% Text title : Kaverinavaratnamalika or Sahyajanavaratnamalika % File name : kAverInavaratnamAlikA.itx % Category : nava, devii, nadI, stotra, tyAgarAja, devI % Location : doc\_devii % Author : Tyagaraja % Transliterated by : Suresh Pitre suresh.pitre at gmail.com % Proofread by : Suresh Pitre suresh.pitre at gmail.com % Latest update : October 31, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kAverI athavA sahyajAnavaratnamAlikA ..}## \itxtitle{.. kAverI athavA sahyajAnavaratnamAlikA ..}##\endtitles ## shrIgaNeshAya namaH | shrIgurubhyo namaH | || shrIH || atha sahyajAnavaratnamAlikA | yatpAthaHkaNavAhi mArutalava spR^iShTeShu duShTeShvapi pradhvaMsamprabalainasAM viduriha prAj~nAbhavAj~nAjuShaH | siShNAsAM tvayibibhrato mamachirAt kR^iShNAdhike sahyaje niShNAtAsi na kiM vigAhanakR^itaH pa~Nkaughasa~NkShAlane || 1|| kAveritvatkavAri pravahati saritAM sArvabhaumIhabhUmau yatrAyampuNyadeshaH satukimuta vR^iShAkapyabhIShTasthala~ncheta | kAshyA tulyAni yAnitvagaNiShata ShaDapyArShagIShusthalAni shvetAraNyaM cha teShvAdimamihavasatAM koyamastasyake.amI || 2|| kAveri tvadvAri purodare.asmin snAyaM snAyaM dhUtapApo.astatApaH | Asa~njIrNaH pUrNakAmastaditthaM vij~nApyaste vallabha sindhurAjaH || 3|| rAj~naHsevAduShkarAsarvanR^INAM kAntobhImairbhImarUpassa yasmAt | prAptAyetadvallabhAyAH prasAdaM siddhaMsarvAbhIShTameShAM hyayatnAt || 4|| mahArAvAravAraughaiH bhIShaNaiH shrotrabhIrtidaiH | kathannumAdR^ishAM shakyo rAjApAmupasevitum || 5|| ambhonidheranuguNaM bhavatIkalatraM lokAn vilokanata eva yuvAM punIthaH | pAnAvagAhana mukhopakR^iti prakarShAt devitvamenamatishayya vibhAsimAtaH || 6|| kAlaM patIkShyaiva sajAtu sevyaH tvatto.adhika~Nkinnu phalandadAti | tasmAnnadIrAjamahiShyalaMme tvatsaMshrayo yatphalamambasUte || 7|| asahyapApavAriNi tvadIyapuNyavAriNi kvasahyaje nimajjatAmaghaugha sAdhvasaMnR^iNAm | vidhUtapAtakA hi te vinaivakR^ichChrajashramaM prayAnti shambhumandiraM prakR^iShTapuNyabhAsurAH || 8|| sahyAdreHpiturantikAt patigR^ihaM gantumpravR^ittAsatI kAverI kR^itacholamaNDala pariShkArAbhyuda~nchadrasA | svarNastomayutA satI priyatamaM santoShyaratnAkaraM shvetAraNyapateH prasAdamayate dvedhAsthitA pArshvayoH || 9|| kAveri tvatstotrametat paThanti shraddhAshuddhA bhaktiyuktA bhavatyAm | snAtApuMsAM vAripUretvadIye yAvatpuNyaM tAvadete labhantAm || 10|| sahyajAstavana ratnamAlikA tyAgarAjamakhino mukhodgatA | gR^ihyatAM paraguNaikashaMsibhiH sha~NkarA~Nghri kamale samarpitA || 11|| kadAvA kAveri tvayi vR^iShabhatIrthe.achChasalile tulAmAse darshesati gaganamadhyesavitari | samastAbhirga~NgA prabhR^ititaTinIbhissamudite vigAhiShye viprairnigamanirataiH pUritataTe || 12|| iti tyAgarAjamakhivaryakR^itiShu kAverInavaratnamAlikAstotraM sampUrNam || ## Encoded and proofread by Suresh Pitre suresh.pitre at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}