श्रीकामाक्षीसहस्रनामावलिः

श्रीकामाक्षीसहस्रनामावलिः

श्री गणेशाय नमः । श्रीकामाक्ष्यै नमः । अस्य श्रीकामाक्षीसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दभैरवऋषिः (शिरसि) । अनुष्टुप्छन्दः (मुखे) । स्वबिम्बायै-श्रीचक्रबिलान्तस्तेजसे ललितायै द्विभुजायै सिद्धश्रीकामाक्षी देवता (हृदये) । ऐं ह्रीं श्रीं कां कएईलह्रीं बीजं (गुह्ये) । ऐं ह्रीं श्रीं मां हसकहलह्रीं शक्तिः (पादयोः) । ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं कीलकं (नाभौ) । मम श्रीललिताकामाक्षी प्रसादसिद्ध्यर्थे अर्चने विनियोगः (सर्वाङ्गे) ॥ करन्यासः - ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं अङ्गुष्ठाभ्यां नमः । ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं तर्जनीभ्यां नमः । ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं मध्यमाभ्यां नमः । ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं अनामिकाभ्यां नमः । ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं कनिष्ठिकाभ्यां नमः । ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं हृदयाय नमः । ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं शिरसे स्वाहा । ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं शिखायै वषट् । ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं कवचाय हुम् । ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं अस्त्राय फट् । ॐ भूर्भुवस्वरों इति दिग्बन्धः ॥ ध्यानं - लम्बमानेतर-कर-ललिता स्वर्णविग्रहा । अम्बुजाब्जं प्रतिदक्षहस्तेनास्ते बिलाद्बहिः ॥ कामाक्षी इति द्विरुक्तैः शब्दैः ध्यात्वा ऐक्यतः कामाक्षी कामाक्षी पञ्चपूजा - लं पृथिव्यात्मिकायै गन्धं कल्पयामि । हं आकाशात्मिकायै पुष्पाणि कल्पयामि । यं वाय्वात्मिकायै धूपं कल्पयामि । रं अग्न्यात्मिकायै दीपं कल्पयामि । वं अमृत्मिकायै अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ॥ अथ सहस्रनामावलिः । ॐ अन्नाढ्यायै नमः । ॐ क्षमा-संहर्त्र्यै नमः । ॐ सेशायै नमः । ॐ काश्यागतायै नमः । ॐ शिवायै नमः । ॐ काञ्ची-नगर्यभिमानायै नमः । ॐ बिलान्तर्बहिस्थितायै नमः । ॐ द्विभुजायै नमः । ॐ पद्महस्तायै नमः । ॐ श्रियै नमः । (१०) ॐ गिरे नमः । ॐ ह्रियै नमः । ॐ कीर्त्यै नमः । ॐ उमायै नमः । ॐ सत्यै नमः । ॐ मीन-पौर्णम्यहोद्वाहायै नमः । ॐ रक्तबीज-संहारिण्यै नमः । ॐ पञ्चतीर्थ-समीपस्थायै नमः । ॐ पटकृत्-स्तनोत्सवायै नमः । ॐ रात्रि-कन्यालङ्करणायै नमः । (२०) ॐ अपक्व-फलहारिण्यै नमः । ॐ मनुष्यलोक-प्रत्यक्षायै नमः । ॐ कन्यकाप्रदायै नमः । ॐ कन्यका-दर्शन-श्रीदायै नमः । ॐ कन्यका-वर्धन-सन्तुष्टायै नमः । ॐ कन्यका-दान-पुष्टिदायै नमः । ॐ कन्यका-सन्तत्युभय-वंश-सालोक्यताङ्कितायै नमः । ॐ चतुर्युग-प्रतिवर्ष-पूजितायै नमः । ॐ परमाद्भुतायै नमः । ॐ मेष-पौर्णम्यर्चिताङ्गायै नमः । (३०) ॐ पल्लवोत्सव-तोषितायै नमः । ॐ शीत-ताप-ज्वरहरायै नमः । ॐ वृष-डोलोत्सव-प्रियायै नमः । ॐ वैशाख-धर्मसन्तुष्टायै नमः । ॐ ऐहिकामुष्मिकप्रदायै नमः । ॐ मिथुनैकाम्र-सहित-पूजितायै नमः । ॐ मिथुनोन्मुख्यै नमः । ॐ अर्कजेशालिङ्गितायै नमः । ॐ बिलान्तर-विहारिण्यै नमः । ॐ सिंह-श्रीमञ्चशयनायै नमः । (४०) ॐ अर्धनारीश्वराकृतये नमः । ॐ कन्यायै नमः । ॐ श्रीयज्ञवरायै नमः । ॐ त्रिपुरायै नमः । ॐ पूज्यायै नमः । ॐ डोलोत्सवप्रियायै नमः । ॐ उमामहेश्वराकारायै नमः । ॐ विमान-त्रय-रूपिण्यै नमः । ॐ तुलामासोत्सवानन्दायै नमः । ॐ पौर्णमी-दीपिकार्चितायै नमः । (५०) ॐ कृत्तिकाराधनानन्दायै नमः । ॐ आर्द्रा-चित्रान्न-भोजनायै नमः । ॐ अश्विकाराधनोत्सुकायै नमः । ॐ घृत-होम-सुपुष्टिदायै नमः । ॐ घृताभ्याङ्गनाशुद्धायै नमः । ॐ षड्रसान्न-सुभोजनायै नमः । ॐ धनुर्मुद्रान्न-सन्तुष्टायै नमः । ॐ पापकर्म-विनाशिन्यै नमः । ॐ मकरे-काम्बु-संयुक्तायै नमः । ॐ मधुस्नान-सुनिर्मलायै नमः । (६०) ॐ कुम्भ-गङ्गास्नान-शुद्धायै नमः । ॐ शिवरात्रि-फलप्रदायै नमः । ॐ अरुणायै नमः । ॐ सूर्यरूपायै नमः । ॐ वेदाङ्गायै नमः । ॐ भानु-संज्ञिकायै नमः । ॐ उपेन्द्रायै नमः । ॐ रवि-सच्छायायै नमः । ॐ गभस्थि-क्षय-वृद्धिदायै नमः । ॐ सुवर्णवर्णायै नमः । (७०) ॐ ज्ञानाख्यायै नमः । ॐ नित्यायै नमः । ॐ सौख्यायै नमः । ॐ वैष्णव्यै नमः । ॐ द्वादशस्वर्चितायै नमः । ॐ काख्यायै नमः । (का-आख्यायै नमः) ॐ माख्यायै नमः । (मा-आख्यायै नमः) ॐ अक्षिद्वयाह्वयायै नमः । (अक्षि-द्वय-आह्वयायै नमः) ॐ चिदग्नि-कुण्डजायै नमः । ॐ देवकार्योद्युक्तायै नमः । (८०) ॐ हितैषिण्यै नमः । ॐ क्रोधाङ्कुशायै नमः । ॐ रागपाशायै नमः । ॐ मनसेक्षुधनुर्धरायै नमः । ॐ स्वबिम्बायै नमः । ॐ श्रीचक्रदेहायै नमः । ॐ भगिन्यन्तर-तैजसायै नमः । ॐ श्रीगन्ध-तैलाङ्गभूषायै नमः । ॐ गन्धद्वारानु-वश्यदायै नमः । ॐ दुराधर्षायै नमः । (९०) ॐ सिद्धमूर्तये नमः । ॐ सर्वभूतगणेश्वर्यै नमः । ॐ सलक्षणाश्व-लक्ष्मीदायै नमः । ॐ गजलक्ष्मी-प्रदायिन्यै नमः । ॐ सु-गो-लक्ष्मीप्रदायै नमः । ॐ भास्वत्-धनलक्ष्मीप्रदायिन्यै नमः । ॐ समृद्धा-धान्यलक्ष्मीदायै नमः । ॐ जयलक्ष्मी-प्रदायिन्यै नमः । ॐ वीरलक्ष्मी-प्रदायिन्यै नमः । ॐ धैर्यलक्ष्मी-प्रदायिन्यै नमः । (१००) ॐ महासाम्राज्यलक्ष्मी-दायिन्यै नमः । ॐ नवानर्घ्य-निधिदायै नमः । ॐ छन्दःपरम्परायै नमः । ॐ काल्यै नमः । ॐ लक्ष्म्यै नमः । ॐ सरस्वत्यै नमः । ॐ अनन्तगुण-सम्पन्नायै नमः । ॐ आनन्दायै नमः । ॐ आनन्द-दायिन्यै नमः । ॐ इडायै नमः । (११०) ॐ त्रिपुरायै नमः । ॐ ईशानायै नमः । ॐ उदारायै नमः । ॐ ऊर्जितप्रभायै नमः । ॐ बुद्धिदायै नमः । ॐ जक्षहारिण्यै नमः । ॐ ऌठन्त्यै नमः । ॐ भक्तवत्सलायै नमः । ॐ सज्जनायै नमः । ॐ ॡनब्रह्म-ऋषि-देवारि-मुख्यार्द्धित-दर्शनायै नमः । (१२०) ॐ ऐरावतार्चित-पदायै नमः । ॐ ओङ्कारमध्य-विग्रहायै नमः । ॐ औदासीन्यहरायै नमः । ॐ अम्बायै नमः । ॐ अस्तपूर्वाद्रिपादुकायै नमः । ॐ घर्मिण्यै नमः । ॐ घरनिघ्नन्त्यै नमः । ॐ गणेक्षायै नमः । ॐ घनचारिण्यै नमः । ॐ शार्ङ्गसव्य-कराभयायै नमः । (१३०) ॐ चलद्बाण-करप्रभायै नमः । ॐ पद्मचन्दन-नेत्राभायै नमः । ॐ ज्ञानानन्द-वर्धनायै नमः । ॐ झषाक्ष्यै नमः । ॐ अगण्यचरितायै नमः । ॐ सत्कटाक्षायै नमः । ॐ वनाटनायै नमः । ॐ वनस्थयोग्य-सुध्यातायै नमः । ॐ गरुडार्चित-पादुकायै नमः । ॐ वेदमानायै नमः । (१४०) ॐ आढकस्थायै नमः । ॐ गणनाख्यायै नमः । ॐ विराजितायै नमः । ॐ तरुणाङ्गायै नमः । ॐ सत्यकथायै नमः । ॐ दयापूर्णायै नमः । ॐ धरायै नमः । ॐ वनायै नमः । ॐ परमाणुमयायै नमः । ॐ अशेषफणिरत्न-विभूषितायै नमः । (१५०) ॐ बलभद्रायै नमः । ॐ मनोरूपायै नमः । ॐ यज्ञभोक्त्र्यै नमः । ॐ रमालयायै नमः । ॐ वरायै नमः । ॐ शर्वायै नमः । ॐ षड्गुणाढ्यायै नमः । ॐ सर्वाभायै नमः । ॐ हररूपिण्यै नमः । ॐ निर्मलाङ्ग्यै नमः । (१६०) ॐ क्षमायै नमः । ॐ शब्दायै नमः । ॐ ब्रह्मरूपार्धवार्चितायै नमः । ॐ सत्त्वसत्यक्षरायै नमः । ॐ मल्लिकाशोक-सङ्गत्यै नमः । ॐ तद्वर्णध्यानसम्पत्यै नमः । ॐ अर्गलाङ्गायै नमः । ॐ कीलकायै नमः । ॐ कवचाच्छादित-दिव्याङ्गायै नमः । ॐ स्वमाहात्म्य-प्रकाशितायै नमः । (१७०) ॐ रहस्य-श्लोक-सङ्काशायै नमः । ॐ नवाक्षर-समुज्ज्वलायै नमः । ॐ अग्निसूर्याम्बुज-कलायै नमः । ॐ षण्णवत्याख्य-सत्कलायै नमः । ॐ निवृत्यादि-कलायै नमः । ॐ ब्रह्मघण्टाहस्तायै नमः । ॐ सुरेश्वर्यै नमः । ॐ श्रीविद्यापीठ-संस्थानायै नमः । ॐ चतुर्युग-सुरार्चितायै नमः । ॐ श्रीकालचक्रेशानायै नमः । (१८०) ॐ मीनार्क्षार्कायन-स्थितायै नमः । ॐ अयनादि-श‍ृङ्गारान्त-प्राकारस्थायै नमः । ॐ तटित्प्रभायै नमः । ॐ वनर्क्ष-देवपक्षादि-प्रभावायै नमः । ॐ ललिताकृतये नमः । ॐ पद्माटवीप्रभायै नमः । ॐ वीरभद्रनाथ-प्रभदायै नमः । ॐ नागानन्देन्द्र-युग्माभायै नमः । ॐ मर्त्यानन्द-द्वयप्रभायै नमः । ॐ स्वर्गानन्देश-युग्माभायै नमः । (१९०) ॐ पवनानन्द-युग्माभायै नमः । ॐ गगनानन्द-युग्मश्रियै नमः । ॐ रेखात्रयायै नमः । ॐ चतुर्द्वारायै नमः । ॐ बीजालङ्कार-मण्डितायै नमः । ॐ शाकम्भर्यै नमः । ॐ ईशानदेव्यै नमः । ॐ इन्दुशेखर-सत्सख्यै नमः । ॐ अघोरायै नमः । ॐ अर्धनारीश्वरायै नमः । (२००) ॐ वह्निनेत्रायै नमः । ॐ विषोद्धारायै नमः । ॐ भेरेन्दुशेखर-सख्यै नमः । ॐ तमोवृत्ति-स्थिताकारायै नमः । ॐ नारायण्यै नमः । ॐ त्रिविक्रमायै नमः । ॐ केशव्यै नमः । ॐ माधव्यै नमः । ॐ ध्रुवायै नमः । ॐ गोविन्दायै नमः । (२१०) ॐ वैष्णव्यै नमः । ॐ विद्यायै नमः । ॐ मधुघ्न्यै नमः । ॐ मानवोरुगायै नमः । ॐ श्रीधरायै नमः । ॐ हृषीकेशायै नमः । ॐ कमलायै नमः । ॐ कमलोदरायै नमः । ॐ कमलाक्ष्यै नमः । ॐ तेजोवृतायै नमः । (२२०) ॐ स्थानायै नमः । ॐ राजन्यै नमः । ॐ चतुर्मुख्यै नमः । ॐ चतुर्वक्त्रायै नमः । ॐ दिगन्तरायै नमः । ॐ चतुरश्र-गेहिण्यै नमः । ॐ उग्रायै नमः । ॐ चतुरश्र-तनुश्रितायै नमः । ॐ चतुर्वर्गायै नमः । ॐ त्रयीरूपायै नमः । (२३०) ॐ त्रिमुखायै नमः । ॐ त्रिकालगायै नमः । ॐ त्रिरेखायै नमः । ॐ त्रिगुणायै नमः । ॐ सिद्धायै नमः । ॐ त्रिमूर्तिसिद्धि-संज्ञिकायै नमः । ॐ त्रैलोक्यमोहन-प्रकटायै नमः । ॐ मुद्राद्यायुधान्वयायै नमः । ॐ परिवारायै नमः । ॐ वाहनाढ्यायै नमः । (२४०) ॐ सोपचाराङ्ग-देवतायै नमः । ॐ सर्वाशापूर-चक्राङ्गायै नमः । ॐ कामाकर्षणी-पूरितायै नमः । ॐ बुद्ध्याकारायै नमः । ॐ अहङ्कारायै नमः । ॐ शब्दायै नमः । ॐ स्पर्शायै नमः । ॐ रूपिण्यै नमः । ॐ रसायै नमः । ॐ गन्धायै नमः । (२५०) ॐ चित्तायै नमः । ॐ धैर्यायै नमः । ॐ स्मृत्यायै नमः । ॐ नामाकार्षिणिकास्मितायै नमः । ॐ बीजाकर्षिण्यै नमः । ॐ आत्माकर्षिण्यै नमः । ॐ अमृताकर्षिण्यै नमः । ॐ शरीराकर्षणगुणायै नमः । ॐ कलायै नमः । ॐ नित्यार्चनक्रमायै नमः । (२६०) ॐ त्रितयायै नमः । ॐ अष्टदलाब्जायै नमः । ॐ सर्वसङ्क्षोभणरतायै नमः । ॐ अनङ्गकुसुमायै नमः । ॐ अनङ्गमेखलायै नमः । ॐ अनङ्गमन्मथायै नमः । ॐ कामातुरायै नमः । ॐ अनङ्गरेखायै नमः । ॐ अनङ्गजीवन-वर्धनायै नमः । ॐ कामाङ्कुशायै नमः । (२७०) ॐ अनङ्गमालायै नमः । ॐ गुप्तयोगिन्यै नमः । ॐ अमोघदायै नमः । ॐ सौभाग्यदायकायै नमः । ॐ सौम्यायै नमः । ॐ मनुकोणान्तरस्थितायै नमः । ॐ सङ्क्षोभिण्यै नमः । ॐ द्राविण्यै नमः । ॐ आकृष्टायै नमः । ॐ आह्लादिन्यै नमः । (२८०) ॐ सम्मोहायै नमः । ॐ जम्भिन्यै नमः । ॐ मोहिन्यै नमः । ॐ स्तम्भिन्यै नमः । ॐ सुवश्यायै नमः । ॐ सर्वरञ्जन्यै नमः । ॐ उन्मादिन्यै नमः । ॐ अर्थसाध्यायै नमः । ॐ स्रवत्यै नमः । ॐ मन्त्रमालिन्यै नमः । (२९०) ॐ द्वन्द्वक्षयकरायै नमः । ॐ सर्वसम्प्रदाययोगिन्यै नमः । ॐ सिद्धिप्रदायै नमः । ॐ सम्पत्प्रदायै नमः । ॐ प्रियङ्कर्यै नमः । ॐ मङ्गलकारिण्यै नमः । ॐ कामप्रदायै नमः । ॐ अघहरायै नमः । ॐ मृत्युघ्न्यै नमः । ॐ विघ्ननाशिन्यै नमः । (३००) ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ सर्वसौभाग्यायै नमः । ॐ कुलयोगिन्यै नमः । ॐ सर्वकर्त्र्यै नमः । ॐ सर्वसिद्धायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वशक्तिकायै नमः । ॐ ऐश्वर्यदायै नमः । ॐ ज्ञानदायै नमः । ॐ सर्वव्याधि-विनाशिन्यै नमः । (३१०) ॐ सर्वाधारायै नमः । ॐ पापहरायै नमः । ॐ आनन्दायै नमः । ॐ सकलायै नमः । ॐ वनायै नमः । ॐ सर्वेप्सिताङ्कुश-धरायै नमः । ॐ निगर्भाह्वय-योगिन्यै नमः । ॐ वशिन्यै नमः । ॐ वाक्कामिकायै नमः । ॐ मोहिन्यै नमः । (३२०) ॐ विमलायै नमः । ॐ अरुणायै नमः । ॐ जयिन्यै नमः । ॐ वागीश्वर्यै नमः । ॐ वाक्कारिण्यै नमः । ॐ गुह्ययोगिन्यै नमः । ॐ खेचरीमुद्रिकायै नमः । ॐ सर्वसिद्धिदायै नमः । ॐ बुद्धिदायै नमः । ॐ जितायै नमः । (३३०) ॐ विजृम्भणायै नमः । ॐ पुष्पबाणायै नमः । ॐ सम्मोहायै नमः । ॐ पुष्पधनुर्धरायै नमः । ॐ वशङ्करायै नमः । ॐ पुष्पपाशायै नमः । ॐ स्तम्भनायै नमः । ॐ कुसुमाङ्कुशायै नमः । ॐ विश्वात्मकोश-हृदयायै नमः । ॐ तदुक्ति-मन्त्रायै नमः । (३४०) ॐ समन्वयायै नमः । ॐ परादिशक्ति-संविदे नमः । ॐ स्फुरत्यै नमः । ॐ नमस्कृतायै नमः । ॐ पक्षायै नमः । ॐ मध्यबिन्दुस्थितायै नमः । ॐ त्रिकोणायै नमः । ॐ अष्टकोणगायै नमः । ॐ तदन्तर-चतुस्स्थानायै नमः । ॐ दशारद्वय-संस्थितायै नमः । (३५०) ॐ चतुर्दश-महाकोणायै नमः । ॐ अष्टपत्राब्ज-संस्थितायै नमः । ॐ षोडशछदनाब्जस्थायै नमः । ॐ वृत्तत्रय-सुवेष्टितायै नमः । ॐ चतुरश्र-त्रिरेखायै नमः । ॐ सिंहासनायै नमः । ॐ श्रीचक्रस्थायै नमः । ॐ त्रिकोणान्तर-बिन्दुगायै नमः । ॐ आनन्दमय-चक्राभायै नमः । ॐ मणितल्प-समाश्रयायै नमः । (३६०) ॐ ब्रह्म-विष्णु-कपर्दीश-मञ्चपादोत्तमप्रभायै नमः । ॐ षट्त्रिंशत्-तत्त्वसोपानायै नमः । ॐ महेश्वरफलकप्रभायै नमः । ॐ हंसतूल-चतुष्काढ्यायै नमः । ॐ कौसुम्भ-वसनास्तरायै नमः । ॐ कामेश्वरी-कामेश्वराख्यायै नमः । ॐ अतिरहस्य-मनुप्रभायै नमः । ॐ बिलान्त-दर्पण-सद्यनामरूपायै नमः । ॐ सर्वफलप्रदायै नमः । ॐ कामेश्वरानन्द-युक्तायै नमः । (३७०) ॐ मन्त्रद्वय-सुगोपितायै नमः । ॐ पञ्चकूट-महाविद्यायै नमः । ॐ मूलविद्यायै नमः । ॐ कुण्डलिन्यै नमः । ॐ शिवतेजः समागमायै नमः । ॐ सुधाधार-स्वरूपिण्यै नमः । ॐ निर्भराज्ञायै नमः । ॐ स्थाणुगतायै नमः । ॐ दिव्यपुष्पवर्षितायै नमः । ॐ परामृतप्रियायै नमः । (३८०) ॐ साध्यायै नमः । ॐ महापद्मासन-स्थितायै नमः । ॐ सर्वभूतहितायै नमः । ॐ साध्व्यै नमः । ॐ कारणानन्द-विग्रहायै नमः । ॐ देवदेवेश्यै नमः । ॐ भक्तसुलभायै नमः । ॐ सर्वाभरण-सम्युक्तायै नमः । ॐ दशमुद्रायै नमः । ॐ सुप्रसन्नायै नमः । (३९०) ॐ स्नान-मण्डप-प्रवेशितायै नमः । ॐ चतुष्षष्टि-उपचाराङ्ग-शोभितायै नमः । ॐ कामेश्वर्यै नमः । ॐ भगायै नमः । ॐ नित्यक्लिन्नायै नमः । ॐ भेरुण्डायै नमः । ॐ इन्दुरेखायै नमः । ॐ वह्निवासिन्यै नमः । ॐ महाविद्यायै नमः । ॐ शिवदूत्यै नमः । (४००) ॐ त्वरितायै नमः । ॐ कुलसुन्दर्यै नमः । ॐ नित्यायै नमः । ॐ नीलपताकायै नमः । ॐ विजयायै नमः । ॐ सर्वमङ्गलायै नमः । ॐ ज्वालामालिन्यै नमः । ॐ चित्रायै नमः । ॐ शुक्लपक्षादिक्रमायै नमः । ॐ कामेश्वरी-संश्रिताद्यायै नमः । (४१०) ॐ कृष्णपक्ष-अक्रमान्वितायै नमः । ॐ तिथि-नित्यार्चनानन्दायै नमः । ॐ महात्रिपुरसुन्दर्यै नमः । ॐ गुरुपङ्क्त्यार्चित-ख्यातायै नमः । ॐ हृदयादि-षडर्चितायै नमः । ॐ अणिमाद्यष्टसिद्ध्यर्चितायै नमः । ॐ अणिमायै नमः । ॐ लघिमायै नमः । ॐ महिमायै नमः । ॐ ईशित्वायै नमः । (४२०) ॐ वशित्वायै नमः । ॐ प्राकाम्यायै नमः । ॐ भुक्तये नमः । ॐ इच्छायै नमः । ॐ प्राप्त्यै नमः । ॐ मोक्षदायै नमः । ॐ ब्राह्म्यै नमः । ॐ ब्रह्मरूपायै नमः । ॐ माहेश्वर्यै नमः । ॐ माहेश्वररूपायै नमः । (४३०) ॐ कौमार्यै नमः । ॐ गुहरूपायै नमः । ॐ वैष्णव्यै नमः । ॐ वैष्णवप्रभायै नमः । ॐ वाराह्यै नमः । ॐ वराहरूपायै नमः । ॐ माहेन्द्राण्यै नमः । ॐ इन्द्ररूपायै नमः । ॐ चामुण्ड्यै नमः । ॐ महोत्तमायै नमः । (४४०) ॐ महालक्ष्म्यै नमः । ॐ चित्ररूपायै नमः । ॐ अष्टभैरवसेवितायै नमः । ॐ चतुर्द्वाराञ्चिताकृतये नमः । ॐ पश्चिमादिदिशे नमः । ॐ प्रागादिदिशे नमः । ॐ दिग्विदिक्क्रमशार्चनायै नमः । ॐ बलिप्रदानसन्तुष्टायै नमः । ॐ कुलदीपप्रदर्शिन्यै नमः । ॐ सर्वमन्त्रेश्वर्यै नमः । (४५०) ॐ सर्वमन्त्रेशायै नमः । ॐ तन्त्रनायिकायै नमः । ॐ पात्रत्रय-क्रमानन्दायै नमः । ॐ स्थूलदेह-प्रशोधिन्यै नमः । ॐ मायायै नमः । ॐ कालात्मिकायै नमः । ॐ तत्त्वायै नमः । ॐ सूक्ष्मदेहादि-शोधिन्यै नमः । ॐ भूम्यात्मक-सुरायै नमः । ॐ नाभायै नमः । (४६०) ॐ परापराङ्गशोधनायै नमः । ॐ तत्त्वत्रयस्वरूपायै नमः । ॐ गुरुशिक्षापरम्परायै नमः । ॐ जगद्गुरु-ख्यातमूर्तये नमः । ॐ जगज्जनन्यै नमः । ॐ सुहृदे नमः । ॐ हेमचक्रायै नमः । ॐ ताम्रचक्रायै नमः । ॐ सुलोहजायै नमः । ॐ पट्टालिस्थायै नमः । (४७०) ॐ भद्राङ्गायै नमः । ॐ भूर्जलिस्थायै नमः । ॐ पञ्चशक्तये नमः । ॐ चतुर्वह्नये नमः । ॐ तद्विलासाञ्जनात्मिकायै नमः । ॐ भू-गृहायै नमः । ॐ स्वरपत्राब्जायै नमः । ॐ निस्वरायै नमः । ॐ भुवनाश्रितायै नमः । ॐ दशारद्वययुतायै नमः । (४८०) ॐ अष्टारायै नमः । ॐ त्रयश्रायै नमः । ॐ मध्यायै नमः । ॐ भेदनायै नमः । ॐ संहारादि-क्रमाख्यायै नमः । ॐ नवरेखा-क्रमाकृतये नमः । ॐ बाह्यवृत्तायै नमः । ॐ अष्टपत्रस्थायै नमः । ॐ बाह्यवृत्त-स्वरूपाम्बुजायै नमः । ॐ व्योमवृत्तायै नमः । (४९०) ॐ चतुर्द्वारायै नमः । ॐ चतुरश्रक्रमार्चितायै नमः । ॐ शान्तिपाठायै नमः । ॐ आनन्दसुखायै नमः । ॐ जगत्यज्ञ-फलप्रदायै नमः । ॐ स्वर्गाधिक-बलैश्वर्यप्रदायै नमः । ॐ द्विभुजायै नमः । ॐ स्वर्णविग्रहायै नमः । ॐ बिलोर्ध्व-काञ्चि-संस्थानायै नमः । ॐ पञ्चयोजन-मानकायै नमः । (५००) ॐ बिलाष्ट-दिग्देवता-रक्षायै नमः । ॐ तत्-तत्-नाम प्रकाशितायै नमः । ॐ प्राग्-असुरेश्वराराध्यायै नमः । ॐ ज्वरघ्नेश्वरपूजितायै नमः । ॐ अग्निदिग्-मणिरुद्रेश्वरेज्यायै नमः । ॐ दक्षिण-अंशुकर-स्तुतायै नमः । ॐ अध्यापकेश्वराराध्यायै नमः । ॐ वेदपुर्यालायार्चितायै नमः । ॐ वाराहेश-स्तुताकारायै नमः । ॐ कायारोहाम्बु-वासिन्यै नमः । (५१०) ॐ नैरृत्या-इन्द्रेश्वरनुतायै नमः । ॐ चिदम्बरेश-पूजितायै नमः । ॐ कच्छपेशार्चित-फलायै नमः । ॐ पश्चिमादिशि-संवृतायै नमः । ॐ वायव्य-भार्गवेशाराध्यायै नमः । ॐ एकाम्रेशाङ्क-संस्थितायै नमः । ॐ बिलान्तरे-श्रितनुतायै नमः । ॐ बिलाग्नेये-हरिस्तुतायै नमः । ॐ वेगवत्याम्बु-रोधायै नमः । ॐ इभगिरीनद्र-स्तुतायै नमः । (५२०) ॐ रामेश्वर-स्तुतायै नमः । ॐ रामकृष्ण-स्तुतायै नमः । ॐ पराक्रमायै नमः । ॐ सभाङ्गायै नमः । ॐ नरसिंहाभायै नमः । ॐ शेषपूजित-बिलान्तरमयायै नमः । ॐ शेषपत्न्यार्चितायै नमः । ॐ रत्नदीपाङ्गार्चितायै नमः । ॐ मोहायै नमः । ॐ त्रिविक्रमाकृतये नमः । (५३०) ॐ हंसरूपायै नमः । ॐ अष्टभुजरूपिण्यै नमः । ॐ बिलेशान्ये-पतङ्गेशायै नमः । ॐ श्मशानेशामृत-प्रभायै नमः । ॐ पञ्चतीर्थ-भृगु-स्नातायै नमः । ॐ विष्णुपञ्चक-दर्शिन्यै नमः । ॐ अष्टादश-श्रीपतिरक्षायै नमः । ॐ काञ्चीनाम-द्वयेश्वर्यै नमः । ॐ चतुर्नागर-वेलायै नमः । ॐ बिल-प्रागिन्द्रपट्टणायै नमः । (५४०) ॐ बिल-दक्षिणासम्याम्यै नमः । ॐ बिल-पश्चिम-वैधिन्यै नमः । ॐ बिलोत्तरे-श्रीशपुरायै नमः । ॐ ग्रामदेव-जनार्चितायै नमः । ॐ पुत्रायै नमः । ॐ त्रिपुरदायिन्यै नमः । ॐ भ्रामर्यै नमः । ॐ कृतोत्सवायै नमः । ॐ महादूरार्चितायै नमः । ॐ शीघ्रफलदायै नमः । (५५०) ॐ कामरूपिण्यै नमः । ॐ एकपादायै नमः । ॐ द्विपादायै नमः । ॐ चतुष्पादायै नमः । ॐ अष्टपादायै नमः । ॐ नवपादायै नमः । ॐ अन्नगलायै नमः । ॐ गौर्ये नमः । ॐ सहस्राक्षर-मालिकायै नमः । ॐ सर्वराक्षस-संहार-सङ्कल्पायै नमः । (५६०) ॐ सत्यवादिन्यै नमः । ॐ कौशिक-ख्याति-सम्युक्तायै नमः । ॐ चण्ड्यै नमः । ॐ अनेकविग्रहायै नमः । ॐ जपाकुसुम-सङ्काशायै नमः । ॐ सप्ताश्वरथ-मध्यस्थायै नमः । ॐ हेमपीठासनायै नमः । ॐ प्रियङ्गु-कलिकप्रभायै नमः । ॐ धृतवेणु-करद्वयायै नमः । ॐ मृगेन्द्ररथ-मध्यस्थायै नमः । (५७०) ॐ रौप्यपीठासनायै नमः । ॐ सुधापात्राधारायै नमः । ॐ कृष्णदुग्धाभायै नमः । ॐ वृद्धिकारिण्यै नमः । ॐ मत्तेभ-रथमध्यस्थायै नमः । ॐ माणिक्य-मणिपीठगायै नमः । ॐ माणिक्य-वर्णायै नमः । ॐ माणिक्य-पूर्णपात्र-करद्वयायै नमः । ॐ कृष्णाश्व-रथमध्यस्थायै नमः । ॐ वज्रपीठासन-स्थितायै नमः । (५८०) ॐ पाण्डुराभायै नमः । ॐ मधु-घृत-सत्पात्रद्वयधारिण्यै नमः । ॐ नवनिधिप्रभायै नमः । ॐ नक्र-रथस्थायै नमः । ॐ विद्रुमासनायै नमः । ॐ दध्यान्न-प्रदानायै नमः । ॐ भू-समृद्धिदायै नमः । ॐ गो-रथस्थायै नमः । ॐ गारुत्ममणि-पिङ्गायै नमः । ॐ व्याख्यान-पुस्तकधरायै नमः । (५९०) ॐ सर्वविद्या-प्रदायिन्यै नमः । ॐ रक्तमेष-रथारूढायै नमः । ॐ सुपुष्प-मणिपिङ्गायै नमः । ॐ वीणाधृत-करद्वन्द्वायै नमः । ॐ दूर्वावर्णायै नमः । ॐ अखिलार्थदायै नमः । ॐ महाव्याघ्र-रथस्थायै नमः । ॐ गोमेदक-सुपिङ्गायै नमः । ॐ मेचकाभायै नमः । ॐ कुम्भाक्षस्रक्-कराद्वेष्टि-वर्धनायै नमः । (६००) ॐ गोपालरथमध्यस्थायै नमः । ॐ वैडूर्य-मणिपिङ्गायै नमः । ॐ सजोषस-करायै नमः । ॐ आदर्श-चामर-द्वयधारिण्यै नमः । ॐ वाराह-रथमध्यस्थायै नमः । ॐ पद्माख्य-मणिपीठगायै नमः । ॐ पुष्पमालास्रक्-विशायै नमः । ॐ सालापुक-रथस्थायै नमः । ॐ शुद्धस्फटिक-पीठगायै नमः । ॐ रजिताभायै नमः । (६१०) ॐ अष्टपुत्रदायै नमः । ॐ पायसाढ्य-स्वर्णपात्रकरायै नमः । ॐ वेश्मप्रदायिन्यै नमः । ॐ भल्लूक-रथमध्यस्थायै नमः । ॐ लसन्मरकतासनायै नमः । ॐ नानाविधातिमधुर-फलपात्रदायै नमः । ॐ सिद्धिदायै नमः । ॐ रतिप्रदायै नमः । ॐ ऐणरथस्थितायै नमः । ॐ कर्मणि-मणिपीठगायै नमः । (६२०) ॐ सूर्याभायै नमः । ॐ दिव्य-गन्धाढ्यायै नमः । ॐ हेमपात्रदायै नमः । ॐ शुभाक्षदायै नमः । ॐ सारङ्ग-रथमध्यस्थायै नमः । ॐ प्रयोग-मणिपीठगायै नमः । ॐ नानाभरण-सम्पूर्णपात्रदायै नमः । ॐ मणिप्रभायै नमः । ॐ रासभेन्द्र-रथस्थायै नमः । ॐ विचित्र-मणिपीठगायै नमः । (६३०) ॐ पुष्यराग-प्रकाशायै नमः । ॐ शीतलायै नमः । ॐ चतुर्विधान्न-सम्पूर्णपात्रदायै नमः । ॐ हेममालिन्यै नमः । ॐ गोमयूर-रथसंस्थायै नमः । ॐ निशाकार-सुपीठगायै नमः । ॐ सस्यपूर्णायै नमः । ॐ स्वर्णपात्रदायिन्यै नमः । ॐ शिंशुपा-प्रभायै नमः । ॐ सलिल-रथमध्यस्थायै नमः । (६४०) ॐ इन्द्रनील-शिलासनायै नमः । ॐ गोमेधक-प्रभायै नमः । ॐ हेमपूर्णपात्र-प्रदायिन्यै नमः । ॐ महोष्ट्र-रथमध्यस्थायै नमः । ॐ पुन्नाग-कुसुमप्रभायै नमः । ॐ मुक्तापीठस्थायै नमः । ॐ दिव्यपुष्पस्रक्-पात्रधारिण्यै नमः । ॐ गण्डभेरण्ड-रथगायै नमः । ॐ सुदाम-मणिपीठगायै नमः । ॐ अशोकपुष्प-सङ्काशायै नमः । (६५०) ॐ रौप्यपात्रायै नमः । ॐ अन्नदायिन्यै नमः । ॐ चमरी-रथारोहणायै नमः । ॐ सुधाकर-शिलाननायै नमः । ॐ हेमाभायै नमः । ॐ षड्रसोपेत-रुक्म-पात्रप्रदायिन्यै नमः । ॐ शरभेन्द्र-रथस्थायै नमः । ॐ ऐश्वर्य-मणिपीठगायै नमः । ॐ सन्तान-कुसुमप्रभायै नमः । ॐ सम्पत्पात्र-प्रदायिन्यै नमः । (६६०) ॐ महाहंस-रथस्थायै नमः । ॐ केतकी-कुसुमप्रभायै नमः । ॐ वैराग्य-मणिपीठस्थायै नमः । ॐ ज्ञानदायै नमः । ॐ तत्त्वमुद्रिकायै नमः । ॐ महामयूर-रथगायै नमः । ॐ मध्यन्दिन-रविप्रभायै नमः । ॐ सद्धर्म-मणिपीठस्थायै नमः । ॐ योगमुद्रा-करद्वयायै नमः । ॐ गारुत्मरथ-मध्यस्थायै नमः । (६७०) ॐ तत्त्वमाणिक्य-पीठगायै नमः । ॐ चिन्मुद्रा-करयुग्मायै नमः । ॐ ज्ञानदायै नमः । ॐ सूर्यकान्तिकायै नमः । ॐ महेन्द्ररथ-मध्यस्थायै नमः । ॐ विज्ञान-मणिपीठगायै नमः । ॐ स्फटिकाभायै नमः । ॐ तत्त्वदायै नमः । ॐ आत्ममुद्रा-करद्वयायै नमः । ॐ महाभूत-रथस्थायै नमः । (६८०) ॐ योगमाणिक्य-पीठगायै नमः । ॐ आनन्दायै नमः । ॐ अमृत-सङ्काशायै नमः । ॐ चामुण्डायै नमः । ॐ आत्मैक्य-दायिन्यै नमः । ॐ मानुष्य-पुष्पक-रथस्थितायै नमः । ॐ आनन्दाकृति-सङ्काशायै नमः । ॐ ताम्राङ्गायै नमः । ॐ अभीष्टदायिन्यै नमः । ॐ सुधावारिधि-सञ्चारायै नमः । (६९०) ॐ मध्यहेम-महिचरायै नमः । ॐ मद्योद्यान-समिक्षायै नमः । ॐ चन्द्र-ज्योत्स्ना-विराजितायै नमः । ॐ वसन्त-कामार्चितायै नमः । ॐ भृङ्गोद्यान-हर्षितायै नमः । ॐ सर्व-ऋतु-दिव्यकुसुम-धरायै नमः । ॐ स्वनील-सेवितायै नमः । ॐ सुवर्ण-मण्टपस्थायै नमः । ॐ चतुरश्र-विशोभितायै नमः । ॐ सुगन्ध-धूप-दीपायै नमः । (७००) ॐ सुपुष्पाकृत-मालिकायै नमः । ॐ शतयोजन-वेदि-श्रीचक्रस्थायै नमः । ॐ मणिमण्डितायै नमः । ॐ माणिक्यतोरण-द्वारायै नमः । ॐ मणिदर्पण-दर्शनायै नमः । ॐ सुवर्णापूर्ण-कुम्भायै नमः । ॐ गान्धर्वस्तोत्र-जृंहितायै नमः । ॐ गान्धर्वरस-शोभितायै नमः । ॐ श‍ृङ्गार-शोभायै नमः । ॐ वीणा-वाद्यादि-तोषितायै नमः । (७१०) ॐ पुष्पपर्यङ्किलायै नमः । ॐ योनिमध्यस्थायै नमः । ॐ ओड्याण-पीठगायै नमः । ॐ सुस्पस्थिकायै नमः । ॐ सुखासीनायै नमः । ॐ बालार्क-किरणारुणायै नमः । ॐ जपाकुसुम-सङ्काशायै नमः । ॐ दाडिमी-कुसुमोपमायै नमः । ॐ स्फुरन्मकुटायै नमः । ॐ माणिक्य-किङ्किणिजाल-मण्डितायै नमः । (७२०) ॐ लीलान्दोलित-नेत्रायै नमः । ॐ सुगन्धायै नमः । ॐ शुभनासिकायै नमः । ॐ स्थिर-माधुर्यायै नमः । ॐ रुचिरायै नमः । ॐ माधुर्यरस-सागरायै नमः । ॐ अनौपम्य-गुणोपेतायै नमः । ॐ चुबुकोद्देश-शोभितायै नमः । ॐ मृणालाच्छा-भुजायै नमः । ॐ रक्तोत्पलाकृतये नमः । (७३०) ॐ सुकुमाराङ्घ्रि-हस्ताब्जायै नमः । ॐ नखान्दीप्तायै नमः । ॐ नभस्थायै नमः । ॐ मुक्ताहार-लतोपेतायै नमः । ॐ समुन्नत-पयोधरायै नमः । ॐ त्रिवलीयुक्त-मध्यगायै नमः । ॐ नतनाभि-विराजितायै नमः । ॐ रक्त-काञ्चीयुक्तायै नमः । ॐ रोमराजि-वराङ्कुशायै नमः । ॐ सुकुमारोरुयुगलायै नमः । (७४०) ॐ गूढगुल्फ-पदद्वयायै नमः । ॐ तनुदीर्घाङ्गुलीयकायै नमः । ॐ विशेष-स्वचराणाम्बुजायै नमः । ॐ शीतांशु-कान्ति-हासाभायै नमः । ॐ जगदानन्द-कारणायै नमः । ॐ जगदानन्द-जनन्यै नमः । ॐ जगत्कारण-रूपिण्यै नमः । ॐ जगदाकर्षणकर्यै नमः । ॐ सर्वमन्त्रमयायै नमः । ॐ प्रभायै नमः । (७५०) ॐ सौभाग्यसुन्दर्यै नमः । ॐ रक्तपद्मस्थायै नमः । ॐ रक्तभूषणायै नमः । ॐ चतुर्भुजायै नमः । ॐ त्रिनेत्रायै नमः । ॐ पञ्चबाणधरायै नमः । ॐ धनुर्धरायै नमः । ॐ दिव्यताम्बूल-वक्त्रायै नमः । ॐ कर्पूरोद्वासिताननायै नमः । ॐ बिल-बाह्यरत-ख्यातये नमः । (७६०) ॐ बिलान्तर्गुह्यचारिण्यै नमः । ॐ चतुर्विंशत्यवतारायै नमः । ॐ तत्त्वर्णन्यास-मालिकायै नमः । ॐ ध्यानभेद-गतिक्रमायै नमः । ॐ विनताष-भैदाख्यायै नमः । ॐ सौङ्कारायै नमः । (स-ओं-कारायै नमः) ॐ व्याहृतित्रयायै नमः । ॐ पञ्चाशत्-वर्ण-मालाख्यायै नमः । ॐ कालब्रह्मानुसारिण्यै नमः । ॐ लक्षयोगायै नमः । (७७०) ॐ महानन्दायै नमः । ॐ तदङ्गायै नमः । (तत्-अङ्गायै नमः) ॐ विनिश्चित-वत्सरायै नमः । ॐ शार्ङ्गायै नमः । ॐ चम्पक-पुष्पाभायै नमः । ॐ बिन्दुमध्यस्थितायै नमः । ॐ मोक्षफलदायै नमः । ॐ व्यञ्जनाञ्चितायै नमः । ॐ साङ्गायै नमः । (स-अङ्गायै नमः) ॐ अतसीपुष्पकान्त्यै नमः । (७८०) ॐ श्वेतपङ्कज-संस्थितायै नमः । ॐ वराभय-करद्वन्द्वायै नमः । ॐ महाघौघ-निवारिण्यै नमः । ॐ व्यङ्गायै नमः । (वि-अङ्गायै नमः) ॐ विद्रुम-सङ्काशायै नमः । ॐ द्विभुजायै नमः । ॐ कुमुदाननायै नमः । ॐ खड्गधरायै नमः । ॐ चर्मधरायै नमः । ॐ क्रूर-ब्रह्महत्याघहारिण्यै नमः । (७९०) ॐ तुरङ्गायै नमः । (तुः अङ्गायै नमः) ॐ नकुली-निलयायै नमः । ॐ द्विकरायै नमः । ॐ स्फटिकप्रभायै नमः । ॐ धनुर्धरायै नमः । ॐ बाणधरायै नमः । ॐ अवार्य-सुरापान-हारिण्यै नमः । ॐ वाङ्गायै नमः । (व-अङ्गायै नमः) ॐ पद्मकुम्भायै नमः । ॐ शक्तिधारिण्यै नमः । (८००) ॐ तोमरधारिण्यै नमः । ॐ उत्पलोदर-मध्यस्थायै नमः । ॐ स्वर्णस्तेयाघ-हारिण्यै नमः । ॐ रेङ्गायै नमः । (रे-अङ्गायै नमः) ॐ शयाङ्कुशासीनायै नमः । ॐ द्विभुजायै नमः । ॐ रक्ताङ्गाभायै नमः । ॐ कुन्तधरायै नमः । ॐ मुष्टिधरायै नमः । ॐ गुरुतल्पाघ-हारिण्यै नमः । (८१०) ॐ तत्सम्योगाघ-हारिण्यै नमः । ॐ ण्यङ्गायै नमः । (णि-अङ्गायै नमः) ॐ पद्मरागाभायै नमः । ॐ कल्हारोदर-संस्थितायै नमः । ॐ कुठारधरायै नमः । ॐ कुलिशधरायै नमः । ॐ यमङ्गायै नमः । (यं-अङ्गायै नमः) ॐ तरुणार्काभायै नमः । ॐ लसत्-कुवलयालयायै नमः । ॐ त्रिशूलधरायै नमः । (८२०) ॐ खेटकधरायै नमः । ॐ भ्रूणहत्याघ-हारिण्यै नमः । ॐ भाङ्गायै नमः । (भ-अङ्गायै नमः) ॐ दिव्यशङ्खाभायै नमः । ॐ पुण्डरीकासनस्थितायै नमः । ॐ पाशधरायै नमः । ॐ अङ्कुशधरायै नमः । ॐ सर्ववीरहत्याघ-हारिण्यै नमः । ॐ र्गोङ्गायै नमः । (र्गो-अङ्गायै नमः) ॐ कुन्दप्रसूनाभायै नमः । (८३०) ॐ द्रुमधारिण्यै नमः । ॐ खट्वाङ्गधारिण्यै नमः । ॐ पुन्नागपुष्पमध्यस्थायै नमः । ॐ अश्वाहत्याघहारिण्यै नमः । ॐ देङ्गायै नमः । (दे-अङ्गायै नमः) ॐ इन्दुसङ्काशायै नमः । ॐ मौण्डधारिण्यै नमः । ॐ मौसलधारिण्यै नमः । ॐ अशोक-कुसुमासीनायै नमः । ॐ गजहत्याघहारिण्यै नमः । (८४०) ॐ वाङ्गायै नमः । (व-अङ्गायै नमः) ॐ चम्पकस्थायै नमः । ॐ धृतातस-कृपाणकायै नमः । (कृपाणकातस-धृतायै नमः) ॐ प्रवाल-सदृशाकारायै नमः । ॐ गोहत्याघ-हारिण्यै नमः । ॐ स्याङ्गायै नमः । (स्य-अङ्गायै नमः) ॐ पद्मवक्त्राभायै नमः । ॐ द्रुतशङ्कादि जृम्भणायै नमः । ॐ पाटली-कुसुमासीनायै नमः । ॐ पशु-सङ्ख्यवधाघ-हारिण्यै नमः । (८५०) ॐ धीकाराङ्गायै नमः । (धी-कार अङ्गायै नमः) ॐ उत्पलप्रख्यायै नमः । ॐ धृतटङ्कायुधायै नमः । ॐ धृतगदायुधायै नमः । ॐ मल्लिका-कुसुममस्तायै नमः । ॐ मृगसङ्घ-वधाघहायै नमः । ॐ माङ्गायै नमः । (म-अङ्गायै नमः) ॐ इन्दुनील-सङ्काशायै नमः । ॐ अतसी-कुसुमासीनायै नमः । ॐ घण्टाधरायै नमः । (८६०) ॐ परशुधरायै नमः । ॐ भ्रूणादि-वधहारिण्यै नमः । ॐ ह्यङ्गायै नमः । हि-अङ्गायै नमः) ॐ मौक्तिक-प्रख्यायै नमः । ॐ रम्भाकुसुम-मध्यस्थायै नमः । ॐ धृत-वेणवदण्डायै नमः । ॐ सर्वपक्षि-वधाघहायै नमः । ॐ ध्यर्णगायै नमः । (धि-अर्णगायै नमः) ॐ डमरुकधारिण्यै नमः । ॐ मृगधारिण्यै नमः । (८७०) ॐ कुङ्कुमप्रभायै नमः । ॐ लसत्कुसुम-पुष्पस्थायै नमः । ॐ सूकाराश्व-वधाघहायै नमः । ॐ योर्णगायै नमः । (यो-अर्णगायै नमः) ॐ योगसदृशायै नमः । ॐ धत्तूर-कुसुमासनायै नमः । ॐ धृतमुष्टि-द्वयायै नमः । ॐ सर्वजलजाख्य-वधाघहायै नमः । ॐ योर्णाङ्गायै नमः । (यो-अर्णाङ्गायै नमः) ॐ हरिपुष्पस्थायै नमः । (८८०) ॐ धृतपट्टसायै नमः । ॐ धृतमुद्गरायै नमः । ॐ अज्ञानप्रति-सङ्काशायै नमः । ॐ सूचराख्य-वधाघहायै नमः । ॐ नरङ्गायै नमः । (नः अङ्गायै नमः) ॐ वैडूर्यसदृशायै नमः । ॐ सन्तान-कुसुमासनायै नमः । ॐ धृतवेत्रायै नमः । ॐ धृतविषाणायै नमः । ॐ सर्वप्राणि-वधाघहायै नमः । (८९०) ॐ प्राङ्गायै नमः । (प्र-अङ्गायै नमः) ॐ क्षमारूपायै नमः । ॐ पलाश-कुसुमासनायै नमः । ॐ नखायुध-धरायै नमः । ॐ दंष्ट्रायुध-धरायै नमः । ॐ महाकपि-वधाघहायै नमः । ॐ चोवर्णाङ्गायै नमः । (चो-वर्णाङ्गायै नमः) ॐ सोमपुष्प-स्थितायै नमः । ॐ हरिद्रासन्निभायै नमः । ॐ हल्लवज्रायुध-धरायै नमः । (९००) ॐ सर्वाण्डज-वधाघहायै नमः । ॐ दार्णाङ्गायै नमः । (द-अर्णाङ्गायै नमः) ॐ शङ्ख-मध्यस्थायै नमः । ॐ शिखि-पिञ्चप्रभायै नमः । ॐ अर्धचन्द्रायुध-धरायै नमः । ॐ मृगशाख-वधाघहायै नमः । ॐ यादङ्गायै नमः । (यात्-अङ्गायै नमः) ॐ शुकपिञ्चाभायै नमः । ॐ सिंहासनस्थितायै नमः । ॐ महापातक-दन्तीन्द्र-सिंहोत्तूर्य-प्रपूरितायै नमः । (९१०) ॐ भूः पादाख्यायै नमः । ॐ भुवः पदायै नमः । ॐ सुवः पादाकृतिक्रमायै नमः । ॐ त्रिपाद-भूषणायै नमः । ॐ तुर्यपादाख्य-भूषणायै नमः । ॐ षोडशाक्षर-भूषणायै नमः । ॐ महागायत्री-नामगायै नमः । ॐ द्विपञ्चाद्वर्ण-भूषायै नमः । ॐ छन्दोकार-किरीटिन्यै नमः । ॐ हंसस्सोहं-पराङ्गायै नमः । (९२०) ॐ गुणागण-समाश्रयायै नमः । ॐ नमश्शिवायै नमः । ॐ शिवतराह्वय-सम्युक्तायै नमः । ॐ शिवायै नमः । ॐ पञ्चाख्यायै नमः । ॐ एकाम्रेश्वर-भामिन्यै नमः । ॐ पट्टाभिषेक-राज्यश्रियै नमः । ॐ बिलान्तःपुरवासिन्यै नमः । ॐ लक्षश्रीरुद्रफलदायै नमः । ॐ पञ्चसम्पुट-सुस्थिरायै नमः । (९३०) ॐ श्रीमहात्रिपुरसन्दर्यै नमः । ॐ श्रीकामाक्षीदेव्यै नमः । (९३२) इति नामावलिः । अङ्गन्यासः - ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं हृदयाय नमः । ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं शिरसे स्वाहा । ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं शिखायै वषट् । ॐ ऐं ह्रीं श्रीं कां कएईलह्रीं कवचाय हुम् । ॐ ऐं ह्रीं श्रीं मां हसकहलह्रीं नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं क्ष्यैं सकलह्रीं अस्त्राय फट् । ॐ भूर्भुवस्वरों इति दिग्विमोकः ॥ ध्यानं - लम्बमानेतर-कर-ललिता स्वर्णविग्रहा । अम्बुजाब्जं प्रतिदक्षहस्तेनास्ते बिलाद्बहिः ॥ पञ्चपूजा - लं पृथिव्यात्मिकायै गन्धं कल्पयामि । हं आकाशात्मिकायै पुष्पाणि कल्पयामि । यं वाय्वात्मिकायै धूपं कल्पयामि । रं अग्न्यात्मिकायै दीपं कल्पयामि । वं अमृत्मिकायै अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि । फलश्रुतिः - इत्येतत्कथितं देवि कविप्राधान्यमुत्तमम् । श्रीकामाक्ष्याः सहस्रनामस्तोत्रं शीघ्रफलप्रदम् ॥ १॥ योगसिद्धिप्रदं नाममन्त्रादि पठनेन च । बिलान्तरस्थितं यश्च बिलात्-बहिरवस्थितम् ॥ २॥ यत्-रहस्यं महागोप्यं तत्समाज्ञायते स्तवात् । देविलोक इति प्रोक्तं बिलान्तः भूमिमण्डलम् ॥ ३॥ एतत्पठनमात्रेण लभते भूमिमण्डलम् । त्रिमूर्तीन्द्रादि लोकेभ्यो लभते सौख्यमुत्तमम् ॥ ४॥ खेचरत्वं सर्वलोकगमनं कामरूपता । त्रिमूर्तीन्द्रारादि देवर्षिपूज्यत्वं लभते पुमान् ॥ ५॥ स्त्रीणामनन्तफलं प्रोक्तं सद्योस्तवे न संशयः । ब्रह्मक्षत्रियवैश्यानां शूद्राणामस्ति तत्फलम् ॥ ६॥ सम्प्राप्य देवीभुवनं कुलकोटि समुद्धरेत् । सहस्रनाम्नः वक्तारं सर्वदा वास्त्रियोन्नरम् ॥ ७॥ धनधान्यप्रदानेन परिष्कुर्वन्ति पोषणम् । मातृतः पितृतः चैव सप्तकोटि कुलान्वितः ॥ ८॥ श्रीशम्भुलोकं स्वारामं प्राप्नुवन्ति न संशयः । त्रेतायुगे हैमवीति महागौरी तपस्विभिः ॥ ९॥ सहस्रनामभिः सर्वेकारिता द्वापरे युगे । विन्ध्याचले पूजितासि सर्वकामवरेश्वरी ॥ १०॥ कलौ युगे दिव्यहोम कामाक्षी द्विभुजास्थिता । काञ्चीनगराभिमाना चतुर्युग-सुपूजिता ॥ ११॥ सहस्रनामभिर्दिव्यैः मनादि क्रमवाचितः । श्रीविद्याद्यवतारैश्च गायत्री वर्णधारिभिः ॥ १२॥ सम्यक्सम्पूजिता नित्यं सर्वैः कामान् प्रयच्छति । बहुना किमिहोक्तेन नास्तैतत्सदृशं भुवि ॥ १३॥ ॥ इति सृष्टिसंहितायां भृगवे ब्रह्म प्रोक्त रहस्ये पञ्चमसर्गः ॥ shrI kAmAkShi sahasranAmA is a unique text found in paper manuscript at the French Institute Pondicherry, who has been preserving the palm leaves and paper manuscripts by scanning them. The RE43333 paper manuscript has many sahasranAmA of devi like gAyatri, kAlikA, bhavAnimany more. This kAmAkShI sahasranAmA is seen in grantha lipi in that paper manuscript. The colophon describes that this is the fifth chapter of sRuShTi samhitA said to bhRugu by lord brahmA. The deity said is the two-handed Golden image of Devi kAmAkShI who is HER reflection. kAmAkShI vilAsa seen in mArkaNDeya purANa also describes the emerging of Devi kAmAkShI from the Bila – a cave like structure – which is at present under the mUla sthAna of kamAkShI temple to destroy the asura called Bandhaka. Later, a golden image of HER emerged from her third eye as HER Utsav Vigraha. This Devi was called Bangaru Kamakshi – “Bangaru” in telugu dialect will mean gold. SHE is now in Tanjore. The greatness of Bila, the different festivals which are celebrated are all piously documented in this sahasranAmA. The various weapons and vehicles along with the various sins which are destroyed by just worshipping HER mentally is exhalated in these names. The gAyatrI akShara are also said in a coded manner in the end. Though, we find 932 names only, here sahasra will mean multitude not a thousand. All these are joyfully offered at the Divine feet of shrI devi kAmAkShI. Chanting/listening to these holy names of kAmAkShI twice daily is believed to bring auspiciousness and prosperity. She is the embodiment of ichChA shakti, kriyA shakti and gnAna shakti. The nAmAvalI has 932 names as in the original text which was in the grantha lipi. We do not have the corresponding stotra to confirm. Let us know if you find the original in the Srishtisamhita as mentioned. Encoded by Geetha devi, Kutticad Ramesh Proofread by Geetha devi, Kutticad Ramesh, Srikrishnan
% Text title            : Kamakshi Sahasranamavali
% File name             : kAmAkShIsahasranAmAvaliH.itx
% itxtitle              : kAmAkShIsahasranAmAvaliH (sRiShTisaMhitAyAM)
% engtitle              : kAmAkShIsahasranAmAvaliH
% Category              : sahasranAmAvalI, devii, devI, kAmAkShI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : kAmAkShI
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Geetha devi, Kutticad Ramesh
% Proofread by          : Geetha devi, Kutticad Ramesh, Srikrishnan
% Description-comments  : This has only 932 names as in the original booklet in Grantha lipi manuscript.
% Indexextra            : (Video)
% Latest update         : October 28, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org