कावेरी अथवा सह्यजानवरत्नमालिका

कावेरी अथवा सह्यजानवरत्नमालिका

श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । ॥ श्रीः ॥ अथ सह्यजानवरत्नमालिका । यत्पाथःकणवाहि मारुतलव स्पृष्टेषु दुष्टेष्वपि प्रध्वंसम्प्रबलैनसां विदुरिह प्राज्ञाभवाज्ञाजुषः । सिष्णासां त्वयिबिभ्रतो ममचिरात् कृष्णाधिके सह्यजे निष्णातासि न किं विगाहनकृतः पङ्कौघसङ्क्षालने ॥ १॥ कावेरित्वत्कवारि प्रवहति सरितां सार्वभौमीहभूमौ यत्रायम्पुण्यदेशः सतुकिमुत वृषाकप्यभीष्टस्थलञ्चेत । काश्या तुल्यानि यानित्वगणिषत षडप्यार्षगीषुस्थलानि श्वेतारण्यं च तेष्वादिममिहवसतां कोयमस्तस्यकेऽमी ॥ २॥ कावेरि त्वद्वारि पुरोदरेऽस्मिन् स्नायं स्नायं धूतपापोऽस्ततापः । आसञ्जीर्णः पूर्णकामस्तदित्थं विज्ञाप्यस्ते वल्लभ सिन्धुराजः ॥ ३॥ राज्ञःसेवादुष्करासर्वनॄणां कान्तोभीमैर्भीमरूपस्स यस्मात् । प्राप्तायेतद्वल्लभायाः प्रसादं सिद्धंसर्वाभीष्टमेषां ह्ययत्नात् ॥ ४॥ महारावारवारौघैः भीषणैः श्रोत्रभीर्तिदैः । कथन्नुमादृशां शक्यो राजापामुपसेवितुम् ॥ ५॥ अम्भोनिधेरनुगुणं भवतीकलत्रं लोकान् विलोकनत एव युवां पुनीथः । पानावगाहन मुखोपकृति प्रकर्षात् देवित्वमेनमतिशय्य विभासिमातः ॥ ६॥ कालं पतीक्ष्यैव सजातु सेव्यः त्वत्तोऽधिकङ्किन्नु फलन्ददाति । तस्मान्नदीराजमहिष्यलंमे त्वत्संश्रयो यत्फलमम्बसूते ॥ ७॥ असह्यपापवारिणि त्वदीयपुण्यवारिणि क्वसह्यजे निमज्जतामघौघ साध्वसंनृणाम् । विधूतपातका हि ते विनैवकृच्छ्रजश्रमं प्रयान्ति शम्भुमन्दिरं प्रकृष्टपुण्यभासुराः ॥ ८॥ सह्याद्रेःपितुरन्तिकात् पतिगृहं गन्तुम्प्रवृत्तासती कावेरी कृतचोलमण्डल परिष्काराभ्युदञ्चद्रसा । स्वर्णस्तोमयुता सती प्रियतमं सन्तोष्यरत्नाकरं श्वेतारण्यपतेः प्रसादमयते द्वेधास्थिता पार्श्वयोः ॥ ९॥ कावेरि त्वत्स्तोत्रमेतत् पठन्ति श्रद्धाशुद्धा भक्तियुक्ता भवत्याम् । स्नातापुंसां वारिपूरेत्वदीये यावत्पुण्यं तावदेते लभन्ताम् ॥ १०॥ सह्यजास्तवन रत्नमालिका त्यागराजमखिनो मुखोद्गता । गृह्यतां परगुणैकशंसिभिः शङ्कराङ्घ्रि कमले समर्पिता ॥ ११॥ कदावा कावेरि त्वयि वृषभतीर्थेऽच्छसलिले तुलामासे दर्शेसति गगनमध्येसवितरि । समस्ताभिर्गङ्गा प्रभृतितटिनीभिस्समुदिते विगाहिष्ये विप्रैर्निगमनिरतैः पूरिततटे ॥ १२॥ इति त्यागराजमखिवर्यकृतिषु कावेरीनवरत्नमालिकास्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Suresh Pitre suresh.pitre at gmail.com
% Text title            : Kaverinavaratnamalika or Sahyajanavaratnamalika
% File name             : kAverInavaratnamAlikA.itx
% itxtitle              : kAverinavaratnamAlikA athavA sahyajAnavaratnamAlikA (tyAgarAjakRitA)
% engtitle              : Kaverinavaratnamalika or Sahyajanavaratnamalika
% Category              : nava, devii, nadI, stotra, tyAgarAja, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Author                : Tyagaraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Suresh Pitre suresh.pitre at gmail.com
% Proofread by          : Suresh Pitre suresh.pitre at gmail.com
% Latest update         : October 31, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org