श्रीकामाक्षीस्तुतिः

श्रीकामाक्षीस्तुतिः

वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षां विष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् । वामोरूमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतां वन्दारुस्वस्वर्द्रुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ १॥ चापल्यादियमभ्रगा तटिदहो किञ्चेत्सदा सर्वगा- ह्यज्ञानाख्यमुदग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता । सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथा यामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ २॥ दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं सन्ततं दूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता । ज्योत्स्नातो ह्युपरागबन्धरहिता नित्यं तमोघ्ना स्थिरा कामाक्षीति सुचन्द्रिकातिशयता सा पातु नः सर्वदा ॥ ३॥ दिश्याद्देवि सदा त्वदङ्घ्रिकमलद्वन्द्वं श्रितालिष्वलं वृत्तिं तत्स्वयमादधच्च विमुखं दोषाकराडम्बरे । सूर्यादर्शहसन्मुखं श्रुतिपथस्यात्यन्तभूषायितं नेत्रानन्दविधायि पङ्कमधरीकृत्योज्ज्वलं सद्धृतम् ॥ ४॥ कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः- कासारे वसतिं सदापि सुमनस्सन्दोहसंराजिते । सुज्ञानामृतपूरिते कलुषताहीने च पद्मालये नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५॥ कामक्षीपदपद्मयुग्मनखराः सम्यक्कलासंयुताः नित्यं सद्गुणसंश्रिताः कुवलयामोदोद्भवाधायकाः । उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः श्रेष्ठादिन्दुनिरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६॥ कामाक्षीचरणारविन्दयुगलीगुल्फद्वयं रक्षता- दस्मान् सन्ततमाश्रितार्तिशमनं दोषौघविध्वंसनम् । तेजःपूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन- प्रोद्यद्ध्वानमिषेण च प्रतिश‍ृणन्नम्रालिरक्षामिव ॥ ७॥ जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन- स्सन्तोषाय ममामितोर्जितयशःसम्पत्तये च स्वयम् । साम्योलङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८॥ कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः । सम्यग्वृत्तमतीव सुन्दरमिदं सम्पन्निदानं सतां लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९॥ ऊरू ते भवतां मुदे मम सदा कामाक्षि भो देवते रम्भाटोपविमर्दनैकनिपुणे नीलोत्पलाभे शुभे । शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव- श्रीयुक्ते च नितम्बभारभरणैकाग्रप्रयत्ने सदा ॥ १०॥ कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं श्रीमद्दर्पणदर्पहारि जघनद्वन्द्रं महत्तावकम । यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया लीलार्थं प्रतिभाति सागरवनग्रावादिकार्धावृता ॥ ११॥ बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ । गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण- श्लाघ्यौ गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२॥ कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल- द्रत्नालङ्कृतहाटकाढ्यरशनासम्बद्धघण्टारवा । तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषा व्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ १३॥ वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवते सन्तोषं विदधातु सन्ततमसौ पीताम्बराष्टिता । तत्रापि स्वकया श्रिया तत इतः प्रद्योतयन्ती दिशः कान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ १४॥ यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव- त्तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् । दत्वा देवि सुगन्धि सद्गणसदासेव्यं प्रणुद्य श्रमं सन्तोषाय च बोभवीतु महिते कामाक्षि भो देवते ॥ १५॥ यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः- प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव । जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर- स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ १६॥ धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी- बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वोर्ययोर्दैवते । सौवर्णौ कलशाविवाद्य च पयःपूरीकृतौ सत्कृतौ तौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ १७॥ पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौ सौभाग्याधिकशंसिशास्त्रविहरद्रेखाङ्कितौ शौभनौ । स्वर्लोकद्रुमपञ्चकं वितरणे तत्ततृषां तस्य त- त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ १८॥ दत्तां देवि करौ तवातिमृदुलौ कामाक्षि सम्पत्करौ सद्रत्नाञ्चितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ । नित्यं सम्पदमत्र मे भवभयप्रध्वंसनैकोत्सुकौ संरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ १९॥ भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौ कामाक्ष्युज्ज्वलनूत्नरत्नखचितस्वर्णाङ्गदालङ्कृतौ । भावत्कौ मम देवि सुन्दरतरौ दूरीकृतद्वेषण- प्रोद्यद्बाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ २०॥ स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता- वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् । कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ लोकाघौघसमस्तनाशनचणावुत्तम्भितावुद्द्युती ॥ २१॥ ग्रीवा कम्बुसमानसंस्थितिरसौ कान्त्येन्द्रनीलोपमा पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी । नानारत्नविभूषणैः सुरुचिरा सौवर्णकैर्मौत्तिक- श्रेष्टोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ २२॥ देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतम् । कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे (च्छया) । तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं तत्सौन्दर्यनिधानमग्र्यसुषमं कान्तालकालङ्कृतम् ॥ २३॥ नेत्रे ते करुणाकटाक्षविशिखैः कामादिनित्यद्विषो बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः । हे कामाक्षि विशालतामुपगते ह्याकर्ण मिष्टावहे सातत्येन फलार्थिनां निजगतेः सम्फुलकं जायते ॥ २४॥ भ्रूयुग्मं तव देवि चापलतिकाहङ्कारनिर्वापणं कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् । कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने दीनानिङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ २५॥ नानासूनवितानसौरभपरिग्राहैकलोलालयः किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् । नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण- व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६॥ वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा श्रीमत्कुन्दसुकुड्मलाग्रदशनश्रेणीप्रभाशोभितम् । पुष्यद्बिम्बफलारुणाधरपुटं सद्वीटिकारञ्जितं सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७॥ सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर- त्ताटङ्काढ्ययुगेन भास्वररुचा सम्भूषितं तावकम् । कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतं स्वाभ्याशस्थितगण्डभागफलकं सराजयज्ज्योतिषा ॥ २८॥ शीर्षं ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरं सूक्ष्मं तन्मधुपालिनीलकुटिलश्रीकुन्तलालङ्कृतम् । सीमन्तं सुविभज्य तत्र विपुलश्रीमन्मणीन्द्रानित स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९॥ कामाक्षीश्वरि कोटिसूर्यनिनसद्वज्रादिरत्नाञ्चित- श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् । सम्पत्तिं नितरां ममाम्ब मनुजाप्राप्यामिहानारतं लोकेऽमुत्र भवाभिधं व तिमिरं लूत्वा सदालिश्रितम् ॥ ३०॥ कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः श‍ृण्वन्त्यत्र पठन्ति वा स्थिरधियः पण्यामिमामर्थिनः । दीर्घायुर्धनधान्यसम्पदममी विन्दन्ति वाणीं यशः सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१॥ कौण्डिन्यान्वयसम्भूतरामचन्द्रार्यसूरिणा । निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा । Proofread by Rajesh Thyagarajan
% Text title            : Shri Kamakshi Stuti 08 10
% File name             : kAmAkShIstutiH.itx
% itxtitle              : kAmAkShIstutiH
% engtitle              : kAmAkShIstutiH
% Category              : devii, devI, stuti
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-10
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org