% Text title : Hariproktam Kamakhya Kavacham % File name : kAmAkhyAkavachamhariproktaM.itx % Category : devii, kavacha % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 72 shloka 45-69 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hariproktam Kamakhya Kavacham ..}## \itxtitle{.. hariproktaM kAmAkhyAkavacham ..}##\endtitles ## OM श्रीकामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः ॥ 45॥ देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते । विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः ॥ 46॥ शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम । शारदा कर्णयुगलं त्रिपुरा वदनं तथा ॥ 47॥ कण्ठे पातु महामाया हृदि कामेश्वरी पुनः । कामाख्या जठरे पातु शारदा मां तु नाभितः ॥ 48॥ त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने । गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ॥ 49॥ जानुनो शारदा पातु त्रिपुरा पातु जङ्घयोः । महामाया पादयुगे नित्यं रक्षतु कामदा ॥ 50॥ केशे कोटेश्वरी पातु नासायां पातु दीर्घिका । भैरवी दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ॥ 51॥ बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी । विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु ॥ 52॥ रोमकूपेषु सर्वेषु गुप्तकमा सदावतु । पादाङ्गुलीः पार्ष्णिभागे पातु मां भुवनेश्वरी ॥ 53॥ जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु । लः पातु चान्तरे वक्ष हः पातु जठरान्तरे ॥ 54॥ सामीन्दुः पातु मां वस्ताविन्दुबिन्द्वन्तरेऽवतु । अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ॥ 55॥ लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु । चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् ॥ 56॥ पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा । वारुण्यां चैव वायव्यां कौबेरे हरमन्दिरे ॥ 57॥ अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः । पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ॥ 58॥ ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा । नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे ॥ 59॥ नवस्वरं तु मां नित्यं नासादिषु समन्ततः । वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ॥ 60॥ नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च । तत्सेतू सततं पातां क्रव्याद्भ्योमान्निवारकौ ॥ 61॥ नमः कामेश्वरीं देवीं महामायां जगन्मयीम् । या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् ॥ 62॥ कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां\- श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् । ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या\- मग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् ॥ 63॥ मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया\- लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा । विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः ॥ 64॥ इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि । इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥ 65॥ इत्ययं कवचं यस्तु कामाख्यायाः पठेद्बुधः । सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा ॥ 66॥ नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा । नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥ 67॥ दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः । आवर्तयञ्छतं देवी\-मन्दिरे मोदते परे ॥ 68॥ यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः । तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥ 69॥ इति कालिकापुराणे द्विसप्ततितमाध्यायान्तर्गतं हरिप्रोक्तं कामाख्याकवचं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}