% Text title : kAmAkhyAstotram % File name : kAmAkhyAstotra.itx % Category : devii, devI, kAmAkShI % Location : doc\_devii % Proofread by : KS Ramachandran, PSA Easwaran % Source : Yoginitantra % Latest update : May 29, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kamakhya Dhyanam and Stotram ..}## \itxtitle{.. kAmAkhyA dhyAnaM stotraM cha ..}##\endtitles ## कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ 1॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ 2॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज\-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ 3॥ कामाख्या स्तोत्रम् जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ 1॥ विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ 2॥ मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ 3॥ भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि । करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥ 4॥ कालि करालविक्रान्ते कामेश्वरि हरप्रिये । सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ 5॥ कामरूपप्रदीपे च नीलकूटनिवासिनि । निशुम्भ\-शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ 6॥ कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये । कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ 7॥ वपानाढ्यमहावकत्रे तथा त्रिभुवनेश्वरि । महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ 8॥ छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ 9॥ भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्याञ्च चतुर्दश्यामुपवासी नरोत्तमः ॥ 10॥ संवत्सरेण लभते राज्यं निष्कण्टकं पुनः । य इदंशृणुयाद् भक्त्या तव देवि समुद्भवम् ॥ 11॥ सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति । श्रीकामरूपेश्वरि भास्करप्रभे प्रकाशिताम्भोजनिभायतानने । सुरारि\-रक्षःस्तुतिपातनोत्सुके त्रयीमये देवनुते नमामि ॥ 12॥ सितासिते रक्तपिशाङ्गविग्रहे रूपाणि यस्याः प्रतिभान्ति तानि । विकाररूपा च विकल्पितानि शुभाशुभानामपि तां नमामि ॥ 13॥ कामरूपसमुद्भूते कामपीठावतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ 14॥ अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि । कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ 15॥ या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणि । प्रणतोऽस्मि परां धीरां कामेश्वरि नमोऽस्तु ते ॥ 16॥ दंष्ट्राकरालवदने मुण्डमालोपशोभिते । सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ 17॥ चामुण्डे च महाकालि कालि कपोलहारिणि । पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ 18॥ चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रामहावले । शवयानास्थिते देवि कामेश्वरि नमोऽस्तु te ॥ 19॥ ## Proofread by KS Ramachandran, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}