पाण्डवाःकृता कात्यायनीस्तुतिः

पाण्डवाःकृता कात्यायनीस्तुतिः

पाण्डवा ऊचुः । कात्यायनि त्रिदशवन्दितपादपद्मे विश्वोद्भवस्थितिलयैकनिदानरूपे । देवि प्रचण्डदलिनि त्रिपुरारिपत्नि दुर्गे प्रसीद जगतां परमार्तिहन्त्रि ॥ १॥ त्वं दुष्टदैत्यविनिपातकरी सदैव दुष्टप्रमोहनकरी किल दुःखहन्त्री । त्वां यो भजेदिह जगन्मयि तं कदापि नो बाधते भवसु दुःखमचिन्त्यरूपे ॥ २॥ त्वामेव विश्वजननीं प्रणिपत्य विश्वं ब्रह्मा सृजत्यवति विष्णुरहोत्ति शम्भुः । काले च तान्सृजसि पासि विहंसि मात स्त्वल्लीलयैव नहि तेऽस्ति जनैर्विनाशः ॥ ३॥ त्वं यैः स्मृता समरमूर्धनि दुःखहन्त्रि तेषां तनून्नहि विशन्ति विपक्षबाणाः । तेषां शरास्तु परगात्रनिमग्नपुङ्खाः प्राणान्ग्रसन्ति दनुजेन्द्रनिपातकत्रि ॥ ४॥ यस्त्वन्मनुं जपति घोररणे सुदुर्गे पश्यन्ति कालसदृशं किल तं विपक्षाः । त्वं यस्य वै जयकरी खलु तस्य वक्त्राद् ब्रह्माक्षरात्मकमनुस्तव निःसरेच्च ॥ ५॥ त्वामाश्रयन्ति परमेश्वरि ये भयेषु तेषां भयं नहि भवेदिह वा परत्र । तेभ्यो भयादिह सुदूरत एव दुष्टा- स्त्रस्ताः पलायनपराश्च दिशो द्रवन्ति ॥ ६॥ पूर्वे सुरासुररणे सुरनायकस्त्वां सम्प्रार्थयन्नसुरवृन्दमुपाजघान । रामोऽपि राक्षसकुलं निजघान तद्व- त्त्वत्सेवनादृत इहास्ति जयो न चैव ॥ ७॥ तत्त्वां भजामि जयदां जगदेकवन्द्यां विश्वाश्रयां हरिविरञ्चिसुसेव्यपादाम् । त्वं नो विधेहि विजयं त्वदनुग्रहेण शत्रून्निपात्य समरे विजयं लभामः ॥ ८॥ इति पाण्डवाःकृता कात्यायनीस्तुतिः समाप्ता । Encoded and proofread by Mohan Chettoor
% Text title            : kAtyAyanIstutiH pANDavAH kRRitA
% File name             : kAtyAyanIstutiHpANDavAHkRRitA.itx
% itxtitle              : kAtyAyanIstutiH pANDavAHkRitA
% engtitle              : kAtyAyanIstutiH pANDavAHkRRitA
% Category              : devii, durgA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : July 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org