कात्यायनीस्तुतिः

कात्यायनीस्तुतिः

श्रीराम उवाच नमस्ते त्रिजगद्वन्द्ये सङ्ग्रामे जयदायिनि । प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १॥ सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि । दुष्टजृम्भिणि सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ २॥ त्वमेका परमाशक्तिः सर्वभूतेष्ववस्थिता । दुष्टान्संहर सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ ३॥ रणप्रिये रक्तभक्षे मांसभक्षणकारिणि । प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४॥ खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे । ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५॥ त्वत्पादपङ्कजाद्दैन्यं नमस्ते शरणप्रिये । विनाशाय रणे शत्रून् जयं देहि नमोऽस्तु ते ॥ ६॥ अचिन्त्यविक्रमेऽचिन्त्यरूपसौन्दर्यशालिनि । अचिन्त्यचरितेऽचिन्त्ये जयं देहि नमोऽस्तु ते ॥ ७॥ ये त्वां स्मरन्ति दुर्गेषु देवीं दुर्गविनाशिनीम् । नावसीदन्ति दुर्गेषु जयं देहि नमोऽस्तु ते ॥ ८॥ महिषासृक्प्रिये सङ्ख्ये महिषासुरमर्दिनि । शरण्ये गिरिकन्ये मे जयं देहि नमोऽस्तु ते ॥ ९॥ प्रसन्नवदने चण्डि चण्डासुरविमर्दिनि । सङ्ग्रामे विजयं देहि शत्रून् जहि नमोऽस्तु ते ॥ १०॥ रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके । रक्तबीजनिहन्त्री त्वं जयं देहि नमोऽस्तु ते ॥ ११॥ निशुम्भशुम्भसंहन्त्रि विश्वकर्त्रि सुरेश्वरि । जहि शत्रून् रणे नित्यं जयं देहि नमोऽस्तु ते ॥ १२॥ भवान्येतत्सर्वमेव त्वं पालयसि सर्वदा । रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३॥ त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि । प्रसीद जगतां मातर्जयं देहि नमोऽस्तु ते ॥ १४॥ दुर्वृत्तवृन्ददमिनि सद्वृत्तपरिपालिनि । निपातय रणे शत्रूञ्जयं देहि नमोऽस्तु ते ॥ १५॥ कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे । सङ्ग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६॥ इति श्रीमहाभागवतेमहापुराणे श्रीरामकृता कात्यायनीस्तुतिःसमाप्ता ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kAtyAyanIstutiH
% File name             : kAtyAyanIstutiH.itx
% itxtitle              : kAtyAyanIstutiH
% engtitle              : kAtyAyanIstutiH
% Category              : devii, rAmAnujasampradAya, durgA, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org