श्रीकृष्णस्तोत्रम् राधाकृतम्

श्रीकृष्णस्तोत्रम् राधाकृतम्

गोलोकनाथ गोपीश मदीश प्राणवल्लभ । हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ॥ १॥ गोपेश गोसमूहेश यशोदाऽऽनन्दवर्धन । नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥ २॥ शतमन्योर्भग्नमन्यो ब्रह्मदर्पविनाशक । कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते ॥ ३॥ शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर । ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥ ४॥ चराचरतरोर्बीज गुणातीत गुणात्मक । गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ॥ ५॥ अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक । तपस्तपस्विंस्तपसां बीजरूप नमोऽस्तु ते ॥ ६॥ यदनिर्वचनीयं च वस्तु निर्वचनीयकम् । तत्स्वरूप तयोर्बीज सर्वबीज नमोऽस्तु ते ॥ ७॥ अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः । यस्य पादार्चनान्नित्यं पूज्यास्तस्मै नमो नमः ॥ ८॥ स्पर्शने यस्य भृत्यानां ध्याने चापि दिवानिशम् । पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥ ९॥ इत्येवमुक्त्वा सा देवी जले सन्न्यस्य विग्रहम् । मनःप्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ १०॥ राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः । हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ॥ ११॥ विपत्तौ यः पठेद्भक्त्या सद्यः सम्पत्तिमाप्नुयात् । चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥ १२॥ बन्धुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् । चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ॥ १३॥ पतिभेदे पुत्रभेदे मित्रभेदे च सङ्कटे । मासं भक्त्या यदि पठेत्सद्यः सन्दर्शनं लभेत् ॥ १४॥ भक्त्या कुमारी स्तोत्रं च श‍ृणुयाद्वत्सरं यदि । श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ॥ १५॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे गोपिकावस्त्रहरणप्रस्तावोनाम सप्तविंशोऽश्याये राधाकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । Brahmavaivartapurana Shrikrishnakhanda adhyAya 27, verses 99-113 Proofread by PSA Easwaran
% Text title            : kRRiShNastotram by rAdhA
% File name             : kRRiShNastotramrAdhA.itx
% itxtitle              : kRiShNastotram (rAdhAvirachitam brahmavaivartapurANAntargatam)
% engtitle              : kRRiShNastotram by rAdhA
% Category              : devii, krishna, radha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Brahmavaivartapurana Shrikrishnakhanda adhyAya 27, verses 99-113
% Indexextra            : (Brahmavaivarta, VSM 3)
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org