ तुष्टाव महामायां प्रजापतिः । प्रीत्या परमया युक्तो विनयानतकन्धरः ॥ ११॥ दक्ष उवाच - आनन्दरूपिणीं देवीं जगदानन्दकारिणीम् । सृष्टिस्थित्यन्तरूपां तां स्तौमि लक्ष्मीं हरेः शुभाम् ॥ १२॥ सत्त्वोद्रेकप्रकाशेन यज्ज्योतिस्तत्त्वमुत्तमम् । स्वप्रकाशं जगद्धाम तत्तवांशं महेश्वरि ॥ १३॥ रजोगुणातिरेकेण यत्कामस्य प्रकाशनम् । रागस्वरूपं मध्यस्थं तत्तेंऽशांशं जगन्मयि ॥ १४॥ तमोगुणातिरेकेण यद्यन्मोहप्रकाशनम् । आच्छादनं चेतनानां तत्ते चांशांशगोचरम् ॥ १५॥ परा परात्मिका शुद्धा निर्मला लोकमोहिनी । त्वं त्रिरूपा त्रयी कीर्तिर्वार्त्तास्य जगतो गतिः ॥ १६॥ बिभर्ति माधवो धात्रीं यथा मूर्त्त्या निजोत्थया । सा मूर्त्तिस्तव सर्वेषां जगतामुपकारिणी ॥ १७॥ महानुभावा त्वं विश्वशक्तिः सूक्ष्मापराजिता । यदूर्ध्वाधोनिरोधेन व्यज्यते पवनैः परम् ॥ १८॥ तज्ज्योतिस्तव मात्रार्थे सात्त्विकं भावसम्मतम् । यद्योगिनो निरालम्बं निष्फलं निर्मलं परम् ॥ १९॥ आलम्बयन्ति तत्तत्त्वं त्वदन्तर्गोचरन्तु तत् । या प्रसिद्धा च कूटस्था सुप्रसिद्धातिनिर्मला ॥ २०॥ सा ज्ञप्तिस्त्वन्निष्प्रपञ्चा प्रपञ्चापि प्रकाशिका । त्वं विद्या त्वमविद्या च त्वमालम्बा निराश्रया । प्रपञ्चरूपा जगतामादिशक्तिस्त्वमीश्वरी ॥ २१॥ ब्रह्मकण्ठालया शुद्धा वाग्वाणी या प्रगीयते । वेदप्रकाशनपरा सा त्वं विश्वप्रकाशिनी ॥ २२॥ त्वमग्निस्त्वं तथा स्वाहा त्वं स्वधा पितृभिः सह । त्वं नभस्त्वं कालरूपा त्वं काष्ठा त्वं बहिःस्थिता ॥ २६॥ त्वमचिन्त्या त्वमव्यक्ता तथानिर्देश्यरूपिणी । त्वं कालरात्रिस्त्वं शान्ता त्वमेव प्रकृतिः परा ॥ २४॥ यस्याः संसारलोकानां परित्राणाय यद्बहिः । रूपं जानन्ति धात्राद्यास्तत्त्वां ज्ञास्यन्ति के पराम् ॥ २५॥ प्रसीद भगवत्यम्ब प्रसीद योगरूपिणि । प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते ॥ २६॥ इति कालिकापुराणे अष्टमाध्यायान्तर्गता दक्षप्रोक्ता कालीस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Dakshaprokta Kali Stuti
% File name             : kAlIstutiHdakShaproktA.itx
% itxtitle              : kAlIstutiH dakShaproktA (kAlikApurANAntargatA siMhasthAM kAlikAM kRiShNAM)
% engtitle              : kAlIstutiH dakShaproktA
% Category              : devii, stuti, dashamahavidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 8 shloka 9-26
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org