श्रीकामाक्ष्यष्टोत्तरशतनामावलिः

श्रीकामाक्ष्यष्टोत्तरशतनामावलिः

कादिविद्यामयीं देवीं करैः चापादि धारिणीम् । कल्हारकुसुमासीनां कामाक्षीं कलये हृदि ॥ ऐं ह्रीं श्रीं ऐं बीजमेयायै नमः ॥ ॐ कमलायै नमः । ॐ करुणामृतविग्रहायै नमः । ॐ कञ्जाक्षायै नमः । ॐ कमलाधारायै नमः । ॐ कलायै नमः । ॐ कल्हार-गन्धिन्यैमः ॐ कञ्जासनस्वरूपायै नमः । ॐ एकानेक विधायै नमः । ॐ एकधृते नमः । १० ॐ एकविद्यामेयस्वरूपायै नमः । ॐ एनः कूटविनाशिन्यै नमः । ॐ एजद्रूपायै नमः । ॐ एणरूपायै नमः । ॐ एकदृशे नमः । ॐ ईश्वरेश्वरायै नमः । ॐ ईप्सितार्थप्रदायै नमः । ॐ इष्टापूर्ति-विधायिन्यै नमः । ॐ ईकार-महितात्मने नमः । ॐ ईं वाच्यायै नमः । २० ॐ ईशिताखिलायै नमः । ॐ ईशित्व-दाननिपुणायै नमः । ॐ लक्ष्यालक्ष्यात्म-रूपिण्यैनमः । ॐ लसद्रक्तोत्पल-प्रख्यायै नमः । ॐ लग्नायै नमः । ॐ लान्त-स्वरूपिण्यै नमः । ॐ लतामय्यै नमः । ॐ लोक-मूलायै नमः । ॐ लक्षणा-हीन-रूपिण्यै नमः । ॐ ह्रीङ्कार-मूलायै नमः । ३० ॐ ह्रीं गेहायै नमः । ॐ ह्रीं अग्रायै नमः । ॐ ह्रीं तनूमय्यै नमः । ॐह्रींङ्कार-कूड्मलाकारायै नमः । ॐ ह्रीं पुष्टायै नमः । ॐ ह्रीं फल-प्रदायै नमः । ॐ क्लीङ्कार-मन्त्र-स्वरूपायै नमः । ॐ हसन्त्यै नमः । ॐ हास्यमोदिन्यै नमः । ॐ हालास्येश-कृपा-दात्र्यै नमः । ४० ॐ हल्लीलास्य-प्रहर्षितायै नमः । ॐ हादि-क्षित्यन्त नमः । ॐ हंसात्मने नमः । ॐ हंस-सेवितायै नमः । ॐ सर्वोपाधि-विहीनायै नमः । ॐ सर्वोपाधि-प्रमोचिन्यै नमः । ॐ सख्येश्वर्यै नमः । ॐ समायै नमः । ॐ सख्यायै नमः । ॐ सर्वसाम्यायै नमः । ५० ॐ समप्रदायै नमः । ॐ कला-समूह-मूर्तये नमः । ॐ कपिलादि-मुनीडितायै नमः । ॐ करि-हस्तात्त-कुम्भस्थ-सुधा-पूराभिषेचितायै नमः । ॐ कम्बुग्रीवायै नमः । ॐ कपिलायै नमः । ॐ कनद्वान्बिन्दुमध्यगायै नमः । ॐ कादिविद्यायै नमः । ॐ हरितायै नमः । ॐ हरिद्राक्त-पदाम्बुजायै नमः । ६० ॐ हरितच्छत-पत्रायै नमः । ॐ हरिण्यै नमः । ॐ हलायुधायै नमः । ॐ हस्तात्त-सर्वब्रह्माण्डायै नमः । ॐ हरपर्यङ्क-वासिन्यै नमः । ॐ ललन्तिका-मन्दिरायै नमः । ॐ लक्ष्यमाणायै नमः । ॐ लक्षितायै नमः । ॐ लक्ष्यायै नमः । ॐ ललाट-चक्रस्थायै नमः । ७० ॐ लोपामुद्रादि पूजितायै नमः । ॐ लेख सीमन्तिनी वन्द्यायै नमः । ॐ ह्रीङ्कार-हृदय-स्थितायै नमः । ॐ ह्रीङ्काराद्यङ्ग-स्वरूपायै नमः । ॐ ह्रीङ्कारमन्त्रार्थान्त-भावितायै नमः । ॐ ह्रीङ्कारान्तस्तुर्यवर्णायै नमः । ॐ ह्रीमन्त-र्बिन्दुरूपिण्यै नमः । ॐ ह्रीङ्कार-ज्ञान-चिद्रूपायै नमः । ॐ ह्रीङ्कारपरपारदायै नमः । ॐ सौःकार सर्व शक्तये नमः । ८० ॐ सर्ववेदान्त लक्षितायै नमः । ॐ समप्रधानायै नमः । ॐ सहजायै नमः । ॐ संविवर्तायै नमः । ॐ सद्गुणायै नमः । ॐ सर्ववेद-रहस्यार्थायै नमः । ॐ संविताश प्रकाशितायै नमः । ॐ कम्पातटस्थायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामेश्वर-सुभूषणायै नमः । ९० ॐ कामेश्वराज्ञा-करणायै नमः । ॐ कामेश्वर-चरणान्तगायै नमः । ॐ कामोद्धृतात्मविद्यायै नमः । ॐ काम-प्रत्यर्थ-कामिन्यै नमः । ॐ लक्तकात्ताङ्घ्रि-रोच्युत्थ-नाना-वर्णैक-चिन्मय्यै नमः । ॐ लेखर्षभप्रसन्नायै नमः । ॐ लक्ष्मी-वाण्यादि-वन्दितायै नमः । ॐ लिङ्गान्त-र्पूर्ण-चक्रस्थायै नमः । ॐ लोक-तापादि विनाशिन्यै नमः । ॐ लक्ष्मी वाण्यादि वन्दारु सपर्यासिद्ध भाजसायै नमः । १०० ॐ लामज्जकात्ति-सौरभ्य-शान्तानन्द-स्वरूपिण्यै नमः । ॐ ह्रीङ्कारानल-खण्डस्थ-स्वप्रकाश-विमर्शिन्यै नमः । ॐ ह्रीङ्कार-घृणि-खण्डस्थ-कालमूर्ति-विमर्शिन्यै नमः । ॐ ह्रीकारैन्दव-खण्डस्थ-मूर्तिशक्ति-विमर्शिन्यै नमः । ॐ ह्रीङ्कार-तुर्यखण्डस्थ-श्रीभा-पुञ्ज-विमर्शिन्यै नमः । ॐ ह्रीङ्कार-तुर्यस्थ-शिवशक्त्यद्वय-प्रभायै नमः । ॐ ह्रीङ्कार-कारण-आकाश-अधीन-नादान्त-भा-मय्यै नमः । ॐ ह्रीङ्कारालय-संशोभि-श्रीमद्विद्या-शरीरिण्यै नमः । १०८ ॐ श्रीकामाक्षीश्वर्यै नमः । इति श्रीकामाक्ष्यष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Geetha devi and Kutticad Ramesh
% Text title            : Kamakshi Ashtottarashatanamavali 2
% File name             : kAmAkShyaShTottarashatanAmAvaliH2.itx
% itxtitle              : kAmAkShyaShTottarashatanAmAvaliH 2
% engtitle              : kAmAkShyaShTottarashatanAmAvaliH 2
% Category              : aShTottarashatanAmAvalI, devii, devI, kAmAkShI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : kAmAkShI
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Geetha devi and Kutticad Ramesh
% Proofread by          : Geetha devi and Kutticad Ramesh
% Latest update         : October 28, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org