श्रीकल्पकाम्बिकाशरणपद्यानि

श्रीकल्पकाम्बिकाशरणपद्यानि

अव्याजकारुण्यरसप्रवाहां सव्याजकेलि प्रथितात्मभावाम् । वाचां धियां पूर्णफलप्रदात्रीं श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ १॥ अवैमि शक्तिं भवतीमरूपां स्त्रीलिङ्कसङ्कल्पितमूर्त्तिभेदाम् । तथापि नाम्नामवसानहेतोः श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ २॥ मुक्तिर्न मे तुष्टिकरी भवेत्सा यदङ्कसंलालितबालकोऽहम् । चक्षुष्मतां भाग्यमिमं नितान्तं श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ३॥ रक्ताम्बरां रक्तकिरीटरम्यां शुके कृपाक्तां प्रतिबिम्बमुक्ते । मन्दस्मितालम्बजगत्प्रतिष्ठां श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ४॥ अनन्यसाधारणसत्त्वयुक्तां असत्त्वसंसारसुलीनतत्त्वाम् । रूपेण रूपान्तकरीमनन्यां श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ ५॥ त्वद्रूपलाभे भवतीह केकी स्कन्दोऽप्यवाहः मृगयन् स्ववाहम् । अकिञ्चनोऽहं विविधैःः प्रलापैः श्रीकल्पकां त्वां शरणं प्रपन्नाः ॥ ६॥ अघप्रसूर्नाहमकल्पिताशः यदन्तरङ्गे निहितं त्वयैव । त्वदीयमाया रचयत्यघं यत् तस्माच्छिवे त्वां शरणं प्रपद्ये ॥ ७॥ त्वमक्षराणामसि मूलभागे मौने तदूर्ध्वे परयाऽऽप्तसत्त्वा । अतोऽहमीड्ये कविताविलासे श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ ८॥ भक्त्या विभक्त्या च विवाद वाग्भिः यत्कल्पितः शास्त्रमतप्रयोगः । भवेन्ममास्ये नितरां प्रसादात् श्रीकल्पकां त्वां शरणं प्रपद्ये ॥ ९॥ त्वद्वीक्षणान्मे हृदये तवाङ्घ्रिः लभेत संस्थामरुणारुणा सा । इतीव सञ्चिन्त्य जगद्धिते त्वां श्रीकल्पकाम्बां शरणं प्रपद्ये ॥ १०॥ श्रीकल्पकाम्बापदपूजनेप्सा सञ्जातजल्पं दश पद्यबद्धम् । अङ्गीकरोत्वम्बुजनाभविष्णुः श्रीशेषशायी प्रियकृत्कृपालुः ॥ ११॥ इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य पुत्रेण श्रीशेषशायीशर्माख्येन विरचिता श्रीकल्पकाम्बिकाशरणपद्यानि समाप्ता । Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Kalpakambika Suprabhatam
% File name             : kalpakAmbikAsharaNapadyAni.itx
% itxtitle              : kalpakAmbikAsharaNapadyAni
% engtitle              : kalpakAmbikAsharaNapadyAni
% Category              : devii, devI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Author                : sheShashAyIsharmA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Tamil)
% Latest update         : July 2, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org