कावेरीभुजङ्गस्तोत्रम्

कावेरीभुजङ्गस्तोत्रम्

कथं सह्यजन्ये सुरामे सजन्ये प्रसन्ने वदान्याः भवेयुर्वदान्ये । सपापस्य मन्ये गतिमम्ब मान्ये कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥ कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे जलाक्रान्तरङ्गे जवोद्योतरङ्गे । नभश्चुम्बिवन्येभसम्पद्विमान्ये नमस्ते वदान्ये कवेरस्य कन्ये ॥ २॥ समा ते न लोके नदी ह्यत्र लोके हताशेषशोके लसत्तट्यशोके । पिबन्तोऽम्बु ते के रमन्ते न नाके नमस्ते वदान्ये कवेरस्य कन्ये ॥ ३॥ महापापिलोकानपि स्नानमात्रान् महापुण्यकृद्भिर्महत्कृत्यसद्भिः । करोष्यम्ब सर्वान्सुराणां समानान् नमस्ते वदान्ये कवेरस्य कन्ये ॥ ४॥ अविद्यान्तकर्त्री विशुद्धप्रदात्री सस्यस्यवृद्धिं तथाऽऽचारशीलम् । ददास्यम्ब मुक्तिं विधूय प्रसकित्म् नमस्ते वदान्ये कवेरस्य कन्ये ॥ ५॥ ॥ इति कावेरीभुजङ्गस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Suresh Pitre suresh.pitre at gmail.com This is not the complete stotra but is as given in the Kaverirahasya.
% Text title            : kAverIbhujangastotram
% File name             : kAverIbhujangastotram.itx
% itxtitle              : kAverIbhujaNgastotram
% engtitle              : kAverIbhujangastotram
% Category              : devii, nadI, bhujanga, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Subcategory           : bhujanga
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Suresh Pitre suresh.pitre at gmail.com
% Proofread by          : Suresh Pitre, PR Kannan, PSA Easwaran
% Description-comments  : Kaveri Rahasyam
% Latest update         : September 11, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org